Book Title: Ang Sootra Vishayaanukram 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 48
________________ आगम संबंधी साहित्य अंगसूत्र-लघुबृहविषयानुक्रमौ [ अंगसूत्र-१. "आचार"] मुनि दीपरत्नसागरेण पुन: संकलित: अंग-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य) प्रत सूत्रांक यहां देखीए दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम सुत्ताणि आचारांगे ३६४ वस्त्रग्रहणधारणविधिः। ३९३ |॥ इति वस्रषणाध्ययनम् ॥ २-१-५॥ | ३८० परप्रत्ययिकपीठादिना प्रातिहा- वृहत्क्रमः।। ३६५ वस्त्रार्थ दूरगमननिषेधः। ३७५ पात्रग्रहणधरणविधिः । ३९९ | रिकसूच्यादिना परानिमन्त्रणम् ॥३८॥ ३६६ आधार्मिकप्रकारः । | ॥ षष्ठे प्रथमः ॥ २-१-६-१॥ दानविधिश्च । ४०३ ३६७ साधुनिमित्तक्रीतधौतादिकव- ३७६ पात्रप्रत्युपेक्षणानन्तरं पिण्ड- | ३८१ सपृथिवीकादी स्थूणादी ओलिखनिषेधः । ग्रहणम् । ४०० ३६८ बहुमूल्यवस्नग्रहणनिषेधः । ३९४ | ३७७ पात्रेषु पानकग्रहणविधिः ४०१ कादौ स्कन्धादौ सलीकादौ गृहमध्यमार्गे परस्पराक्रोशादिN३६९ वस्त्रप्रतिमाचतुष्क, वस्त्रग्रहणविधिश्च षष्ठे द्वितीयः ॥२-१-६-२॥ F३७० साण्डादिकनिषेधः, अभिनव मति गृहेश्वग्रहग्रहणनिषेधः । ४०४ |॥ इति पात्रैषणाध्ययनम् ॥ २-१-६॥ बलनिषेधः, मलापनयनाथै ३१९ नि० अवग्रहप्रतिमाया द्रव्या ॥ सप्तमे प्रथमः ॥२-१-७-६ ॥ निषिद्धं तद्दानं च । ३९६ | दिनिक्षेपचतुष्टयम् । ४०२ | ३८२ यथालन्दिकावग्रहे श्रवणादे३७१ धौतस्य प्रतापनविधिः। ३२० निद्रव्याधवप्रहप्रतिपादनम् । प्रछत्रादेरपरावर्तनम् । ॥ पञ्चमे प्रथमः ॥ २-१-५-१॥ ३२१ नि० भावावग्रहः ३८३ ईश्वानलशुनबनेषु स्थान३७२ वस्त्रधरणविधिः । ३९७ ३२२ नि० ग्रहणावग्रहः। विधिः । ४०५ ३७३ प्रातिहारिकोपहतवस्त्रविधिः। ३७८ अदत्तादाननिषेधः, छत्रादीना३८४ अवयहभेदसप्तकम् । ३७४ वर्णान्तगद्यकरणं स्तेनादिन मनुज्ञाप्य ग्रहणं च । ३८५ देवेन्द्रायवग्रहाः । सङ्गेऽगोपनं च । ३९८ | ३७९ अवग्रहयाचनविधिः, तत्रागत- ॥ सप्तमे द्वितीयः ॥ २-१-७-२ ॥ ॥ पश्चमे द्वितीयः ॥ २-१-५-२॥ । माघूर्णफसाधुविधिश्च । | ॥ इत्यवग्रहप्रतिमाऽध्ययनम् ॥२-१-७॥7॥३८॥ ~48~

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179