Book Title: Ang Sootra Vishayaanukram 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताणि'
श्री
भगवत्यंग
सूत्रे
॥१०६ ॥
अंगसूत्र- लघुबृहद्विषयानुक्रमौ
[ अंगसूत्र-५. "भगवती" ।
संकलितः अंग-सूत्रस्य विषयानुक्रम (आगम-संबंधी- साहित्य)
मुनि दीपरत्नसागरेण पुनः
दिकामत्वात् । तिष्यककुरुदत्तस्तपादि । २४७
विमानोच्चत्वप्रादुर्भावादिसङ् - ग्रहः । २५७
॥ तृतीये प्रथमः ॥ १४९ असुराणां तृतीय पृथिवीं याबद् पूर्ववैरिमित्रबाधाशान्तिकरणाय गमनं, नन्दीश्वरद्वीपगमने या बदजन्ममहादिकारणानि, सौधर्म यावद्भवप्रत्ययवैराद् गमनं, आत्मरक्षान् वित्रास्य रत्नचौर्य
च ।
१७०
१६९
१४२ अर्हतचैत्यानगारनिश्रयाऽसुरोल्पातः । १४३ विन्ध्यगिरिपादमूले बेमेलसनिवेशे पूरणस्य दाणामा प्रव्रज्या,
१७१
भक्तपानप्रत्याख्यानं, एकादशवर्षपर्यायस्य वीरस्य सुसुमारे एकरात्रिकी प्रतिमा, चमरस्य क्रोधः, वीरशरणं, शक्राक्रोशः, वज्रमोचनं, वीरपादान्तरे प्रबेशः ।
"
१७५ १४४ आशातनाभयाद्वज्रग्रहणम् । १७६ १४५ वीराय स्ववृत्तान्तनिवेदनं, क्षा मणं, असुरेन्द्राभयं च । १४६ शक्रवज्रासुरगतिनिर्णयः । १७९ १४७ वीरप्रभावेण मुक्तत्वाद्वीर भक्तिः । १८० १४८ शक्रर्द्धिदर्शनार्थमसुराणामुत्पातः १८१ ॥ तृतीये द्वितीयः ॥ १४९ मण्डितक्रियाप्रनः । १५० पूर्व क्रिया पश्चाद्वेदना ।
~118~
.
39
ર
१५१ प्रमादयोगजा निर्गन्धानां क्रिया । १८२ १५२ एजनादिमतामारम्भादिभावान्नास्तक्रिया, इतरस्य स्यात् तृणतृणपूलको बिन्दुनोट शन्ताश्च । १८५ १५३ प्रमत्ताप्रमत्तकालः । १५४ गौतमकृतलवणवृद्धिहानिप्रश्नातिदेशः ।
॥ तृतीये तृतीयः ॥
१५५ वैक्रिययानादिज्ञानप्रक्षः । १५६ पताकाविकुर्वणं, अनेकयोजनगमनादि बायोः ।
35
१५७ बलाहकस्य ख्यादिरूप परिणामः १८८ १५८ मरणोत्पादयोः समलेश्याकत्वम् ।
"
१८६
१८९
बृहत्क्रमः।
॥१०६॥

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179