Book Title: Ang Sootra Vishayaanukram 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए 'सवृत्तिक
आगम
सुत्ताणि'
श्रीभगवत्यंग -
सूत्रे
॥१३३॥
१२
मुनि दीपरत्नसागरेण पुनः
७२३ एकप्रदेशे निघाते पर्दिक्पुद्गलोपचयादि । ७२४ स्थितास्थितपुङ्गलानामौदारिकादितया ग्रहणम् ।
८५९
८६० ८६२
॥। २५ शतके २ उद्देशः ॥ ७२५ परिमण्डलादिसंस्थानपट्कद्र व्यपदेशात्पबहुत्वम् । ७२६ परिमण्डलाधिकारः । ७२७ वृत्तादिसंस्थानाधिकारः । ७२८ संस्थानेषु कृतयुग्मायधिकारः । ८६६ ७२९-३४ लोकाकाशश्रेण्याद्यधिकारः ७२९, सादिसपर्यवसितादिश्रेण्यधिकारः ७३०, ऋज्यायतादिश्रेण्यधिकारः ७३१, न रकावासाद्यधिकारातिदेशः ७३२, गणिपिटकातिदेशः ७३३, नारक -
अंगसूत्र- लघुबृहद्विषयानुक्रमौ
८५७
८५८
-
-
[ अंगसूत्र-५. "भगवती" । संकलितः अंग-सूत्रस्य विषयानुक्रम (आगम-संबंधी- साहित्य)
दिगति (५.८) एकेन्द्रियादिजाति (६) पृथ्व्यादिकायादि (७) जीवपुङ्गलादिसर्व पर्यायान्तायुर्वन्धकानामल्पबहुत्वातिदेशः ७३४ - ९४६८७२ ॥। २५ शतके ३ उद्देशः ॥ ७३५ नारकादीनां धर्मास्तिकायतत्प्रदेशावगाहादीनां रत्नप्रभादीनां च कृतयुग्मादिविचारः । ७३६ जीवनारकादिसिद्धानामेकत्वपृथ क्त्वाभ्यां विचारः । ७३७ जीवादीनामवगाहस्थितिभ्यां विचारः । ७३८ जीवे मतिज्ञानादिपर्यायेषु कृतयुग्मादिविचारः । ७३९-४० शरीराधिकारातिदेशः ७३९, जीवसिद्धशैलेशीप्रतिपन्ननारका
८७६
~ 145 ~
८७४
८७५
૮૭
दिसैजनिरेजदेशसर्वेजत्याधिकारः
७४९ परमाण्वादीनामवगाहस्थित्यादिभिरल्पबहुत्वम् । ७४२ परमाणु सहयाता सङ्ख्यातान ताणुकानामेकादिसमयस्थित्य - वगाहगुणानां द्रव्यप्रदेशोभयार्थैरल्पबहुत्वम् ।
७४० ।
८७८
८७९
७४३-४४ परमाण्वादीनां द्रव्यप्रदेशाबगाहनादिषु कृतयुग्मत्वादि ७४३, परमाण्वादेः सार्द्धत्वादि
७४४ ।
ર
८८३
७४५-४६ परमाणुयणुकादेः सेजनिरेजयोः कालान्तरमल्पबहुत्वं द्रव्यप्रदेशोभयार्थैश्याल्पबहुत्वं, देशैजसबैजनिरेजकालाद्यपि ७४५,
बृहत्क्रमः ।!
॥१३३॥

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179