Book Title: Ang Sootra Vishayaanukram 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम संबंधी साहित्य
अंगसूत्र-लघुबृहविषयानुक्रमौ
[ अंगसूत्र-३. “स्थान" ] मुनि दीपरत्नसागरेण पुन: संकलित: अंग-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक
श्रीस्थानांग
यहां देखीए
॥८४॥
दीप क्रमांक के लिए देखीए 'सवृत्तिक
आगम सुत्ताणि
स्वरमण्डलम् ।
विकथाः, आचार्यातिशेषाः, सं. ५८४-८५ वचनविकल्पाः , विनयप्र५५४-५९ स्थानातिगादिकायक्लेशाः, यमासंयमारम्भानारम्भाद्याः । ४०५ ।। शस्ताप्रशस्तमनोवाकायलो
जम्बूधातकीपुष्करपूर्वापराद्धव- | ५७२-८३ अतसीकुसुम्भादियोनिका- __ कोपचारविनयभेदाः । पवर्षधरपूर्वपश्चिमाभिमुखनया, लः, अकायतृतीयचतुर्थनरक- ५८६ समुद्घाताः।
४१० अतीतोत्सर्पिण्यादिकुलकराः, स्थितिः, शक्रवरुणेशानसोमहकारादिदण्डनीतयः, चक्रयेके
५८७ निह्नवतद्धर्माचार्योत्पत्तिनगरा
यमानमहिण्यः, ईशानाभ्यन्तरन्द्रियपञ्चेन्द्रियरत्नानि, दुष्प- पर्षद्देवशक्राममहिषीसौधर्मपरि
___णि । (निववादः)। ४१४ मासुषमाचिहानि । ३९९ गृहीतदेवीनां स्थितिः, सा- ५८८-९३ सातासातवेदनीयानुभावाः, । ५६०-६२ संसारजीवाः, अध्यवसा- रस्वतादित्यगर्दतोयतुषितदेवाः, अभिजिदादिकानि पूर्वादिद्वारा
नायुपक्रमाः, सर्वजीवाः । ५०० सनत्कुमारमाहेन्द्रब्रह्मलोकस्थि- णि नक्षत्राणि, सौमनसगन्ध५६३-६४ ब्रह्मदत्ततनुमानायुर्गतया, तिः ब्रह्मलोकलान्तकविमानोच्च- मादनकूटाः, द्वीन्द्रियकुलकोमल्लिदीक्षापरिवारनृपाः। (मल्लित्वं, भवनपत्यादितनूञ्चत्वं, अ
घ्या, पुनलचयनादिस्थानानि, कथानकम्)। ४०३ न्तरनयोऽन्तरद्वीपसमुद्राः, -
सप्तप्रदेशिकाद्याः पुद्गलाः। ४१५ | ५६५-७९ सम्यग्दर्शनादीनि दर्शनानि, ज्वायताद्याः श्रेणयः, असुरेन्द्राय
॥ इति सप्तमाध्ययनम् ॥ अमोहप्रकृतयः, छद्मस्थसर्वभावा नीकानि, चमरादिपदात्यनीकाशेयकेवलिञयाः, वीरोचत्वं, । धिपकक्षातहेबसख्याः । ४०७ | ५९४-९६ एकाकिविहारप्रतिमागुणाः,
॥८५
~95

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179