Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra Part 02
Author(s): Aryarakshit, Jambuvijay
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 548
________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (२) कातन्त्रधातुपाठ १९४ अथ अदादयः [धातुसूत्राणि-८७] अद प्सा भक्षणे १ । षस स्वप्ने २ । वश कान्तौ ३ । हन हिंसागत्योः ४ । धु अभिगमने ५। यु मिश्रणे ६ । णु स्तुतौ ७ । क्ष्णु तेजने ८ । ष्णु प्रस्रवणे ९ । टुक्षु रु कु शब्दे १० । षु प्रसवे ११ । इक स्मरणे १२ । इण गतौ १३ । वी प्रजनकान्त्यसनखादनेषु च १४ । भा दीप्तौ १५ । या प्रापणे १६ । वा गतिगन्धनयोः १७ । ष्णा शौचे १८ । श्रा पाके १९ । द्रा कुत्सायां गतौ २० । पा रक्षणे २१ । रा ला दाने २२ । दाप लवने २३ । ख्या प्रकथने २४ । प्रा पूरणे २५ । मा माने २६ । वृत् । भादयस्त्रयोदश ।१३। विद ज्ञाने २७ । अस भुवि २८ । मृजू शुद्धौ २९ । वच भाषणे ३० । रुदिर अश्रुविमोचने ३१ । त्रि ष्वप शये ३२ । श्वस प्राणने ३३ । अन च ३४ । जक्ष भक्षहसनयोः ३५ । वृत् । रुदादयः पञ्च ।५। जागृ निद्राक्षये ३६ । दरिद्रा दुर्गतौ ३७ | चकासृ दीप्तौ ३८ । शासु अनुशिष्टौ ३९ । वृत् । जक्षादयः पञ्च ।५। चर्करीतं चेत्येके ४० । परस्मैभाषाः । चक्षिा व्यक्तायां वाचि ४१ । ईर गतौ कम्पने च ४२ । ईड स्तुतौ ४३ । ईश ऐश्वर्ये ४४ । आस उपवेशने ४५ । आङ् शास इच्छायाम् ४६ । वस आच्छादने ४७ । कसि गतिशातनयोः ४८ । णिसि चुम्बने ४९ । णिजि शुद्धौ ५० । शिजि अव्यक्ते शब्दे ५१ । वृजी वर्जने ५२ । पृची सम्पर्के ५३ । षूङ् प्राणिगर्भविमोचने ५४ । शीङ् स्वप्ने ५५ । इङ् अध्ययने ५६ । दीधीङ् दीप्तिदेवनयोः ५७ । वेवीङ् वेतिना तुल्ये ५८ । ढुङ् अपनयने ५९ । आत्मनेभाषाः । द्विष अप्रीतौ ६० । दुह प्रपूरणे ६१। दिह उपचये ६२ । लिह आस्वादने ६३ । ऊर्गुञ् आच्छादने ६४ । ष्टुञ् स्तुतौ ६५ । ब्रूञ् व्यक्तायां वाचि ६६ । विभाषिताः । हु दाने ६७ । त्रि भी भये ६८ । ह्री लज्जायाम् ६९ । पृ (पृ) पालनपूरणयोः ७० । ओ हाक् त्यागे ७१ । घृ क्षरणदीप्त्योः ७२ । ह प्रसह्यकरणे ७३ । ऋ सृ गतौ ७४ । भस भर्त्सनदीप्त्योः ७५ । कि कित ज्ञाने ७६ । तुर त्वरणे ७७ । धिष शब्दे ७८ । धन धान्ये ७९ । जन जनने ८० । परस्मैभाषाः । निजिर् शौचपोषणयोः ८१ । विजिर् पृथग्भावे ८२ । विष्ल व्याप्तौ ८३ । डुदाञ् दाने ८४ । डुधाञ् डुभृञ् धारणपोषणयोः ८५ । उभयतोभाषाः ।। माङ् माने शब्दे च ८६ । ओहाङ् गतौ ८७ । आत्मनेभाषौ । वृत् । जुहोत्यादयश्चतुर्विंशतिः ।२४। इति लुविकरणा अदादयः समाप्ताः । आदितः ६१६ + ८७ = ७०३ । अथ दिवादयः धातुसत्राणि-१२२] दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिकान्तिगतिषु १ । षिवु तन्तुसन्ताने २ । सिवु गतिशोषणयोः ३ । ष्ठिवु क्षिवु निरसने ४ । ष्णुष अदने ५ । क्नसु ह्वरणदीप्त्योः ६ । नृती गात्रविक्षेपे ७ । त्रसी उद्वेगे ८ । कुथ पूतीभावे ९ । पुथ हिंसायाम् १० । गुध परिवेष्टने ११ । क्षिप प्रेरणे १२ । पुष्प विकसने १३ । तिम (तीम) ष्टिम ,टीम आर्द्रभावे १४ । व्रीड चोदने १५ । इष गतौ १६ । षह षुह शक्तौ १७ । जृष झूष वयोहानौ १८ । शो तनूकरणे १९ । छो छेदने २० । षो अन्तकर्मणि २१ । दो अवखण्डने २२ । राध साध संसिद्धौ २३ । मृग अन्वेषणे २४ । व्यध ताडने २५ । पुष पुष्टौ २६ । शुष शोषणे २७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560