Book Title: Ang Sootra Vishayaanukram 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम संबंधी साहित्य
अंगसूत्र-लघुबृहविषयानुक्रमौ
[ अंगसूत्र-५. "भगवती" ] मुनि दीपरत्नसागरेण पुन: संकलित: अंग-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक
श्री
वह हत्क्रमः॥
यहां देखीए
दीप
क्रमांक के लिए देखीए 'सवृत्तिक
आगम सुत्ताणि
॥ पञ्चमे पञ्चमः ॥
। पञ्चमे षष्ठः॥ | २१९ हेत्वहेतुज्ञानाज्ञानादि । २३९ भगवत्यंग-IN२०३ अस्पूदीर्घाशुभशुभदीर्घायुःका- २१२-१३ परमाणुजात्वेजनावि, द्विप्र
॥ पञ्चमे सप्तमः ॥ रणानि ।
देशिकादिदेशैजनादि २१२, अ- | २२० पुगलसार्दाना विप्रश्नोत्तरे, AN२०४ भाण्डापहाराऽऽगमक्रयविक्रयो- नन्तप्रदेशिकस्यैव छेदभेदाईत्व
नारदनिम्रन्थीपुत्रयोः । (पुग॥१०९||
पनयादिषुक्रिया, अधुनोज्ज्व- विघातादि २१३। २३३ लपटत्रिंशिका)। २४४ लितानी महाकर्मता। २२९ २१४ परमावासामध्यपालि
| २२१ जीवनरकसप्तकादिवृद्धिहानिका२०५-२०६ ऊर्ध्वगतेषुणा हिंसायां कि
प्रश्नः ।
____लसोपचयादितत्कालनिरूपणम्।२४६ यापञ्चकम् २०५, तस्येषोः पतने | २१५ परमाण्वादेः देशसर्वस्पर्शना । २३४
॥पञ्चमेऽष्टमः ॥ हिंसायां चतुरादिक्रियाविचा- | २१६ परमाण्वादे: स्थितिसैजनिरेजरः २०६। २३०
२२२ पृथिव्यबाधे राजगृहता। २४६ २०७-९ चतुष्पञ्चयोजनशतान्याकु
त्वगुणपरिणामप्रश्नः,शब्दाशब्द- | २२३-२२४ नारकासुरादीनामन्धकालाः नरकाः, न नरलोकाः २०७,
परिणामकालप्रश्नः। २३५ रोद्योतकारकाः । २२३, नारनार कवैक्रियातिदेश: २०८, आ|२१७-३५ द्रव्यक्षेत्रावगाहनभाव
काणां न समयादिव्यवहारः धाकर्माधनवद्यचिन्तकादेर्नारास्थित्यल्पबहुत्वम्, (खण्डषट्
२२४।
२४७ धना २०९ ।
त्रिंशिका)।
| २२५-२६-३६७ पापित्यस्थवि२१०-११ आचार्यस्य प्रयो भवाः २१०, २१८ नारकतिर्यग्नरदेवानामारम्भ राने पार्श्वनाथवचःसंवादेन लोअभ्याख्यानकर्म २११ । २३२ । परिप्रदौ ।
कासरण्यत्वनिर्णयः पञ्चया
२३१ ।
१०९॥
~ 121~

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179