Book Title: Ang Sootra Vishayaanukram 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 154
________________ आगम संबंधी साहित्य प्रत सूत्रांक यहां देखीए दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम सुत्ताणि' श्री भगवत्यंग सूत्रे ॥ १४१ ॥ अंगसूत्र-लघुबृहद्विषयानुक्रमौ [ अंगसूत्र- ६. "ज्ञाताधर्मकथा' | मुनि दीपरत्नसागरेण पुनः संकलितः अंग-सूत्रस्य विषयानुक्रम (आगम-संबंधी- साहित्य) ण्डकग्रहणं ५४, शङ्कादेरुद्धनादि, तद्वत्प्रवचने शङ्कितः, ५५, जिनदत्तपुत्रस्य मयूरपोतकनिपत्त्यादिः प्रवचने निःशङ्कितस्योपनयः ५६ । ॥ तृतीयमण्डकज्ञातम् ॥ ५७ वाराणसीमृतगङ्गातीरहदे पापशृगालवर्णनं, दान्तादान्तकूर्मयोः सोपनययोर्वर्णनम् । ॥ ४ कूर्मज्ञातम् ॥ ५८ द्वारिकारैवतकपर्वतनन्दनवन सुरप्रिययक्षायतनकृष्णवर्णनम् । १०० ५९ स्थापत्यापुत्रनेमिसमवसरण कौ मुदीभेरीताडननेमिचन्दनानि । १०१ ६० स्थापत्यापुत्रवैराग्यनिरुपायानुमतिकृष्णप्राभृत स्वयं निष्क्रमण ९६ ९९ सत्कारकरणप्रतिज्ञा स्थापत्यापुदीक्षानिरोधकामभोगदानदुरतिक्रमणीय कर्मक्षयप्रयोजनकथनं, परप्रव्रज्योत्साहनोद्घोषणानिष्कमणच्छत्रातिछत्रविद्याधरचारणदर्शनमातृशिक्षाप्रव्रज्या - सहस्रपरिवारबहिर्विहारा । १०४ ६१-६२ सेलकपुरं, समूमिभागमुद्यानं, सेलको राजा मन्त्रिपच्त्रशती, सर्वेषां श्रावकत्वं, सौगन्धिकीनगरी, नीलाशोकमु द्यानं, सुदर्शनो नगरश्रेष्ठी, शुकः परिवाद, शौचमूलध र्मनिरूपणं, सुदर्शनस्यानीकारः, स्थापत्यापुत्रागमनं विनयमूलधर्मप्ररूपणा, सुदर्शनप्रश्नोत्तरं, रुधिरलिप्तरुधिरक्षालनदृष्टान्ते न प्रतिबोधः, श्रावकत्वं शुक स्थानादर, शुकेन सह स्थापत्यापुत्रान्तिके गमनं, यात्रायापनीयादिप्रश्नोत्तराणि धर्मकथा, परिवाजकसहस्रेण दीक्षा, पुण्डरीके मोक्षः शुकस्य, ६१, सेलकदीक्षा, पुण्डरीके सिद्धिः ६२।११० ६३-६७ सेलकस्य रोगोद्भवः, म ककृता चिकित्सायाच्या, यानशालागमनं, विकटेन रोगोपशान्तिः, सेलकस्य पार्श्वस्थता ६३, पथकं स्थापयित्वा शेषाणां विहार: १४, चातुर्मासिकक्षा - मणं प्रतिबोधः, विहार, ५ उपनयः, शेषानगारोपगमनं ६६ सेकप्रमुखाणां पुण्डरीके निवृतिः ६७ । ११३ ... अत्र 'ज्ञाताधर्मकथा' आगमस्य विषयानुक्रम एव वर्तते, मुद्रण अशुद्धित्वात् अत्र 'भगवत्यंग' इति मुद्रितं N ~ 154~ बृहत्क्रमः। ॥ १४१ ॥

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179