Book Title: Ang Sootra Vishayaanukram 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए 'सवृत्तिक
आगम
सुत्ताणि'
श्री
भगवत्यंग -
सूत्रे
॥१३७॥
3
अंगसूत्र- लघुबृहद्विषयानुक्रमौ [ अंगसूत्र-५. "भगवती" ।
मुनि दीपरत्नसागरेण पुनः संकलितः अंग- सूत्रस्य विषयानुक्रम (आगम-संबंधी- साहित्य)
महत्योत्पाद:, ( विग्रहाविन हाभ्यां श्रेणिभिध ) ९५७ ८५२ अधः क्षेत्रलोकादिनाख्या बाह्यादिषु समवहत्योर्ध्वक्षेत्रादिनाव्या बाह्यभागादिषु पृथ्व्यादीनां पृव्यादिवे एकादिविग्रहविचारः, पृथ्व्यादीनां स्थानोत्पादसमु - धाततुल्यस्थित्यादि । (पञ्चसामयिक्यपि गतिः ) । ९६२ ८५३-५५ अनन्तरोत्पन्नचादरसूक्ष्मपृव्यादीनां स्थानप्रकृत्यादि ८५३, परम्परोत्पन्नादीनां कृष्णलेश्यादीनां ८५४, ८५५ । ॥ द्वादशैकेन्द्रियशतानि ॥
९६४
॥ चतुस्त्रिंशत्तमं शतम् ॥ ८५६ कृतयुग्मकृतयुग्मादि (१६) स्व
रूपम् ।
९६६ ८५७ तद्विशिष्टै केन्द्रियाद्युत्पादादीनि । ९६७ ॥ ३५ शतके १ उद्देशाः ॥ ८५८-५९ प्रथमाप्रथमचरमाचरम-प्र
थमाप्रथम प्रथमचरम-चरमच
रम-चरभाचरम-समयकृतयुग्म
कृतयुग्मै केन्द्रियायुत्पत्यादि । ९६९ ८६० कृष्णलेश्य प्रथमसमयकृष्णले
श्यादिभव्य कृष्णलेश्यादिभव्याभव्य कृतयुग्मकृतयुग्मै केन्द्रियायुत्पादादि । ॥ पञ्चत्रिंशचमं शतम् ॥ ८६१-६५ कृतयुग्मकृतयुग्मादिद्वित्रिचतुरिन्द्रियसञ्ज्ञ्यसङ्क्षिपञ्चेन्द्रि याणामुत्पत्तिः ।
८६६ कृष्णलेश्यादिकृतयुग्म २ सशि
~ 149~
९.७०
९७३
पञ्चन्द्रियाणामुत्पत्तिः, एकविंशतिः सञ्चिमहायुग्मशतानि, एकाशीतिर्महायुग्मशतानि । ९७५ ॥। ४० शतानि ॥ कृतयुग्मनारकादीनां सान्तरनिर न्तरमुत्पादः, युगपद् द्वियुग्मता, आत्मयशोऽयशउपजीवनं, सलेश्यालेक्ष्यक्रिया क्रियसिद्धयादि, योजादीनां कृष्णलेश्यादिकृतयुग्मादीनां भव्यभव्य सम्यग्मिथ्यादृष्टिकृष्णशुक्लपाक्षिककृतयुमनारकादीनामुत्पत्त्यादि । ९७८ ।। १९६ उद्देशाः ।। ॥ एकचत्वारिंशत्तमं शतम् !! ८६८ प्रदक्षिणावन्दनादियुक्तस्याङ्गी -
९.७८
८६७
कारः ।
बृहत्क्रमः।
॥१३७॥

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179