Book Title: Ang Sootra Vishayaanukram 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताणि'
सूत्रकृतांगे
।। ६५ ।।
अंगसूत्र- लघुबृहद्विषयानुक्रमौ
[ अंगसूत्र- २. "सूत्रकृत् ।
मुनि दीपरत्नसागरेण पुनः संकलितः अंग- सूत्रस्य विषयानुक्रम (आगम-संबंधी- साहित्य)
कच, भगवतस्तु साधनन्तो लाभः परप्रदानं अहिंसकादिगुणो भगवान् कर्मविवेकाय धर्मकधी तन सादश्यमित्याईः । ३९६ ६९४-७२० पिण्याकपिण्ड्याः पुरु
बुद्धया अलावुनः कुमारबुद्धया भेदादी अस्माकं म्लेच्छस्य च न बन्धः, बुद्धभक्षणाता च, स्नातकसहस्रद्वय भोजनात्पुण्यस्कन्ध इति शाक्यः । अयोगरूपे प्रसह्य पापं, अयोधिता द्वयोः, प्राणी ज्ञानवान् न तथा वदेत् कुर्याद्वा न च सम्भवस्तथाबुद्धवाः, बागेपाऽसत्या, पापतुवाचोऽनुदाहरणं, अस्थानमेतत्, अहो लब्धोऽर्थ इत्यादि
शाक्यस्योपहासः (प्राण्यङ्गत्वेन न भक्ष्यता), जीवानुभागचिन्तादिना धर्मः, स्नातकभोजको संयतः, उद्दिष्टौरभ्रभोगेऽप्यलेप इत्यनार्यबाकू, (मांसदोषाः ) भोगिनोऽज्ञानं कुशलानां मनोऽपि न, एषा वागपि मिथ्या, उद्दिष्टवर्जिनः श्रमणाः, निर्दण्ड उद्दिष्टवर्जको धर्मः अस्मिथ समाध्यादीत्याई ।
"
४००
७११-१२० स्नातकब्राह्मणसहस्रद्वयभोजने पुण्यस्कन्धः, इति वेदवाकू, अब्रह्मचारिणां भोजने लौल्यं नरकश्च । ७१३-२३७ दयाजुगुप्तकवधप्रशंस कभोजनेऽसुरत्वं धर्मस्थित
~75~
४०१
इहामुत्र शानी, न शुष्कानिनः संसारे विशेषः ( जातिनिराकरणं), अव्यक्तरूपः पुरुषः, सर्वभूतव्यापी संसरणादिरहितः, ब्राह्मणादिजातिशून्य इत्येकदण्डिनः, अज्ञानिन आत्मपरोभयनाशकत्वं, पूर्णज्ञानसमा धिमन्त आत्मपरतारका, अस शस्य यथार्थाकथनमित्यार्द्रः, वर्षेण गजेन वृत्तिरिति हस्तितापसाः, जीववधका गृहिणः, सप्राणवधोऽनार्यः सर्वज्ञाज्ञया धर्मस्थितो धर्ममुदाहरेत् । ४०४ ॥ इति ६ आद्रीयाध्यायनम् ॥
• २०१-४ नि० अलंनिक्षेपाः (४) पर्यासावलङ्कारे प्रतिषेधे चालशब्दः,
बृहत्क्रमः॥
॥ ६५ ॥

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179