Book Title: Ang Sootra Vishayaanukram 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम संबंधी साहित्य
अंगसूत्र-लघुबृहविषयानुक्रमौ
[ अंगसूत्र-१. "आचार"] मुनि दीपरत्नसागरेण पुन: संकलित: अंग-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक
आचाराङ्गे
हत्क्रमः॥
यहां देखीए
॥ ३४ ॥
दीप क्रमांक के लिए देखीए 'सवृत्तिक
आगम सुत्ताणि
२७१ अकल्पनीयाग्राह्यत्वोपदेशः । ३४९। असाधारणपिण्डावाप्तौ कर्तव्य- 1 व्याया निक्षेपचतुष्कम् ३५१ ॥प्रधमेऽष्टमः २-१-१-८॥
विधिश्च । ३०३ नि० सचित्तद्रव्यशय्यायां गौ२७३ अनेषणीयपिण्डपरिहार्यत्वो
२८१ इक्षुपर्वमध्यायकल्पनीयपरिग्रहणे । तमनैमित्तिकरष्टान्तः । पदेशः । ३५०
परिष्ठापनविधिः । ३५४ | ३०४ नि० काये षट् भावे भावशय्या । २७४ अनेषणीयपिण्डयाचनप्रतिषेधः ३५२ |
| २८२ अप्रासुकलवणागमे विधिः । ३०५-३०७ नि० उद्देशनये शय्याधिकारः। ॥ प्रथमे दशमः ॥ २-१-१-१०
१ उनमदोषाः संसक्तापायाश्च । २७५ गृहीताहारस्य सुरभिदुरभि२८३ ग्लानाय गृहीते पिण्डे मायानि
२ शौचवादिदोषाः शय्यात्यागश्च गन्धत्वेऽपरित्यागत्वम् ।
षेधः । ३५५
३ छलनापरिहारः स्वाध्या२७६ गृहीतपानकस्य पुष्पकषायपा- २८४ ग्लानाय दत्ते पिण्डे मिथ्याग्ला
ययोग्यस्थानम् । ३६० नकापरित्यागत्वम् ।
नान्तरायनिषेधः । ३५६ | २८७ सांडायेकबहुसार्मिकश्चमण२७७ अधिकाहारपरिगृहीते विधिः। २८५ पिण्डपानपणासप्तके । | मिक्ष्वाद्युद्दियादिशय्यायां स्था२७८ अनेषणीयाहारपरित्यागे भिक्षोः | २८६ प्रतिपद्यमानपूर्वप्रतिपत्रपिण्ड
नादिवर्जनम् । सामन्यम् । ३५३ | पानेषणस्य कर्तव्यो विधिः । ३५८ | २८८ साधूद्देशेन महद्वारकरणे कन्दपी॥ प्रथमे नवमः ॥ २-१-१-६ ॥ ॥ प्रथमे एकादशः ॥ २-१-१-११ ॥ । ठादिसङ्कमणे स्थानादिनिषेधः ३६१ २८० साधारणादिपिण्डावाली ब- इति पिण्डेपणाध्ययनम् ।।२-१-१॥ | २८९ विनाऽऽगाढानागाढकारणैः स्कन्धसतिगतसाधोः कर्त्तव्यविधि, २९८-३०२ नि० द्रव्यादिभेदेन श
मश्चादावस्थानं, स्थाने यतना च ३६२
॥३४॥
~44~

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179