Book Title: Ang Sootra Vishayaanukram 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 132
________________ आगम संबंधी साहित्य प्रत सूत्रांक यहां देखीए दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम सुत्ताणि' श्री भगवत्यंग - सूत्रे ॥१२०॥ अंगसूत्र- लघुबृहद्विषयानुक्रमौ [ अंगसूत्र-५. "भगवती" । मुनि दीपरत्नसागरेण पुनः संकलितः अंग- सूत्रस्य विषयानुक्रम (आगम-संबंधी- साहित्य) ४४०-४२ जयन्तीवर्णनं ४४०, वीरसमवसरणमुदायनजयन्त्यादि - गमनं ४४१. जीवगुरुलघुत्वतवः, सिद्धत्वं स्वाभाविक, स वैभव्यसिद्धावपि आकाशश्रेणिवदव्यवच्छेदः सुप्तजागरिततायस्यबलितादक्षतादक्षतानां साध्वसाधुते, इन्द्रियवशताफलं, जयन्त्या दीक्षा मोक्षश्च ४४२ । ५६० ॥ द्वादशे द्वितीयः ॥ ४४३ पृथ्वीनामगोत्राद्यतिदेशः । ॥ द्वादशे तृतीयः ॥ ४४४ द्वाद्यनन्ताणुक स्कन्धसंघात - मेदविचारः । ४४५ पुद्गलपरावर्त्तस्वरूपतदतिक्रास्तादिविचारः । ५६१ ५६७ ५६९ ५७० ४४६ ४४७ औदारिकादिपुङ्गलपरावर्त्तास्तत्कालल्पबहुत्वे । ॥ द्वादशे चतुर्थः ॥ ४४८-४९ आश्रववर्णादि, क्रोधाद्यभिधानानि (१०-१२-१५-१५) ४४८, विरमणीत्पत्तिक्यवग्रहोत्थानावकाशनारकलेश्यायोगसर्वद्रव्यादिवर्णादिविचारः ४४९ । ४५०-५१ गर्भव्युत्क्रान्तौ वर्णादि ४५०, कर्मणो जगद्विभक्तिः ४५१ । ५७५ ॥ द्वादशे पञ्चमः ॥ ४५२ ग्रहणं, राहुनामानि (९) पञ्च ५७४. वर्णा राहोः, ग्रहणे रीतिरन्तरं च । ५७७ ४५३-५४ शश्यन्वर्थः ४५२, आदित्यान्वर्थः ४५४ । ४५५ चन्द्रसूर्यादिकामभोगवर्णनम् । ५७९ ५७८ ~132~ जीवानां ॥ द्वादशे षष्ठः ॥ ४५६ अजावाटकरष्टान्तेन लोकस्पर्शनम् । ४५७ नारकाद्यावासेष्वनन्तकृत्व उत्पत्तिः सर्वेषाम् । ५८१ ५८० ॥ द्वादशे सप्तमः ॥ ४५८ च्युतदेवस्य द्विशरीरनागमणिवृक्षेषूत्पत्तिरचनादिप्राप्ति । ५८२ ४५९ गोलालवृषभादीनां सागरोपमस्थितिके नरके गतिः । ५८२ ॥ द्वादशेऽष्टमः ॥ ४६०-६५ भव्यद्रव्यदेवनरदेवधर्मदेवदेवाधिदेवभावदेवानां स्वरूपं '४६०, तेषामुत्पत्तिः ४६१ स्थितिः ४६२, वैक्रियं ४६३, गतिः स्थितिरन्तरमल्पबहुत्वं च ४६४, वृहत्क्रमः ।। ॥१२०॥

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179