Book Title: Ang Sootra Vishayaanukram 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताणि'
श्री
भगवत्यंग -
सूत्रे
॥ १२३॥
अंगसूत्र- लघुबृहद्विषयानुक्रमौ
[ अंगसूत्र-५. "भगवती" ।
मुनि दीपरत्नसागरेण पुनः संकलितः अंग-सूत्रस्य विषयानुक्रम (आगम-संबंधी- साहित्य)
५०८ रत्नप्रभादिषु पुलपरिणामानुभवातिदेशः ।
६३८
॥ चतुर्दशे तृतीयः ॥
६३९
५०९ पुगलानां रूक्षत्वादि शाश्वताशाश्वतं च । ५१० जीवानां दुःख्यदुःखित्वादि, शाश्वताशाश्वते । ५११-१२ परमाणोर्द्वव्यपर्यायार्थाभ्यां शाश्वताशाश्वतत्वे, द्रव्यादिभिश्वरमाचरमत्वे च ।
६४०
५१३ परिणामातिदेशः ।
६४० ६४१
॥ चतुर्दशे चतुर्थः ॥
५१४ नारकादीनामग्निमध्येन विग्रह गतौ व्यतिक्रमः देवादीनामविग्रहेऽपि ऋद्धिप्राप्ततिर्यगू मनुष्ययोरपि ।
६४२
६४३
५१५ नारकादीनामनिष्टादिशन्दाय नुभवः । ५१६ बाह्यपुङ्गलानादाने नोलनादि । ६४४ ॥ चतुर्दशे पञ्चमः ॥ ५१७- ५१८ नारकादीनां पुद्गलाहारादित्वं ६१७, वीच्यबीचिद्रव्याहारित्वम् ५१८ । દુલા ५१६ शक्रादीन्द्राणां भोगाय भिन्नविमानविकुर्वणा । ॥ चतुर्दशे षष्ठः ॥ ५२० गौतमाय चिरसंसृष्टोऽसीत्यायुक्तिः ।
५२१ अनुत्तरोपपातिकानामपि चिरसंसृष्टत्वादिज्ञानम् । ५२२ द्रव्यक्षेत्रकालभवभावसंस्थानस्पतानिरूपणम् ।
~135~
દાદ
६४७
६४८
६५०
#
५२३ प्रत्याख्यातभक्तस्यापि मरणसमुद्घातनिवृत्तस्याप्याहारः । ५२४-२५ लव सप्तमदेवस्य सप्तलवन्यूनायुष्कता ५२४, पटुतपोन्यूनता ५२५ ।
॥ चतुर्दशे सप्तमः ॥ ५२६ रत्नप्रभादिपृथ्वीनां परस्परं ज्यो तिष्कसौधर्मादीपप्राग्भाराणा मन्तरम् । ५२७ शालवृक्षशालयष्टिकोदुम्बराणां गतिः । ५२८-२९ अम्बडशिष्यवक्तव्यतातिदेशः ५२८ अम्बबक्तव्यतातिदेशः ५२९ । ६५३ ५३०-३२ अक्षिपत्रे नाट्यं न च पुरुषस्याबाधा इत्यव्याबाध
६५१
६५२
६५३
बृहत्कसः।।
॥ १२३ ॥

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179