Book Title: Ang Sootra Vishayaanukram 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 144
________________ आगम संबंधी साहित्य प्रत सूत्रांक यहां देखीए दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम सुत्ताणि' श्री भगवत्यंग सूत्रे ॥१३२॥ अंगसूत्र- लघुबृहद्विषयानुक्रमौ [ अंगसूत्र-५. "भगवती" । मुनि दीपरत्नसागरेण पुनः संकलितः अंग- सूत्रस्य विषयानुक्रम (आगम-संबंधी- साहित्य) सक्षितिर्यक्पञ्चेन्द्रियाणामधि कारः । ८०९ ६९५ सम्झितिर्यक्पञ्चेन्द्रियाधिकारः ८१२ ६९६ शर्करादिषु पञ्चेन्द्रियतिर्यगधि कारः । ક ६९७-९८ रत्नप्रभायां मनुष्योत्पत्त्यधिकारः ६९७, शर्करादिषु मनुष्योत्पत्त्यधिकार ६९८ ८१७ ।। २४ प्रथमः ॥ ६९९ असुरोत्पत्त्यधिकारः । 11:28 fefter: 11 ७०० नागोत्पश्यधिकारः । ।। २४ तृतीयः ॥ ७०१ सुवर्णाद्युत्पत्त्यधिकाराः। || २४ एकादशः ॥ ७०२ पृथ्वीकायेषु पृथ्वीकायायुत्पत्त्य ८२१ ८२२ ८२३ धिकारः । ७०३ द्वीन्द्रियादितिर्यग्भ्यः । ७०४ मनुष्यदेवेभ्यः । ८२६ ।। २४-२३ ।। ८३०७१६ सौधर्मेशानादिदेवोत्पत्त्यधिकारः। ८५२ ૮૨ ।। २४-२४ ।। ॥ चतुर्विंशतितमं शतकम् ॥ ९३ उद्देशक ( १२ ) सङ्ग्रहणी । ८५२ ७१७ लेश्यातिदेशः । ७१८ सूक्ष्मैकेन्द्रियापर्याप्तादिजघन्योकृष्टयोगा (२८) पबहुत्वम् । ८५४ ७१९ प्रथमसमयोत्पन्ननारकादीनां समविषमयोगिता । ७२० पञ्चदशयोगजघन्योत्कृष्टशल्प बहुत्वम् । ॥ २५-१ ॥ ७२१ जीवाजीवद्रव्यसञ्ज्ञा । ८५६ ७२२ औदारिकादिभिरजीवद्रव्याणामेव परिभोगः । ।। २४ द्वादशः ।। ७०५-८ असेजोवनस्पतीनामुत्पत्त्यधि काराः । ॥। २४ षोडशः ॥ ७०९-११ द्वित्रिचतुरिन्द्रियोत्पत्यधि ~ 144 ~ ૮૩ कारः १३४ || २४ एकोनविंशतितमः ॥ ७१२ पञ्चेन्द्रियतिर्यगुत्पत्त्यधिकारः । ८४२ || २४ विंशतितमः ॥ ७१३ मनुष्योत्पत्त्यधिकारः । ॥ २४ एकविंशतितमः ॥ ७१४ व्यन्तरोत्पत्त्यधिकारः । ॥ २४-२२ ॥ ८४६ ७१५ ज्योतिष्कोत्पत्त्यधिकारः । ક 33 ८५४ ८५५ 23 वृहत्क्रमः।। ॥१३२॥

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179