Book Title: Ang Sootra Vishayaanukram 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम संबंधी साहित्य
अंगसूत्र-लघुबृहविषयानुक्रमौ
[ अंगसूत्र-४. “समवाय ] मुनि दीपरत्नसागरेण पुन: संकलित: अंग-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक
समवायांग
लवाः ।
यहां देखीए
दीप क्रमांक के लिए देखीए 'सवृत्तिक
आगम सुत्ताणि
सौधर्मादिविमानचक्रिहारयष्टयः।७८ ॥ कमाहेन्द्रसामानिकाः । ८२ पपगर्दतोयतुषितपरीवारमुहूर्त- हत्क्रमः।। ६५ सूर्यमण्डलमौर्यागारत्वविमान- ७१ चतुर्थचन्द्रवर्षसूर्यावृत्तिदिनवी
८६वी भौमाः ।
यंप्रवादप्राभृताजितसगरागारि- ७८ वैश्रमणायत्तसुवर्णकुमाराकम्पि६६ दक्षिणोत्तरार्द्धनरक्षेत्रचन्द्रादि- त्वानि ।
तसर्वायुरुत्तरदक्षिणायनैकोन - श्रेयांसगणगणधराभिनियोधिक- ७२ सुवर्णावासबाह्यवेलाधारकबी- चत्वारिंशन्मण्डलदिनरात्रिवृद्धिस्थितयः । ___राचलभ्रात्रायुरभ्यन्तरपुष्कराई. हानयः ।
८७ ६७ युगनक्षत्रमासहैमवतैरण्यवतबा- चन्द्रसूर्यचक्रिपुरवरनरकलासं- ७९ पातालाधोऽन्तरत्नप्रभाऽधोऽ
हामन्दरगौतमपूर्वान्ताबाधानक्ष- ___मूछिमखचरस्थितयः । ४ न्तषष्ठीमध्यघनोदध्यन्तजम्बूद्वीत्रसीमाविष्कम्भाः । ७३ हरिवर्षरम्यकजीवाविजयायुषी।। पद्धारावाधाः ।
८८ ६८ धातकीखण्डपुस्कराईविजयरा- ७४ अग्निभूल्यायुनिषधशीतोदानील- ८० श्रेयांसत्रिपृष्ठाचलोच्चत्वत्रिपृष्ठम___जधान्यईदादिविमलश्रमणाः ।, वत्सीतोत्तरदक्षिणाभिमुखगम- हाराजत्वाव्बहुलबाहल्येशानसा६९ अमन्दरसमयक्षेत्रवर्षधरमन्दर
नाऽचतुर्थीनरकावासाः ।
मानिकजम्बूद्वीपगतसूर्यावगाहाः।८८ गौतमपश्चिमान्ताबाधाऽमोहन
७५ सुविधिकेवलिशीतलशान्त्यगा- ८१ नवनवमिकाभिक्षाकुन्थुमनःपर्यकृतयः। रित्वानि ।
वज्ञानिव्याख्याप्रज्ञप्तिमहायुग्मा७० वर्षावासगतशेषरात्रिदिनपार्श्व- ७६-६१ विद्युत्कुमाराचावासाः। , नि । श्रामण्यवासुपूज्योञ्चत्वमोहनिषे- । ७७ भरतकुमारत्वप्रबजिताङ्गवंशनृ- । ८२ जम्बूद्वीपछि 'क्राम्यमण्डलगर्भा- ॥९५॥
~107~

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179