Book Title: Ang Sootra Vishayaanukram 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 140
________________ आगम संबंधी साहित्य प्रत सूत्रांक यहां देखीए दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम सुत्ताणि' श्री भगवत्यंग सूत्रे ॥१२८॥ अंगसूत्र- लघुबृहद्विषयानुक्रमौ [ अंगसूत्र-५. "भगवती" । मुनि दीपरत्नसागरेण पुनः संकलितः अंग- सूत्रस्य विषयानुक्रम (आगम-संबंधी- साहित्य) देशपूर्वाध्ययनं शकेन्द्रता । ७३९ ॥ अष्टादशे द्वितीयः ॥ ६१९ माकन्दिकप्रने कापोतलेश्यादिपृथ्वी कायादीनां मानुष्यमुक्तिः, शेषश्रमणाश्रद्धानादि प्राग्वत् । ७४० ६२० चरमनिर्जरापुद्गलानां लोकव्यापकत्वं संश्युपयुक्तमनुष्याणां वैमानिकानां च ज्ञानपूर्वमपि त दाहारता । ७४२ " ६२१ द्रव्ये प्रयोगविसावन्धी, भावे मूलप्रकृत्युत्तरप्रकृतिबन्धौ । ७४३ ६२२ कृतकरिष्यमाणकर्मनानात्वम् । ६२३ गृहीताहारपुद्गलानामसख्येयभाग आहारोऽनन्तभागो निर्जरा न च तत्रासनादि, माकन्दिकप्राः । ७४३ ॥ अष्टादशे तृतीयः ॥ ६२४-२६ प्राणातिपातादीनां जीवाजीवद्रव्यता, तत्परिभोगध केषाञ्चित् ६२४, कषायातिदेशः, नारक पृव्यादिपञ्चेन्द्रियतिर्यक्सिद्धत्र्यादीनां कृतयुग्मादिविचा६२५, परापरे अन्धकवृष्णयः ६२३ । ७४६ ॥ अष्टादशे चतुर्थः ॥ ६२७ असुरादेर्विभूषिताविभूषितशरीरयोः प्रतिरूपाप्रति रूपत्वे । ७४६ ६२८ मायिमिध्यादृष्टिनारकादीनां महाकर्मत्यादि । ७४७ ६२९-३० स्थितभवायुषोर्वेदनमन्य - स्य पुरस्कारः ६२९, मायिनो वक्रवैक्रियम् ६३० । N ~ 140 ~ ७४७ ॥ अष्टादशे पञ्चमः ॥ ६३१ भ्रमरादीनां वर्णादिषु निश्चयव्यवहारी । ७३८ ६२२ परमाण्वाद्यनन्ताणुकान्तसूक्ष्म - बादरपरिणतस्कन्धवर्णादि । ७४९ ॥ अष्टादशे षष्ठः ॥ ६३३ केवली यक्षावेशेनापि न सृपामिश्रभाषकः । ७४९ ६३४ नारकादीनां कर्मशरीरोपकरणो पधिपरिग्रहसदसत्प्रणिधानानि । ७५० ५३५-३९ कालोदायिकादयोऽन्यती fier., मडुकावकः अस्तिकायदर्शनज्ञान पृच्छायां वायु - गन्धपुद्गलारण्यग्निसमुद्रपार देवलोकरूपैः प्रत्यवस्थानं, वीरप्रशंसा ६३५, एकजीवानेक वैकि बृहत्क्रमः॥ ॥१२८॥

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179