Book Title: Ang Sootra Vishayaanukram 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम संबंधी साहित्य
अंगसूत्र-लघुबृहविषयानुक्रमौ
[अंगसूत्र-६. "ज्ञाताधर्मकथा" ] मुनि दीपरत्नसागरेण पुन: संकलित: अंग-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक
बहवक्रमः।
यहां देखीए
दीप क्रमांक के लिए देखीए 'सवृत्तिक
आगम सुत्ताणि
श्री- || १४५-४६ प्राभूतपूर्व विज्ञप्तिः,नगरगुप्तैः जातधर्म
सह निर्गमः, सुषुमाघातः,वर्णा
दिहेत्वाहारे उपनयः, क्षुधाषाकथासूत्रे
ता, स्वखादनाभ्यर्थना, सुषुमा
खादनं १४५, बीरसमवसर॥१४॥
णादि, धन्यादिवत्सिद्धिगमनायाहारे उपनयः १४६ । २४२
॥ इति १८ सुषुमाज्ञातम् ॥ १४७-५३ पूर्वविदेहे पुष्करावत्याः पु
ण्डरीकिण्यां महापद्मनुपः, स्थविरपावें दीक्षा सिद्धिश्च १४७, स्थविरागमन, पुण्डरीकवैराग्य, कण्डरीकदीक्षा १४८, कण्डरीकस्य रोगाः, चिकित्सा, लज्जया विहारः, अशोकवनिकायामागमा, राज्याभिषेका १४९, पुण्डरीकस्य लोचदीक्षे १५०, कण्ड
रीकस्य पित्तज्वरः, अप्रतिष्ठाने नारकः १५१, पुण्डरीकस्य व्रतं, पित्तज्वरः, समाधिना काला, सवार्थसिद्धे गमनं, असक्तश्रमणादीनामुपनयः १५२. एकोनविंशत्यध्ययनस्वरूपोपनयकथनं १५३।
२४६ ॥ इति १९ पुण्डरीकन्ज्ञातम् ।।
॥ प्रथमः श्रुतस्कंधः।। १५४ प्रथमवर्ग चमरस्याग्रमहिषीणां,
द्वितीये बले,तृतीये दाक्षिणात्यानां, चतुर्थे उत्तरत्यानां, पञ्चमे दाक्षिणत्यानां व्यन्तराणां, षष्ठे उत्तरत्यानां, सप्तमे चन्द्रस्य, अष्टमे सूर्यस्य, नवमे शक्रस्य, दशमे ईशानस्याग्रमहिषीणामधिकारः, काल्या नाही
दारिकाया दीक्षादि, शरीरयाकु शिकत्वादि ।
२५० १५५-६५ । ५३-५६ राजीदेव्याध
ध्ययनानि (५) १५५, शुम्भाद्यध्ययनानि (५) १५६, इलाद्यध्ययनानि (५४)१५७, रूपायध्ययनानि (५४) १५८, कमलायध्ययनानि (३२) ५३५६ १५९, उत्तरत्यानां सहशनाम्न्यो देव्यः १६०, सूर्यप्रभाद्यध्ययनानि (४) १६१, चन्द्रप्रभाद्यध्ययनानि (४) १६२, पद्माद्यध्ययनानि (८) १६३, कृष्णायध्ययनानि (८) १६४, उपसंहारः १६५, प्रशस्तौ द्रोणाचार्यकृता शुद्धिः । २५४ ॥२ धर्मकथाश्रुतस्कंधः ॥२॥ ॥ इति ज्ञाताधर्मकथाङ्गसूत्रम् ॥ Id॥१४८॥
~161~

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179