Book Title: Ang Sootra Vishayaanukram 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम संबंधी साहित्य
अंगसूत्र-लघुबृहविषयानुक्रमौ
[ अंगसूत्र-५. "भगवती" ] मुनि दीपरत्नसागरेण पुन: संकलित: अंग-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक
• श्रीभगवत्यंग
यहां
देखीए
॥११८॥
S
दीप क्रमांक के लिए देखीए 'सवृत्तिक
आगम सुत्ताणि
४०३ वीरशिष्यसामहस्तिप्रश्ने काक- ४०६६५% शकसुधर्मासमाद्यतिदेशः, ४१६-१७ ७० शिवराजस्तापसत्वं,
म्दकाचमरत्रायविंशाः, गौत- सूर्याभवदलङ्कारार्च निकायति- | होत्रिकादयस्तापसाः (४४), मप्रने प्रायस्त्रिंशशाश्वतत्वं, बिभे- । देशः, ।
५०७ दिक्मोक्षितत्वं, शिवभद्रस्य रालका बलिनः, पालाशकाः शक्र
॥ दशमे षष्ठः ॥
ज्याभिषेकः, दिक्प्रोक्षणविधिः, स्य, चम्पाका ईशानस्य । ५०२४०७ उत्तराहान्तरद्वीपा(२८)ऽधिका- ४१६, ७०, विभङ्गज्ञानं, सप्त॥ दशमे चतुर्थः ॥
रातिदेशः।
५०८ द्वीपसमुद्रदर्शनप्ररूपणे, जना४०४-५ स्थविरप्रने चमराममहिष्यः,
॥ दशमे चतुर्विंशत्तमः ॥
लापः, वीरप्ररूपणा, द्वीपसमुद्राजिनसक्थ्नां सत्त्वाश्चमरसिंहा
॥ दशमं शतकम् ॥
-दिषु सवर्णादिद्रव्यसत्ता, शिवसने न मैथुनम् ४०४, चमरस्य
४०८६६-६९, उत्पलस्योत्पातपसोमादिलोकपालानामग्रमहि
स्य शङ्का, पर्युपासना, दीक्षा,
सिद्धिश्च ४१७ । व्यः, सिंहासने सक्थ्नां सत्त्वा
रिमाणापहारादि (३३), बन्धन्मैथुननिषेधः, बलेस्तल्लोकपा
कादिभङ्गाः ८, साकारोपयुक्तादि ४१९ सिण्डिकातिदेशः। लानां, धरणादेस्तल्लोकपालानां
८, उच्छ्रासनिश्वासादि २६। ५१३ ॥ एकादशे नवमः॥ कालादेस्तल्लोकपालानां, चन्द्रा
॥ एकादशे प्रथमः ॥ ४१८ लोकस्वरूपेऽधोलोकः सप्तविधः, भारकशक्रेशानतल्लोकपालानां- ४०९-१५ सालुकपलाशफुम्भिकनालि- तिर्यक अनेकविधः, ऊर्ध्वः पञ्चचाग्रमहिष्यादि ४०५। ५०६ । कपनकर्णिकानलिनानामधिकाराः॥५१४ | दशविधः, लोकसंस्थान, जीव॥ दशमे पञ्चमः ॥ || एकादशेऽष्टमः ॥
जीवदेशादि, एकेन्द्रियद्वीन्द्रि
Iल॥१८॥
~130~

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179