Book Title: Ang Sootra Vishayaanukram 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 99
________________ आगम संबंधी साहित्य अंगसूत्र-लघुबृहविषयानुक्रमौ [ अंगसूत्र-३. “स्थान" ] मुनि दीपरत्नसागरेण पुन: संकलित: अंग-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य) प्रत श्री सूत्रांक बृहत्क्रमः॥ S यहां देखीए दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम सुत्ताणि भधर्मनमिपुरुषसिंहनेमिकृष्णस- ७४९-५० इच्छादिसामाचार्यः, वीर- । ७६० ग्रामादिधर्माः । .. ५१६ स्थानांग- र्वायुः, भवनपतिभेदचैत्यवृक्षाः स्वमाः । ५०३ | ७६१-६२ प्रामादिस्थविराः, आत्मजाआरोग्यादिसौख्यानि, उद्मा | ७५१ निसर्गादिसम्यग्दर्शनभेदाः। ५०४ | दिपुत्राः। झुपघातविशुद्धयः । ४८९ ॥ ८॥ ७५२-५३ सयादशक, नरकवेदनाः ५०५ ७६३-६६ केवल्यनुत्तराणि, कुरुमहा७३९-४० उपध्यादिसक्लेशासक्ले ७५४-५६ छद्मस्थाशेयकेवलियाः ,द- द्रुमतदधिपाःअवगाढदुषमासुशाः, श्रोत्रेन्द्रियादिवीर्यान्तबशाभेदकर्मविपाकाविदशकाध्य पमचिहानि, सुषमासुषमकल्पलानि । यनानि, ( उत्सपिण्यादिकाल वृक्षभेदाः । ७४१ सत्यमृषासत्यामृषाभाषाभेदाः। ४९१ मानम् । तत्तदध्ययनकथान- ७६७-६९ अतीतभाव्युत्सर्पिणीकुल७४२ रष्टिवादनामानि । कानि) कराः, पूर्वपश्चिमवक्षस्काराः,क- . ७४३ अग्न्यादिशस्त्रतज्जातादिदोषव- ७५७ अनन्तरोत्पन्नादिनारकभेदपङ्क __ल्पतदिन्द्रतत्परियानिकाः । ५१८ स्त्वादिविशेषाः । ४९४ प्रभानरकावासरत्नपङ्कधूमप्रभा ७७०-७१ दशदशमिकामिक्षाः, संसा| ७४४ शुद्धवागनुयोगाः। सुरादिचादरवनस्पतिव्यन्तरत्र- रसमापन्नसर्वजीवभेदाः। ५१९ ७४५-४७ दानानि गतयश्च, मुण्ड- झलान्तकस्थितिः। ५१४ ७७२ बालादिदशादशकम् । ५२० भेदाः संख्याभेदाः। ४९८ ७५८ आगमिष्यद्भद्रताकारणानि । ५१५ | ७७३-७६ मूलादिवनस्पतिभेदाः, विIGI] ७४८ प्रत्याण्यानदशकम् । ४९९ / ७५९ आशंसाप्रयोगाः । द्याधराभियोगिकश्रेणिविष्कम्भाः, ||८८॥ ~99~

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179