Book Title: Ang Sootra Vishayaanukram 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 127
________________ आगम संबंधी साहित्य प्रत सूत्रांक यहां देखीए दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम सुत्ताणि' श्री भगवत्यंग सूत्रे ॥११५॥ अंगसूत्र- लघुबृहद्विषयानुक्रमौ [ अंगसूत्र-५. "भगवती" । मुनि दीपरत्नसागरेण पुनः संकलितः अंग- सूत्रस्य विषयानुक्रम (आगम-संबंधी- साहित्य) ॥ अष्टमे षष्ठः ॥ ३३६-३३७ दीयमानस्य दन्तत्वान्नादतादानं, देशदेशेन वजनान हिंसाः इत्यन्ययूथिकान् प्रतिहत्य स्थविरा गतिप्रपाताध्ययनं जगुः ३३६, गतिप्रपातातिदेश: ३३७ । ॥ अष्टमे सप्तमः ॥ ३३८ गुरुगतिसमूहानुकम्पाक्षुतभाप्रत्यनीकाः । ३३९ - ३४१ आगमादिः पञ्चविधो व्यवहारः ३३९, ईर्यापथिकसास्परायिकबन्धे वेदनाकालानां साधनादिना देश सर्वाभ्यां च विचार: रु. ४०-३४१ ३४२ ५८-५९७ कर्मप्रकृत्यादिषु प ३८२ ૩ ૩૮૮ पहावतारः, वेदनीयपरीषद्दाः ५८, मोहपरीषदाः ५९३ । ३९२ ३४३ सूर्यस्योद्गमनादौ दूरमूलदशनादिकारणं, प्रत्युत्पन्नगमनप्रभासनादि, तापक्षेत्रमानं, उपपातविरहः । ३९४ ॥ अष्टमेऽष्टमः ॥ ३४४-३४५ प्रयोगविश्वसाबन्धी ३४४, अनादिविश्रसावन्धो धर्मादेः, सादिर्बन्धनभाजनपरिणामैः, तस्थितिश्च ३४५ । ३४६ प्रयोगन्धे सिद्धानां साद्यपर्यवसितः, आलापनाधयणशरीरशरीरप्रयोगेषु सादिसपर्ययसितः, शरीरबन्धे पूर्वप्रयोगे समवतां प्रदेशानां प्रत्युत्पन्ने केवलसमुग्धातनिर्वृतौ वीर्य ~ 127 ~ ३९५ કન सयोगसद्द्रव्यतया प्रमादप्रत्ययात्कर्मयोगभवायूंषि प्रतीत्यशरीरप्रयोगबन्धः, देशसर्वबन्धस्थित्यन्तरात्पबहुत्वानि । ३४७ बैकियादिप्रयोगवन्धनिरूपणम् । ४०९ ३४८ तेजसवन्धनिरूपणम् । ४१० ३४८ कार्मणशरीरप्रयोगवन्धः, अष्टकर्मबन्धहेतवः स्थित्यादि च ४१२ ३५० शरीराणां परस्परं वन्धावन्ध देशसर्वबन्धविचारः । ३५१ देशसर्वान्धकानामल्पबहुत्वम् (वन्धपत्रिंशिका ) ४१७ ॥ अष्टमे नवमः ॥ ३५२ केवलशीलादेरधेयस्कता, श्रुत ४१३ शीलसंपन्नः सर्वाराधकः । ४१८ ३५३ आराधनाया भेदास्तत्फलं च । ४२० ३५४ पुलानां वर्णादिपरीणामाः । ४२० कभी कर क बृहत्क्रमः । ॥११५॥

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179