Book Title: Ang Sootra Vishayaanukram 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम संबंधी साहित्य
अंगसूत्र-लघुबृहविषयानुक्रमौ
[ अंगसूत्र-४. “समवाय ] मुनि दीपरत्नसागरेण पुन: संकलित: अंग-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक
समवायांग
यहां देखीए
७२
॥९४॥
४७ अभ्यन्तरमण्डलचक्षुःस्पर्शाग्नि- । ५३ कुरुमहाहिमयदूफिमजीवास-- पातालमध्याबाधाः ।
वृहत्क्रमः। भूत्यगारवासौ।
वत्सरपर्यायवीरानुत्तरगतान - ५९ चन्द्रर्तुंदिनसंभवागारवासम४८ चक्रिपत्तनधर्मगणगणधरसूर्य - गारसंमूछिमोर परिसर्पस्थि
ल्ल्यवधिज्ञानिनः । ७४ विष्कम्भाः ।
तयः ।
६० सूर्यमण्डलमुहूर्तामोदकधारक४९ सप्तसप्तमिकाभिक्षाकुरुनरवाल- ५४ भरताद्युत्तमपुरुषनेमिच्छाम
विमलोश्चत्वबलिब्रह्मेन्द्रसामा___ कालत्रीन्द्रियस्थितयः । । स्थ्यवीरव्याकरणानन्तगणधराः | ____ निकसौधर्मेशानविमानानि । ७५ ५० सुबतार्याः, अनन्तपुरुषोत्तमो- ५५ मरल्यायुर्मन्दरविजयादिद्वाराबा-- ६१ युगर्तुमासमेरुप्रथमकाण्डोच्चत्वचत्वदीर्घवैताट्यविष्कम्भलान्तघावीरान्त्यरात्र्यध्ययनप्रथमद्धि
चन्द्रसूर्यमण्डलभागाः । कविमानतिमिस्राद्यायामकाञ्चन- तीयपृथिवीनरकावासदर्शनावर- ६२ युगपूर्णिमादिवासुपूज्यगणगणशिखरविष्कम्भाः। " णादिप्रकृतयः ।
७३ | धरचन्द्रदिनवृद्धिहानिप्रथमप्र५१ ब्रह्मचर्योद्देशचमरवलिसभास्त - ५६ जम्बूनक्षत्रविमलगणगणधराः । ,, स्तटाः प्रथमावलिकाविमानम्भसुप्रभायुर्दर्शनादिप्रकृतयः । ७१ | ५७ गणिपिटकायाध्ययनगोस्तूप -
प्रस्तटाः । ५२ मोहनामगोस्तूपपूर्वान्तमहापा
पातालमध्यायाधा: मल्लिमनाप
६३ ऋषभराज्यहरिवर्षरम्बकवालतालपश्चिमान्ताबाधा, ज्ञानावर- । र्यवशानिमहाहिमवद्रुक्मिजीवाः७४ त्वनिषधनीलवत्सूर्योदयाः । ७७ णादिप्रकृतिः, सौधर्मादिविमा- । ५८ प्रथमादिनरकावासशानावरणा- ६४ अष्टाष्टमिकाभिक्षाऽसुरावासचनानि ।
७२ दिप्रकृतिगोस्तूपादिपश्चिमान्त- मरसामानिकदधिमुखविष्कम्भ- IN९४॥
दीप क्रमांक के लिए देखीए 'सवृत्तिक
आगम सुत्ताणि
-
-
-
~106~

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179