Book Title: Ang Sootra Vishayaanukram 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 120
________________ आगम संबंधी साहित्य अंगसूत्र-लघुबृहविषयानुक्रमौ [ अंगसूत्र-५. "भगवती" ] मुनि दीपरत्नसागरेण पुन: संकलित: अंग-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य) प्रत सूत्रांक बृहत्क्रममा भगवत्यंग यहां देखीए ॥१०८|| दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम सुत्ताणि १७७ दक्षिणोत्तरादिौ समयावलि. १८४ स्पृष्टारगतशब्दश्रवणं छास्था- । कर्मादिनानं १९३, प्रणीतमनोवा कादिप्रथमतानिर्णयः । २१० नां, निर्वृत्तज्ञानदर्शने केवलिनः।२१७/ वाग्ज्ञानं वैमानिकानाम् १९४, १७८ लवणधातक्यभ्यन्तरपुष्कराढ़ें १८५ चारित्रमोहनीयेन हसनं, केवल्यनुत्तरयोरालापादि मनो बानं च १९५, उपशान्तमोहा प्वपि । दर्शनावरणीयेन निद्रादि । २१८ अनुत्तरोपपातिनः १९६। २२३ ॥ पञ्चमे प्रथमः ॥ २१९ / १८६ योनितो गर्भ संहरणम् । १९७-९९ निर्वृत्तज्ञानानां नादानः प्र| १७९ पूर्वपश्चिमादिषु वातसाम्य, द्वी- १८७ अतिमुक्तकाधिकारः, पतहहया- । योजनम् १९७, एतद्भविष्यत्सपसमुद्रयोयत्ययान्न लवणवे- हनं, अग्लान्या वैयावृत्त्योपदेशः।,, | मययोर्न समप्रदेशेषु हस्ताद्यवलातिक्रमः, उत्तरक्रियायां पूर्व १८८ महाशुक्रीयदेवकृतो मनसा वीर- गाहः १९८, चतुर्दशपूर्विकृतो वातादि, वायुकुमारकृतमपि । २१२ शिष्यसिद्धिप्रश्नः, गौतमजिज्ञासा, करिकाभिन्नघटसहस्रादिदर्श१८० ओदनादेरग्निशरीरता । २१४ वीराज्ञया गौतमदेवप्रश्नोत्तरे । २२१ | नं १९९ । २२४ १८१ लवणविष्कम्भातिदेशः । २१४ | १८९ नोसंयता देवाः। २२१ | ॥ पञ्चमे चतुर्थः ॥ ॥ पञ्चमे द्वितीयः ॥ १९० देवानामर्धमागधी भाषा । " | २००-२ न छास्थस्य केवलसंयमा१८२ अनेकायुर्वेदनिरासः । २१५ १९१-९६ केवलितच्छ्र-वकादेरन्तक- दीत्याद्यतिदेशः । २००, एवं१८३ कृतायुषो भवान्तरे सङ्क्रमणम्।२१६ त्वनिर्णयः १९१, चतुष्प्रमाणा- भूतवेदनानिरासः २०१, कुल॥ पञ्चमे तृतीयः॥ तिदेशः १९२, केवल्यादेश्वरम करादिस्वरूपातिदेश: २०२। २२५ ॥१०८॥ ~ 120~

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179