Book Title: Ang Sootra Vishayaanukram 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 116
________________ आगम संबंधी साहित्य प्रत सूत्रांक यहां देखीए दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम सुत्ताणि' श्री भगवत्यंग - सूत्रे ॥१०४॥ अंगसूत्र- लघुबृहद्विषयानुक्रमौ [ अंगसूत्र-५. "भगवती" । मुनि दीपरत्नसागरेण पुनः संकलितः अंग-सूत्रस्य विषयानुक्रम (आगम-संबंधी- साहित्य) रत्नतपः, कृशतावर्णनम् । ९३-९५ विपुलेऽनशनविधिना कालकरणं, कायोत्सर्गेऽच्युतगतिः । १२९ ॥ द्वितीये प्रथमः ॥ ९६ समुद्घातातिदेशः । ॥ द्वितीये द्वितीयः ॥ ९७-२० पृथिव्यतिदेशः । ॥ द्वितीये तृतीयः ॥ ९८ इन्द्रियातिदेशः । १२६ १३० १३० १३१ ॥ द्वितीये चतुर्थः ॥ ९९ अनेकधापरिचारणायामप्येको वेद एकदा देवस्य । १०० उदकतिर्यङ्मानुषीगर्भकालः । १०१-२ कायभवस्थकाल, मनुष्य 31 १३३ पञ्चेन्द्रियोनिबीजकालः । १०३-५ एकजीवपितृसङ्ख्या, एकजीवपुत्रसङ्ख्या, मैथुनासंयमस्योपमा । १०६ तुङ्गिकाश्राद्धवर्णनम् । १०७ पार्श्वापत्यागमः । १०८ विधिना श्रावकनिर्गमः । १०९ संयमतपः फलं पूर्वतपःसंयमकर्मित्वसहित्वैर्देवत्वं, का लिकमैथिलानन्दरक्षितकाश्य पानां पृथगुत्तराणि । १३९ ११० श्रीगौतमवीरप्रश्नोत्तरे, सत्य एषोऽर्थो नात्मभाववक्तव्यता । १४० १११-२१७ पर्युपासनाश्रवणादिफल परम्परा । ~ 116 ~ 35 १३४ १३६ १३७ १३८ ११२ वैभारगतमहातपडपतीरप्रश्रवणेSम्ययूधिकमतनिरासः । ॥ द्वितीये पञ्चमः । ११३ भाषातिदेशः । ॥ द्वितीये षष्ठः ॥ ११४ भवनाद्यतिदेशः । १४२ १४२ १४३ ॥ द्वितीये सप्तमः ॥ ११५ चमरस्योत्पातपर्वतः प्रासादावतंसकादि, चमरचञ्चा, तत्माकारादि, अर्चनायतिदेशः । TUE ॥ द्वितीयेऽष्टमः ॥ ११६ समय क्षेत्रयक्तव्यताऽतिदेशः । १४७ ॥ द्वितीये नवमः ॥ ११७-११८ पञ्चास्तिकायप्ररूपणा, सं बृहत्क्रमः ।। ॥१०४॥

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179