Book Title: Ang Sootra Vishayaanukram 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 133
________________ आगम संबंधी साहित्य अंगसूत्र-लघुबृहविषयानुक्रमौ [ अंगसूत्र-५. "भगवती" ] मुनि दीपरत्नसागरेण पुन: संकलित: अंग-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य) प्रत सूत्रांक वृहदक्रममा ६०८ यहां देखीए दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम सुत्ताणि व्यन्तरादिभावदेवाल्पबहुत्वम् । सङ्क्शविशुद्धिभ्यां लेश्यापरी ऐन्द्रयादिप्रवहदिकप्रदशादिख... ५८७ । णामः ४७१ । रूपम् ४७९ । भगवत्यंग॥ द्वादशे नवमः ॥ ॥ त्रयोदशे प्रथमः ॥ ४८०-७७पश्चास्तिकायोपकाराः, कोटिVI ४६६-६७ द्रव्यकषाययोगोपयोगज्ञान- ४७२ सङ्ख्यातादिविस्तृतदेवावासेपू. सहनमपि मायात् ७४७-४८०६०९ दर्शनचारित्रवीर्यात्मनां परस्पर- त्पत्तिसङ्ख्यादिविचारः। ६०४४८१-८३ धर्मास्तिकायादिप्रदेशस्प॥१२१२॥ सत्त्वमल्पबहुत्वं च ४६६, आत्म ॥ त्रयोदशे द्वितीयः ॥ शविचारः ४८१, जीवास्तिकायनानादीनां भेदाभेदी ४६७ । ५९२४७३ प्रविचारणाऽतिदेशः। पुद्गलास्तिकायपरमाण्वादेः प्रदे ६०४ ४६८ रत्नप्रभादीनामात्मना आत्मादि शस्पर्शावगाहविचारः ४८२, ॥ त्रयोदशे तृतीयः ॥ षटकायावगाहविचार:४८३ । ६१५ विकल्पाः । 1४७४ पृथिवीनां महत्तादि, महाकर्म- ॥ द्वादशे दशमः॥ ४८४ दीपप्रभावन धर्मास्तिकायादिस्वादिमहधिकत्वादिविचारः। ६०६ वासनादिशक्तिः । . ६१६ ॥ द्वादशं शतकम् ॥ | ४७५-७९ नारकाणां पृथिव्यादिस्पर्श- ४८५ लोको बहुसमः सर्ववैग्रहिक७३७ उद्देशक (१०) सङ्ग्रहणी । ५९६ | वेदना ४७५. रत्नप्रभादिलघु- । स्थाने । ४६९-७१ सङ्ग्यातादिविस्तृतनरका- महत्त्वविचारातिदेशः ४७६, | ४८६ तिर्यगादिलोकसंस्थानास्पब - द्यापासेषु उत्पादलेश्याकृष्णपक्षी- रत्नप्रभादिषु पृथ्वीकायादेर्मयादि (३९) द्वारविचारः ४६९, रणादेरतिदेशः ४७७, लोका ॥ त्रयोदशे चतुर्थः ॥ सम्यग्दृष्यादिविचारः ४७०, धऊर्ध्वतिर्यग्लोकमध्ये ४७८, ४८७ नारकादीनामाहारातिदेशः । ६१६ | ॥१२१॥ ~133~

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179