________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताणि'
सूत्रकृतांगे
।। ६५ ।।
अंगसूत्र- लघुबृहद्विषयानुक्रमौ
[ अंगसूत्र- २. "सूत्रकृत् ।
मुनि दीपरत्नसागरेण पुनः संकलितः अंग- सूत्रस्य विषयानुक्रम (आगम-संबंधी- साहित्य)
कच, भगवतस्तु साधनन्तो लाभः परप्रदानं अहिंसकादिगुणो भगवान् कर्मविवेकाय धर्मकधी तन सादश्यमित्याईः । ३९६ ६९४-७२० पिण्याकपिण्ड्याः पुरु
बुद्धया अलावुनः कुमारबुद्धया भेदादी अस्माकं म्लेच्छस्य च न बन्धः, बुद्धभक्षणाता च, स्नातकसहस्रद्वय भोजनात्पुण्यस्कन्ध इति शाक्यः । अयोगरूपे प्रसह्य पापं, अयोधिता द्वयोः, प्राणी ज्ञानवान् न तथा वदेत् कुर्याद्वा न च सम्भवस्तथाबुद्धवाः, बागेपाऽसत्या, पापतुवाचोऽनुदाहरणं, अस्थानमेतत्, अहो लब्धोऽर्थ इत्यादि
शाक्यस्योपहासः (प्राण्यङ्गत्वेन न भक्ष्यता), जीवानुभागचिन्तादिना धर्मः, स्नातकभोजको संयतः, उद्दिष्टौरभ्रभोगेऽप्यलेप इत्यनार्यबाकू, (मांसदोषाः ) भोगिनोऽज्ञानं कुशलानां मनोऽपि न, एषा वागपि मिथ्या, उद्दिष्टवर्जिनः श्रमणाः, निर्दण्ड उद्दिष्टवर्जको धर्मः अस्मिथ समाध्यादीत्याई ।
"
४००
७११-१२० स्नातकब्राह्मणसहस्रद्वयभोजने पुण्यस्कन्धः, इति वेदवाकू, अब्रह्मचारिणां भोजने लौल्यं नरकश्च । ७१३-२३७ दयाजुगुप्तकवधप्रशंस कभोजनेऽसुरत्वं धर्मस्थित
~75~
४०१
इहामुत्र शानी, न शुष्कानिनः संसारे विशेषः ( जातिनिराकरणं), अव्यक्तरूपः पुरुषः, सर्वभूतव्यापी संसरणादिरहितः, ब्राह्मणादिजातिशून्य इत्येकदण्डिनः, अज्ञानिन आत्मपरोभयनाशकत्वं, पूर्णज्ञानसमा धिमन्त आत्मपरतारका, अस शस्य यथार्थाकथनमित्यार्द्रः, वर्षेण गजेन वृत्तिरिति हस्तितापसाः, जीववधका गृहिणः, सप्राणवधोऽनार्यः सर्वज्ञाज्ञया धर्मस्थितो धर्ममुदाहरेत् । ४०४ ॥ इति ६ आद्रीयाध्यायनम् ॥
• २०१-४ नि० अलंनिक्षेपाः (४) पर्यासावलङ्कारे प्रतिषेधे चालशब्दः,
बृहत्क्रमः॥
॥ ६५ ॥