Book Title: Ang Sootra Vishayaanukram 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 82
________________ आगम संबंधी साहित्य अंगसूत्र-लघुबृहविषयानुक्रमौ [ अंगसूत्र-३. “स्थान" ] मुनि दीपरत्नसागरेण पुन: संकलित: अंग-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य) प्रत सूत्रांक यहां देखीए वा विध्या All दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम सुत्ताणि श्री. १२७ मनोवाकायर्दीर्घइस्वकायैश्च | देवाभ्युत्थानादि (४) चैत्यवः |१४४-४६ तेजोवायुस्थितिः, शाल्या हत्क्रमः। ग्रहस्प्रत्याख्याने । ११३ ।। क्षचलनलोकान्तिकागमनकार... भचलनलोकान्तिकागमनकार | दीनां योनिः, शर्करावालुकयोः स्थानांग१२८ पत्रफलपुष्पोपगवृक्षवत्पुरुषत्रै णानि । मिथतिः। (भंतेशब्दार्थ)। १२४ विध्यं, नामज्ञानवेदोत्तमधर्मो | | १३५ मातापितृभर्तृधर्माचार्यदुष्पति- १४७-४९ धूमप्रभास्थितिः, उष्णवे. ग्रदासादिभेदाः पुरुषाः (९ . कारत्वम् । १२० दना, अप्रतिष्ठानादीनि सीमन्त. ॥ ७१ ॥NI आ०)। ११४ | १३६-२३८ अनिदानदृष्टिसंपन्नयोग कादीनि च समानि, उदकरसा १२९-१३१ मत्स्यपक्ष्युरोभुजपरिस- वाहिताभिर्मोक्षा, अवसर्पिण्या बहुमत्स्याश्चोदधयः। १२५ पाणां वैविध्यम् । (१२ आ०) दिवैविध्य, पुगलचलनोपधि- १५०-५२ निःशीलराजादीनां नरकगतिर्यगादिस्त्रीपुरुषनपुंसकत्रैवि- परिग्रहवैविध्यम् । १२१ मनं, त्यागिनां देवत्वं, विमान ध्यं, तिर्यक्रैविध्यम् । ११५ | २३९-४० प्रणिधानानि, योनयः। १२२ वर्णाः, आनतादितनूषत्वं,कालि१३२ लेश्यात्रयवन्तो जीवा।(२४ आ०)।, १४१-४२ संख्यातासंख्यातानन्तजी कपकप्तयः । १२६ १३३ ताराचलनं विद्युत्कारः, स्तनि- विका बनस्पतयः, मागधादीनि ॥ तृतीये प्रथमः ॥ तशब्दश्च । तीर्थानि (१५)। १२३ | १५३ नामज्ञानोवादिलोकाः । (लोक१३४ लोकान्धकारोद्योती देवान्ध- १४३ सुषमामानं सुषमानरोचत्यायुषी, | स्वरूपम्)। १२७ कारोद्योतसंनिपातादि, देवेन्द्रा- अईचक्रिदशारवंशाः, यथाss- १५४ असुरेन्द्रादिपर्षदः । १२८ दीनां मनुष्यलोकागमन (१५)- 1 युषो मध्यमायुषश्च (३२ आ०)।१२३ । १५६-१५७ शानादिबोधिबुद्धाः, इह- IN|| ७१ ॥ ~82~

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179