Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra Part 02
Author(s): Aryarakshit, Jambuvijay
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 537
________________ १८३ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (१) कातन्त्रव्याकरणम् ८ । अघोषेष्वशिटां प्रथमः ९ । भृजः स्वरात् स्वरे द्विः १० । अस्य वमोर्दीर्घः ११ । स्वरान्तानां सनि १२। हनिङ्गमोरुपधायाः १३ । नामिनो र्वोरकुर्छरोर्व्यञ्जने १४ । सस्य हस्तन्यां दौ तः १५ । अड् धात्वादिस्तिन्यद्यतनीक्रियातिपत्तिषु १६ । स्वरादीनां वृद्धिरादेः १७ । अवर्णस्याकार: १८ । अस्तेः १९ । एतेर्ये २० । न मामास्मयोगे २१ । नाम्यन्ताद् धातोराशीरद्यतनीपरोक्षासु धो ढः २२ । मर्जो मार्जिः २३ । धात्वादेः षः सः २४ । णो नः २५ । निमित्तात् प्रत्ययविकारागमस्थः सः षत्वम् २६ । शासिवसिघसीनां च २७ । स्तौतीनन्तयोरेव सनि २८ । लुग्लोपे न प्रत्ययकृतम् २९ । स्वरविधिः स्वरे द्विर्वचननिमित्ते कृते द्विर्वचने ३० । योऽनुबन्धोऽप्रयोगी ३१ । शिडिति शादयः ३२ । सम्प्रसारणं य्वृतोऽन्तःस्थानिमित्ताः ३३ । अर् पूर्वे द्वे सन्ध्यक्षरे च गुण: ३४ । आरुत्तरे च वृद्धिः ३५ । - इत्याख्याते सूत्रतोऽष्टमः पादः समाप्तः । कात्यायनप्रणीतं चतुर्थं कृत्प्रकरणम् । प्रथमः पादः ये बालभावे न पठन्ति विद्यां कामातुरा यौवनगर्वितांच (ताश्च)। ते वृद्धभावे परिभूयमानाः सीदन्ति पद्मानि यथा हिमेन ॥] सिद्धिरिज्वद् ज्णानुबन्धे १ । हन्तेस्तः २ । न सेटोऽमन्तस्यावमिकमिचमामिति ३ । प्रत्ययैकदेशलुकां चानाम् ४ । सार्वधातुकवच्छिति ५ । डे न गुणः ६ । के यण्वच्च योक्तवर्जम् ७ । जागुः कृत्यशन्तृव्योः ८। गुणी क्त्वा सेडरुदादिक्षुधक्लिशकुशगुधमृडमृदवदवसग्रहाम् ९ । स्कन्दस्यन्दोः क्त्वा १० । व्यञ्जनादेर्युपधस्यावो वा ११ । तृषिमृषिकृशिवञ्चिलुञ्च्यतां च १२ । थफान्तानां चानुषङ्गिणाम् १३ । जान्तनशामनिटाम् १४ । शीपकृषिक्ष्विदिस्विदिमिदां निष्ठा सेट् १५ । मृषः क्षमायाम् च १६ । भावादिकर्मणोर्वोदुपधात् १७ । ह्लादो ह्रस्वः १८ । छादेर्धेस्मन्त्रक्किप्सु च १९ । दीर्घस्योपपदस्यानव्ययस्य खानुबन्धे २० । नामिनोऽम् प्रत्ययवच्चैकस्वरस्य २१ । ह्रस्वादेरुषोर्मोऽन्तः २२ । सत्यागदास्तूनां कारे २३ । गिलेऽगिलस्य २४ । उपसर्गादसुदुर्थ्यां लभेः प्राग् भात् खल्घञोः २५ । आङो यि २६ । उपात् प्रशंसायाम् २७ । वा कृति रात्रेः २८ । पुरंदरवाचंयमसर्वंसहद्विषतपाश्च २९ । धातोस्तोऽन्तः पानुबन्धे ३० । ओदौद्भ्यां कृद् यः स्वरवत् ३१ । जिक्ष्योः शक्ये ३२ । क्रीजस्तदर्थे ३३ । वेर्लोपोऽपृक्तस्य ३४ । प्योर्व्यञ्जनेऽये ३५ । निष्ठे टीनः ३६ । नाल्विष्ण्वाय्यान्तेत्नुषु ३७ । लघुपूर्वोऽयः यपि ३८ । मीनात्यादिदादीनामा ३९ । क्षेर्दीर्घः ४० । निष्ठायां च ४१ । स्फायः स्फीः ४२ । प्यायः पीः स्वाङ्गे ४३ । शृतं पाके ४४ । प्रस्त्यः सम्प्रसारणम् ४५ । द्रवघनस्पर्शयोः श्य: ४६ । प्रतेश्च ४७ । वाऽभ्यवाभ्याम् ४८ । न वेन्योर्यपि ४९ । व्यश्च ५०। सम्परिभ्यां वा ५१ । तद् दीर्घमन्त्यम् ५२ । वः क्वौ ५३ । घ्याप्योः ५४ । पञ्चमोपधाया धुटि चागुणे ५५ । छ्वोः शूटौ पञ्चमे च ५६ । श्रिव्यविमविज्वरित्वरामुपधया ५७ । राल्लोप्यौ ५८ । वनतितनोत्यादिप्रतिषिद्धेटां धुटि पञ्चमोऽच्चातः ५९ । यपि च ६० । वामः ६१ । न तिकि दीर्घश्च ६२ । उंदेर्मनि ६३ । घजीन्धेः ६४ । स्यदो जवे ६५ । रंजे वकरणयोः ६६ । वुष्धिनिणोश्च ६७ । बृहेः स्वरेऽनिटि वा ६८ । यममनतनगमा क्वौ ६९ । विड्वनोरा: ७० । धुटि खनिसनिजनाम् ७१ । बृहे खनिसनिजनाम् ७१ । ये वा ७२ । सनस्तिकि वा ७३ । स्फुरिस्फुल्योर्घञ्योतः ७४ । इज्जहातेः क्त्वि ७५ । द्यतिस्यतिमास्थां त्यगुणे ७६ । वा छाशोः ७७ । दधातेर्हिः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560