Book Title: Ang Sootra Vishayaanukram 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम संबंधी साहित्य
अंगसूत्र-लघुबृहविषयानुक्रमौ
[ अंगसूत्र-१. “आचार"] मुनि दीपरत्नसागरेण पुन: संकलित: अंग-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक
आचारांगे
हत्क्रमः
॥३७॥
यहां देखीए
-
-
| ३४६ उदकनिःसृतस्य गमनविधिः। |३५४ पथि स्तेनादिना लुण्टिते प्रामे 1 ॥चतुर्थे प्रथमः २-१-४-१॥ ३४७ मार्गान्तराले जवासंतरणविधिः। | गृहस्थादिभ्योऽकथनम् ।। ३५९ गण्डीकुख्यादिभाषानिषेधः। ३८९ ३४८ उदकोत्तीर्णस्य गमनविधिः। ३८१ | ॥ तृतीये तृतीयः २-३-३-३ ॥ ३६० अशनादिगतसावद्यभाषानिषेधः।। ३४९ अन्तराले गच्छतः प्रतिपधिकाम- || इति तृतीयमीर्याध्ययनम् २-१-३-३॥ ३६१ मनुष्यादीन् प्रति पुष्टापुष्टादिखरूपे पृष्टे निरुत्तरत्वम् । ३१६ नि० भाषाजातशब्दयोनिक्षेपाः। ३८५
भाषानिषेधः। ३९० ॥ तृतीये द्वितीयः २-३-३-२॥ ३१७ ,, उद्देशकद्धयार्थाधिकारः ।
३६२ शब्दादिविषयो भाषाभाषण३५० प्राणिसंत्रासदोषभयात्साधोत्र१ एकवचनादिषोडशविधवचन
विधिः । ३९१
विभागः । प्रादीनामप्रदर्शन, आचार्यादि
३६३ क्रोधादित्यागेन निष्ठादिभाषि
२ क्रोधायुत्पत्तिर्यथा न भवति भिः सह विहरणं च । ३८२ |
त्वम् । ३९३ तथा भाषणविधिः ।
चतुर्थे द्वितीयः ॥ २-१-४-२ ३५१ आचार्यादिना सह गच्छतः सा
साहितारिखपोखराधा- ॥ इति भाषाध्ययनम् ॥ २-१-४॥ धोबिधिः । ३८३
वचनं भाषाचतुष्कं च । ३८५ | ३१८ नि वस्खपणोद्देशवयार्था३५२ प्रातिपथिकप्रश्नेषु साधोर्निर३५६ शब्दस्य कृतकत्वाविष्करणम् ३८७
धिकारः । त्तरत्वम् ।
१ वस्त्रग्रहणविधिः ३५७ पुरुषादीन् प्रति साघोाषण३५३ पथि हिंसकपाणिभयाद्दीर्घाव
विधिः । ३८८ २ वखधरणविधिः। नि स्तेनादिभयाच्चोन्मार्गगम- ३५८ साधोः 'नभोदेव इतिवा'
पात्रनिक्षेपः, गुणधारिसानादिनिषेधः । ३८४ इत्यादिभाषानिषेधः ।
धोरेव भावपात्रत्वं च । ३१५
-
दीप क्रमांक के लिए देखीए 'सवृत्तिक
आगम सुत्ताणि
-
॥३७॥
~ 47~

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179