Book Title: Ang Sootra Vishayaanukram 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 68
________________ आगम संबंधी साहित्य प्रत सूत्रांक यहां देखीए दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम सुत्ताणि' सूत्रकृतांगे ॥ ५८ ॥ अंगसूत्र- लघुबृहद्विषयानुक्रमौ [ अंगसूत्र- २. "सूत्रकृत् । मुनि दीपरत्नसागरेण पुनः संकलितः अंग- सूत्रस्य विषयानुक्रम (आगम-संबंधी- साहित्य) युक्ता, सामुद्रछन्दसाऽर्था गा धीकृताः, पञ्चदशाध्ययनार्थो वा पिण्डितः । २६२ १ अगारगुणवर्णनं, ब्राह्मणश्रमणभिनिर्ग्रन्थस्वरूपम् । ॥ इति षोडशं गाथाऽध्ययनम् ॥ ॥ इति प्रथमः श्रुतस्कन्धः ॥ १४२-५७ नि० महच्छदनिक्षेपाः (६) अध्ययनशब्द निक्षेपाः (६) पुण्डरीकशब्दनिक्षेपा. (८) गणनसंस्थाने द्रव्ये एकभविकादिः, प्रवरास्तिर्यगाथाः, जलचरायाः, अर्हदायाः, भुवनपत्याद्याश्च, अ चित्ते कांस्यदूष्यायाः देवकु र्वादीनि क्षेत्राणि, काले प्रवरभ वकायस्थितयः, गणनायां रज्जुः ( परिकर्मादिगणितं दशधा ) संस्थाने चतुरस्रं भावे प्रवरभाचवन्तो ज्ञानादिमन्तो मुनयो चा, वनस्पतिपुण्डरीकेण धमणेन चाधिकारः, शुभस्य पुण्डरीकता अशुभस्य कण्डरीकता । २ वापीपुण्डरीकनिरूपणम् । ३ प्रथमपुरुषः कर्दमे निमनः । ४-६ तं तथाविधं दृष्ट्वा आगताः क्रमेण द्वितीयतृतीयचतुर्थाः अपि तथैव । ७ तथाभूतेषु तीरस्थभिक्षुशब्देनोत्य २६९ २७० मभोगाः कर्दमाः, जनजानपदाः पुण्डरीकाणि, राजा पद्मवरपुण्डरीकं, अम्यवृधिका पुरुषचतुष्कं धर्मो भिक्षुः धर्मतीर्थं तीरं, धर्मकथा शब्दः, निर्वाणमुत्पादः । २७५ १० राजस्वरूपं पर्पत्स्वरूपं, तज्जीवतच्छरीरबादिमत, असिकोश्यादिदृष्टान्तैः २७० भेदेनानुपलम्भात् क्रियादेरनभ्युपगमः, निष्कान्ता:, भ्रमणग्राह्मणतयाऽशनादिना स्वमतस्थेभ्यः पूजाऽयाप्तिः, अर्वाक्प्रवज्यायाः सङ्कल्पः, (अनार्यक्षेत्राणि ) । २८१ ११ पञ्चभूतवादी (नास्तिकः ) द्वितीयः । २८४ १२ ईश्वरकारणिकस्तृतीयः पुरुषा ~89~ २७१ २७१ २७४ तनम् । ८ ज्ञातार्थप्र कथनोपक्रमः । ९ लोकः पुष्करिणी, कर्म उदकं, का बृहत्क्रमः ॥ | ।। ५८ ।।

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179