Book Title: Ang Sootra Vishayaanukram 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम संबंधी साहित्य
अंगसूत्र-लघुबृहविषयानुक्रमौ
[ अंगसूत्र-१. "आचार"] मुनि दीपरत्नसागरेण पुन: संकलित: अंग-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक
वाहतक्रमः।
यहां
देखीए
आचाराङ्ग ९४ उपसंहारः ।
३१२ | ११०% यावजीवमायतयोगादिः। | २९६ नि० तब्रक्षणार्थमेकैकस्य भा१९१७ उपसंहारः।
३१५ वनापञ्चकं, तासां शत्रपरिज्ञा॥ ३२॥ ९५२ रोगेऽप्यवमौद्रिकाऽचिकित्सा च । ॥ नवमे चतुर्थः ९-४॥
ध्ययनाभ्यन्तरत्वम् । ९६७ संशोधनवमनादेस्त्यागः । । ॥ इत्युपधानश्रुताध्ययनम् ९॥
२९७ नि० चूडानां यथास्वं परिमाणम्। ९७% विरतो भगवान शिशिरे छायायां ॥ इति प्रथमः श्रुतस्कन्धः॥
२२४ अशनादिविषयो विधिः । ३२१
२२५ औषधिविषयो विधिः । ३२२ ध्याता । २८५ नि द्रव्याग्रनिक्षेपः। ३१८ ९८ ग्रीष्मे आतपे स्थाता, रूक्षीदनाद्याहारः २८६ , उपकाराग्राधिकारः।
२२६ आहारस्य ग्राह्याग्राह्यविधिः । ३२३ ३१९
२२७ गृहपतिकुलप्रवेशविधिः । १०१७ शिशिरग्रीष्मयोर्मासार्द्धमासादि- २८७ ,, अग्राणामुद्धारकप्रयोजनापा
२२८ अन्यतीर्थिकेभ्योऽशनादिदानना पानभोजनम् । ३१३
दानानि ।।
प्रतिषेधः । १२४ |१०२ पापस्य त्रिविधंत्रिविधेन विरतिः। २९१ नि० अग्रोद्धारस्य विभागे- २२९ अनेषणीयविशेषप्रतिषेधः । १०३ परकृताहारसेवा । ३१४
नाण्यानम् । ३१९ २३० प्रकारान्तरेणाविशुद्धिकोटिः । ३२५ १०६ वायसादेाह्मणादेर्वृत्तिच्छेदमग्री-|२९२ नि० आचाराग्राणां शस्त्रपरि- २३१ विशोधिकोटिः ।
. तिकं परिहर्जुसैषणा। शाध्ययनानिढत्वम् । ३२० | २३२ नित्यानपिण्डवर्जनम् । ३२६ १०७ आशुष्कादौ पिण्डे समता। | २९४ नि० सङ्क्षेपाभिहितसंयमस्य ॥ प्रथमे प्रथमः ॥२-१-१-१॥ १०८७ भगवतो ध्यानम् ।
विस्तारप्रदर्शनम् । २३३ अष्टमीपौषधिकाशिनादिITI १०९.१ कषायादिरहितस्य प्रमादत्यागः। | २९५ नि० पञ्चमहाव्रतप्रज्ञापने हेतुः। ।
वर्जनम् । ३२६
दीप क्रमांक के लिए देखीए 'सवृत्तिक
आगम सुत्ताणि
G
।। ३२॥
~42~

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179