Book Title: Ang Sootra Vishayaanukram 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 129
________________ आगम संबंधी साहित्य अंगसूत्र-लघुबृहविषयानुक्रमौ [ अंगसूत्र-५. "भगवती" ] मुनि दीपरत्नसागरेण पुन: संकलित: अंग-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य) प्रत सूत्रांक दहनकमः। भगवत्यंग यहां देखीए ॥११७॥ दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम सुत्ताणि नम् ३७७, सर्वन्नत्वप्रत्ययः, पश्च- । किल्बिषदेवाधिकारः ३८८, ज- | ३९५ संवृतस्य सकषायस्य साम्प-.. यामाजीकारः, सिद्धिश्च ३७८ ।४५६ मालेः संसारः ३८९ । ४९० ॥ नवमे द्वात्रिंशत्तमः ॥९-३२॥ ॥ नवमे त्रयस्त्रिंशत्तमः ॥ | ३९६-९७ योन्यधिकारातिदेशः ३९६, वेदनाधिकारातिदेशः ३९७ । ४९७ | ३९० पुरुषाश्वत्रसर्षिधाते तत्तदन्यव३७९-८१ कुण्डग्रामे ऋषभदत्तः श्र रस्पर्शः । ४९१ | ३९८-९९ भिक्षुप्रतिमाधिकारातिदमणोपासकः, देवानन्दा श्रमणोपासिका, श्रीवीरागमः, सर्व शः ३९८, अन्ते आलोचनावि| ३९१-२२ पृथ्वीकायादीनां पृथ्वीका यादिभिरुच्छ्वासादि ३९१, वृवर्या गमनं ३७९,पूर्वपुत्रस्नेहानु चारेऽपि नाराधना ३९९ । ४९८ क्षमूलकन्दादिपातने वायोनिच ॥ दशमे द्वितीयः ॥ रागेणागतप्रश्रवा ३८०, ऋषभदत्तदेवानन्दयोर्दीक्षादि ३८१ ॥ ४६१ तुःपश्चक्रियत्वम् ३९२ । ४९२) ४०० चतुष्पञ्चदेवावासातिकम था त्मदर्चा, परतः परतर्या, अल्प३८२ जमालिप्रतिबोधः। ॥ नवमे चतुस्त्रिंशत्तमः ॥ ४६२ सममहर्डिकानां देवदेवीनां म| ३८३ मातापित्रोरनुमतिः। ४७२ ॥ नवमं शतकम् ॥ ध्यगमनमोहाधिकारः । ४९९ | ३८४ जमालेदर्दीक्षा । ४८४ । ६२० उद्देशक (२८) सङ्ग्रहणी। ४२२४०१-२६३-६४० अश्वस्य हृदयय३८५-८६ जमालेनिनवता ३८५, ज- ३९३ दिग्दशकतन्नामानि, जीवजीव- । क्नोरन्तरे कर्बटकवायुः ४०१, मालेनिरुत्तरता किल्विषत्वेनो- देशादि(६)त्वं । ४९४ भाषाधिकारातिदेशः ६३-६४ त्पादश्च ३८६ । ४८८ ३९४ शरीरस्वरूपाचतिदेशः । ४९५ ४०२। C| ३८७-८९ जमालिगतिप्रश्नोत्तरे ३८७, ॥ दशमे प्रथमः। ॥ दशमे तृतीयः ॥ ५०० | ॥११७॥ ~ 129~

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179