Book Title: Ang Sootra Vishayaanukram 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम संबंधी साहित्य
अंगसूत्र-लघुबृहविषयानुक्रमौ
[ अंगसूत्र-५. "भगवती" ] मुनि दीपरत्नसागरेण पुन: संकलित: अंग-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक
हत्क्रमः।
यहां देखीए
भगवत्यंग
सूत्रे
॥१२६॥
दीप क्रमांक के लिए देखीए 'सवृत्तिक
आगम सुत्ताणि
|५६९ शक्रः सम्यग्वादी सत्यादिभाषी | ५७५, गङ्गादतीत्तरे परिण - ५८४-८५ लोकपूर्वाधन्तानां जीवजी
सावद्यादिभाषी, सूक्ष्मकायनियू- मन्त इत्यादि, नाट्योपदर्श- वदेशादिविचारः ५८४, आलोइनेनानवद्या भाषा । ७०१ | नम् ५७६ ।
७०७ कान्तात् परमाणोः समयेन ५७० दुःस्थानाद्येश्यकृतानि कमोणि।७०२५७७ मुनिसुव्रतकाले गङ्गदत्तदीक्षादि, गतिः ५८५।
७१७ ॥ षोडशे द्वितीयः ॥
विदेहे मोक्षः। ७०८ | ५८६ वर्षशानाय हस्ताद्याकुञ्चनादौ ५७१ वेदावेदाद्यतिदेशः। ७०३ ॥ षोडशे पञ्चमः ॥
यावत्पश्चक्रियत्वम् । ७१७ ५७२ अर्शश्छेदकस्य क्रिया । ७०४ | ५७८-८० सुप्तजागराणां स्वप्रदर्शनं । ५८७ देवोऽप्यलोके हस्ताद्याकुचनाषोडशे तृतीयः॥
५७८, संवृतादीनां स्वप्नदर्शनं, दिभ्यो न प्रभुः । ७१७ | ५७३ चतुर्थषष्ठाष्टमादिभ्यः परा वर्ष- स्वप्नानां सङ्ख्या तत्फलं च
॥ षोडशेऽष्टमः ॥ ___ शतादिभ्यो निर्जरा। ७०५ ५७९, वीरदृष्टस्वमदशकं तत्फलं | ५८८ रुचकेन्द्रोत्पातादिवर्णनम् । ७१९ ॥ षोडशे चतुर्थः ॥
च५८० ।
७११
षोडशे नवमः ॥ ५८१ तद्भवमोक्षसूचकाः स्वप्नाः । ७१३ ५७४-७६ बाह्यपुद्गलाननादाय नागम
| ५८९ अवधेरतिदेशः ।
७१९ नादि, शक्रता उत्क्षिप्त -
५८२ घ्राणसहगतपुद्गलानां वानम् । ७१३ | ॥घोडशे दशमः ॥ प्रश्नाः, संभ्रान्तिकवन्दनम्
॥षोडशे षष्ठः॥
| ५९० द्वीपकुमाराणामाहारोच्छ्वास - ५७४, महाशुक्रीयमहासामान
५८३ उपयोगपश्यत्तातिदेशः। ७१४ समत्वादि, लेश्यातद्वदल्पबहु । स्थौ देवी, पुदलपरिणामे विवाद:
॥ पोडशे सप्तमः ॥ । त्वादि, उदधिदिक्स्तनिताना
॥१२६॥
~138

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179