Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra Part 02
Author(s): Aryarakshit, Jambuvijay
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 466
________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य पञ्चमं परिशिष्टम् - विशिष्टानि टिप्पणानि णानि ११२ सप्तविंशत्यधिके कोशत्रिकं त्रीणि गव्यूतानि ३, अष्टाविंशं धनुःशतं १२८ त्रयोदशाङ्गुलानि एकमर्धाङ्गुलम् १३ १ इति ॥८॥” इति बृहत्क्षेत्रसमासस्य मलयगिरिसूरिविरचितायां वृत्तौ ॥ हा०हे० पृ० ५७५, ५७६, ५७७ । “संति पंच महन्भूया इहमेगेसिमाहिया । पुढवी आउ तेऊ वा वाउ आगासपंचमा ॥१७॥ सन्ति विद्यन्ते महान्ति च तानि भूतानि च महाभूतानि सर्वलोकव्यापित्वात् महत्त्वविशेषणम् । अनेन च भूताभाववादिनिराकरणं द्रष्टव्यम् । इह अस्मिन् लोके एकेषां भूतवादिनाम् आख्यातानि प्रतिपादितानि तत्तीर्थकृता.... तानि चामूनि, तद्यथा-पृथिवी कठिनरूपा, आपो द्रवलक्षणाः, तेज उष्णरूपम्, वायुश्चलनलक्षणः, आकाशं सुषिरलक्षणमिति, तच्च पञ्चमं येषां तानि तथा... "एए पंच महब्भूया तेब्भो एगो त्ति आहिया । अह तेसिं विनासेणं विनासो होति देहिणो ॥११८॥ लोकायतिकैस्तु भूतपञ्चकव्यतिरिक्तं नात्मादिकं किञ्चिदभ्युपगम्यते.... यथा चैतत् तथा दर्शयितुमाहएए पंच महन्भूया इत्यादि । एतानि अनन्तरोक्तानि पृथिव्यादीनि यानि तेभ्यः कायाकारपरिणतेभ्य एकः कश्चिच्चिद्रूपो भूताव्यतिरिक्त आत्मा भवति, न भूतेभ्यो व्यतिरिक्तः ..... जीवाख्यः पदार्थोऽस्ति इत्येवमाख्यातवन्तस्ते.... अथ.... तेषामन्यतमस्य विनाशे अपगमे.... देहिनो देवदत्ताख्यस्य विनाशः अपगमो भवति ।" इति शीलाङ्काचार्यविरचितायां सूत्रकृदङ्गवृत्तौ ॥ हे० पृ० ५९२ पं० ९-१४ । “अनुयोगद्वाराध्ययने षड्नाम्न्यौदयिकादयः षड् भावाः पठ्यन्ते । तत्र च क्षायोपशमिके भावे सर्वमप्याचारादि श्रुतं समवतरति, यत् यस्मात् सर्वमपि तत् श्रुतं श्रुतज्ञानावरणकर्मक्षयोपशमादेव जायते, नान्यत्, तस्मात् क्षायोपशमिक एव भावे समवतरति, नान्यत्रेत्यर्थादुक्तं भवति । इत्युक्तं संक्षेपतो नाम ॥९४५॥ साम्प्रतं प्रमाणमभिधित्सुराह- द्रव्य-क्षेत्र-काल-भाव-भेदाच्चतुर्विधं प्रमेयम्, प्रमेयचातुर्वैध्याच्च प्रमाणमपि चतुर्विधम्-द्रव्यप्रमाणम्, क्षेत्रप्रमाणम्, कालप्रमाणम्, भावप्रमाणं चेति द्रव्यादिकं चतुर्विधं प्रमेयं प्रमीयतेऽनेनेति कृत्वा । तत्रेदमध्ययनं श्रुतज्ञानविशेषत्वेन जीवपर्यायत्वाज्जीवभावत्वाद् भावप्रमाणे समवतरति । ....... ९४६॥” इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ ॥ हे पृ० ५९२ पं० १६ । “नत्थि नएहिं विहूणं सुत्तं अत्थो व जिणमए किंचि । आसज्ज उसोयारं नए नयविसारओ बूया॥७६१॥ नास्ति नयैर्विहीनं सूत्रमर्थो वा जिनमते किञ्चिदित्यतस्त्रिनयपरिग्रहः। अशेषनयप्रतिषेधस्तु आचार्य-विनेयानां विशिष्टबुद्ध्यभावमपेक्ष्य इति । आह च- आश्रित्य पुनः श्रोतारं विमलमतिम्, तुशब्दः पुनःशब्दार्थे, नयान् नयविशारदो गुरुर्ब्रयादिति गाथार्थः ।" इति आवश्यकस्य हारिभत्र्यां वृत्तौ । “सूत्रमर्थो वा नास्ति जिनमते नयैर्विहीनं किञ्चिदपि । तथाप्याचार्य-शिष्याणां मतिमान्द्यापेक्षया सर्वनयविचारनिषेधः कृतः। विमलमतिं श्रोतारं पुनरासाद्य नयविशारदः सूरिः समनुज्ञातमाद्यनयत्रयं शेषान् वा नयान् ब्रूयादिति नियुक्तिगाथार्थः ॥२२७७॥” इति विशेषावश्यकभाष्यस्य मलधारिश्रीहेमचन्द्रसूरिविरचितायां वृत्तौ ॥ __ हे० पृ० ५९२ पं० १८, पृ० ६१६ पं० १ । “मूढा नया यस्मिन् तद् मूढनयम्, तदेव मूढनयिकम्, स्वार्थे ठक्, अथवा अविभागस्था मूढाः, मूढाश्च ते नयाश्च मूढनयाः, तेऽस्मिन् विद्यन्ते - 'अत इनि-ठनौ' [पा०५।१।११५] इति मूढनयिकं श्रुतं कालिकं तु कालिकमिति काले प्रथमचरमपौरुषीद्वये पठ्यत इति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560