Book Title: Ang Sootra Vishayaanukram 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताणि'
श्री
भगवत्यंग
सूत्रे
॥१३०॥
अंगसूत्र- लघुबृहद्विषयानुक्रमौ
मुनि दीपरत्नसागरेण पुनः
॥ एकोनविंशे तृतीयः ॥ ६५५ महात्पाअवक्रियावेदनानिर्जराणां
भङ्गाः ।
७६८
॥ एकोनविंशे चतुर्थः ॥ ६५६ परमा नारकाचा महावेदनाः, दे७६९
वाधरमाः ।
६५७ निदानिदावेदनाऽतिदेशः । ॥ एकोनविंशे पञ्चमः ॥ ६५८ द्वीपसमुद्रसंस्थानाद्यतिदेशः । ७७० ॥ एकोनविंशे षष्ठः ॥
६५९ आवासानां शाश्वताशाश्वतत्वे ॥ एकोनविंशे सप्तमः ॥ ६६० ८२४-८३० एकेन्द्रियादिशानावरणाचौदारिकादिसत्यादिको धादिकालादिसंस्थानसशाळे श्यादृष्टिज्ञानयोगोपयोगनिवृ
55
35
[ अंगसूत्र-५. "भगवती" । संकलितः अंग-सूत्रस्य विषयानुक्रम (आगम-संबंधी- साहित्य)
तयः । ॥ एकोनविंशे अष्टमः ॥ ६६१ ८४-८५ द्रव्यक्षेत्रकालभवभावकरणानि द्रव्ये शरीरा दीनि ।
॥ एकोनविंशतौ नवमः ॥ ६६२ व्यन्तरसमाहारत्वादि ।
॥ एकोनविंशे दशमः ॥ ॥ एकोनविंशतितमं शतकम् ॥ ८६७ उदेशक (१०) सङ्ग्रहणी । ७७३ ६६३ द्वीन्द्रियादीनां प्रत्येकत्वादि । ७७५ ॥ विंशती प्रथमः ॥ ६६४ अधोलोकादीनामवगाहभागः ७७५ ३७७ धर्माधर्माकाशजीवपुद्गलप
र्यायाः ।
॥ विंशती द्वितीयः ॥
७७२
~ 142 ~
७७३
33
७७७
६६६ प्राणातिपातादीनामात्मनि परी
णामः ।
७७७
६६७ गर्भव्युत्क्रमवर्णाद्यतिदेशः । ७७७ ॥ विंशतौ तृतीयः ॥ ६६८ इन्द्रियोपचयाद्यतिदेशः ।
॥ विंशतौ चतुर्थः ॥ ६६९ परमाण्वादिवर्णगन्धरसर स्पर्शभङ्गाः । ७८५ ६७०-७१ बादरपरिणतेर्भङ्गाः ६७०, द्रव्यादिपरमाणुस्वरूपम् ६७२ । ७८८ ॥ विंशती पञ्चमः ॥ ६७२-७४ रत्नप्रभादिषु पृथ्व्यायु
+
७७८
७९०
स्पातः ।
॥ विंशतौ षष्ठः । वाचनान्तराभिप्रायेणामः ८ ॥ ६७५ जीवानन्तरपरम्परबन्धप्ररूप
बृहत्क्रमः।
॥ १३० ॥

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179