Book Title: Ang Sootra Vishayaanukram 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम संबंधी साहित्य
अंगसूत्र-लघुबृहविषयानुक्रमौ
[ अंगसूत्र-१. "आचार"] मुनि दीपरत्नसागरेण पुन: संकलित: अंग-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक
आचाराले
बृहत्क्रमः॥
यहां देखीए
B
-
२९० स्वीक्षुल्लकादियुक्ते उपाश्रये व्या- | २९९ सतणावावस्थानम् ।
। ३१२ वसतियाचाविधिः। ३७० धावभ्यादिप्रसादस्थानम् । [३०० भयःसाधर्मिकावपातेऽस्थानम ।। ३१३ शय्यातरपिण्डवर्जनम् । २९.१ गाथापत्याद्याकोशादेः शुभाशुभम- । ३०२ कालातिक्रान्तशय्या ।
३१४ साग्निके वसतावस्थानम् । ३७१ नोभावात् तथाविधोपाश्रये स्था- | ३०२ उपस्थानक्रिया ।
३१५ कुलमध्यगमनयुक्तेऽस्थानम् । ३७१ नादिनिषेधः। ३६३ ३०३ अभिक्रान्तशय्या ।
३१६-३१९ गाथापत्यादेः परस्परमाकोशा२९२ साग्निकस्थाननिषेधः । ३६३ | | ३०४ अनभिकान्तशय्या।
अभ्यङ्गाद्याघर्षणादिस्नानादि२९३ सकुण्डलादिके निषेधः। ३०५ वयक्रिया वसतिः। ३६७
युक्तष्वस्थानम् । २९४ गाथापतिख्यादियुक्त स्थाना- ३०६ महावयक्रिया।
३२० ननादिगृहपत्यादियुक्त स्थानम् । दिनिषेधः । ३६४ ३०७ सावधक्रिया।
३२१-३२२ साण्डादिसंस्तारकस्य ॥ द्वितीये प्रथमः २-१-२-३ ॥ ३०८ महासाबद्यक्रिया ।
निषेधः (४) इतरस्य ग्रहः (५) ३७१ २९५ शौचवाद्युपाश्रये स्थानादिनिषेधः। ३०९ अल्पक्रिया वसतिः
| ३२३ उद्दिष्टसंस्तारकप्रतिमा । ३७२ २९६ पुनरशनाथुपस्कृते सागारिकोपा ॥द्वितीय द्वितीयः२-१-२-२॥
| ३२४ प्रेक्ष्यसंस्तारकप्रतिमा शय्यातरश्रयेऽस्थानम् । ३१० प्रचुरणासुकान्ने ग्रामे शुद्धवसति
संस्तारकप्रतिमा च । २९७ दारुभेदाग्निकरुणाऽऽतापप्रसङ्गा
___ कथनम् । (३२५ यथासंस्तृतप्रतिमा। ३७३ तथाविधेऽस्थानम् । ३६५ | ३११ लघूपाश्रयेऽन्यच्छत्राद्यसंघटेन ग- ३२६ प्रतिपत्रसंस्तारकप्रतिमापालनम् । २९८ द्वारोद्घाटने स्तेनप्रसङ्गेऽस्थानम् ।।
मनादिः । ३६९-३७० । ३२७-३२८ संस्तारकप्रत्यर्पणविधिः ।
दीप क्रमांक के लिए देखीए 'सवृत्तिक
आगम सुत्ताणि
-
की
K
॥ ३५॥
~45~

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179