Book Title: Ang Sootra Vishayaanukram 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 137
________________ आगम संबंधी साहित्य प्रत सूत्रांक यहां देखीए दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम सुत्ताणि' श्री भगवत्यंग - सूत्रे ॥१२५॥ రావు స్వరావు, స్వరానికి अंगसूत्र- लघुबृहद्विषयानुक्रमौ [ अंगसूत्र-५. "भगवती" । मुनि दीपरत्नसागरेण पुनः संकलितः अंग- सूत्रस्य विषयानुक्रम (आगम-संबंधी- साहित्य) ५५१-५६ वीरोक्तः स्तेनदृष्टान्तः ५५९, गोशालककृत आक्रोशः ५५२, सर्वानुभूतिसुनक्षत्रदद्दनं, बीरकृत उपदेशः, तेजोलेश्यामोचनं, पण्मास्यन्तर्मरणकथनं, पो डशवर्षविहारप्रादुर्भावनं, गोशालस्य निस्तेजस्कता, निष्पृप्रश्नव्याकरणता, क्रोधेऽपि बाधनाशक्तिः, आजीविकस्थविराणां सत्यश्रद्धा, गोशालस्य नृत्यादि ५५३ अङ्गादिदाहिका गोशाललेश्या, एकं, पानचतुष्कप्ररूपणा, अर्थपुलागमनं हल्लासंस्थान पृच्छा अम्बकूणकादित्यागः मत्तवाक्यं मृते सत्कारकरणप्रेरणा, ५५४, सम्यक्त्वलाभः, यथार्थ चरमपानाद्य कथनं तिरस्कारप्रादुर्भावनप्रेरणा ५५५ पिहितद्वारे गृहे उद्घोषणादि पश्चाद् ऋदया सत्कारः ५५६ | ५५७-५९ पित्तज्वरः, सिंहरोदनं, रेवतीगृहात्पाकानयनादेशः, रोगोपशान्ति: ५५७, सर्वानुभूतेमहाशुक्रे सुनक्षत्रस्याच्युते उत्पाद: ५५८, गोशालभवपरम्परा, सुमङ्गलस्योपसर्गः ज्ञातवृत्तान्तेन तेजोनिसर्गात् सरथघातः, सर्वार्थसिद्धे उत्पाद: ५५९/६९१ ५६० गोशालभवाः, सर्वत्र शस्त्रवध्यः । ६९४ ५६१ गोशालभवाः, दृढप्रतिशभवे केवलज्ञानं, स्वयं आचार्यादिप्रत्यनीकताफलकथनम् । ६८५ ~ 137 ~ ६९६ ॥ पञ्चदशं शतकम् ॥ ७६ उद्देशक (१४) सङ्ग्रहणी । ६९६ ५६२-६३ अधिकरण्यां वायुः ५६२, अङ्गारकारिकाग्निस्थितिः ५६३/१९७ ५६४ अयउत्क्षेपादौ क्रिया । ५६५-६६ अधिकरण्यधिकरणसाधि ६९७ करणिनिरधिकरण्यात्मपरोभयाधिकरण्यात्मादिप्रयोगनिर्वतिस्वरूपं ५६५, शरीरेन्द्रि ययोगेष्वधिकरण्यादिविचारः ५६६ । ६९९ ॥ षोडशे प्रथमः ॥ ५६७ शरीरमनोवेदनयोर्जराशोकौ । ७०० ५६८ पालकविमानमुत्तरत्यो निर्याणमार्गः, आग्नेयीरतिकरेऽवतारः, अवग्रहस्य पृच्छाऽनुज्ञा च । ७०१ बृहत्क्रमः।। ॥१२५॥

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179