Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra Part 02
Author(s): Aryarakshit, Jambuvijay
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 546
________________ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् - (२) कातन्त्रधातुपाठ १९२ ३९२ । जभ जुभि गात्रविनामे ३९३ । शल्भ कत्थने ३९४ । वल्भ भोजने ३९५ । गल्भ धाष्ट्ये ३९६ । ष्टुभु स्तम्भे ३९७ । घिणि घुणि घृणि ग्रहणे ३९८ । घुण घूर्ण भ्रमणे ३९९ । म्रन्सु प्रमादे ४०० । पण व्यवहारे स्तुतौ च ४०१ । पन च ४०२ । भाम क्रोधे ४०३ । क्षमूष सहने ४०४ । कमु कान्तौ ४०५। अय वय पय मय तय चय रय गतौ ४०६ । णय रक्षणे च ४०७ । दय दानगतिहिंसादानेषु ४०८ । ऊयी तन्तुसन्ताने ४०९ । पूयी विशरणे दुर्गन्धे च ४१० । क्यी शब्दे ४११ । क्ष्मायी विधूनने ४१२ । स्फायी ओ प्यायी वृद्धौ ४१३ । ताय सन्तानपालनयोः ४१४ । शल चलने संवरणे च ४१५ । वल वल्ल च ४१६ । मल मल्ल धारणे ४१७ । भल भल्ल परिभाषणहिंसादानेषु ४१८ । कल संख्याने ४१९ । कल्ल अशब्दे ४२० । तेवृ देव देवने ४२१ । षेवृ शेवृ केवृ खेवृ गेवृ ग्लेवृ पेवृ प्लेवृ मेवृ म्लेवृ सेवने ४२२। रेवृ प्लवगतौ ४२३ । क्लेश बाधने ४२४ । स्पर्श स्नेहने ४२५ । धुक्ष धिक्ष सन्दीपनजीवनक्लेशनेषु ४२६ । वृक्ष वरणे ४२७ । शिक्ष विद्योपादाने ४२८ । भिक्ष याच्चायाम् ४२९ । दक्ष वृद्धौ शीघ्रार्थे च ४३० । दीक्ष मौण्ड्येज्योपनयनव्रतादेशेषु ४३१ । ईक्ष दर्शने ४३२ । ईष गतिहिंसा दानेषु ४३३ । भाष व्यक्तायां वाचि ४३४ । ग्लेषु अन्विच्छायाम् ४३५ । येष प्रयत्ने ४३६ । जेष णेष ए क्लेष गतौ ४३७ । रेष हे अव्यक्ते शब्दे ४३८ । कासृ शब्दकुत्सायाम् ४३९ । कासृ भास दीप्तौ ४४० । णासृ रासृ शब्दे ४४१। णस कौटिल्ये ४४२ । भ्यस भये ४४३ । आङः शसि इच्छायाम् ४४४ । ग्रसु ग्लसु अदने ४४५ । ईह चेष्टायाम् ४४६ । वहि महि वृद्धौ ४४७ । अहि प्लिह गतौ ४४८ । गर्ह गल्ग कुत्सने ४४९ । बल्ह प्राधान्य परिभाषण-हिंसादानेषु ४५० । बर्ह च ४५१ । वेह जेह वाह प्रयत्ने ४५२ । द्राह्र निद्राक्षये ४५३। ऊह वितर्के ४५४ । गाहू विलोडने ४५५ । घुषिर् कान्तिकरणे ४५६ । ष्मिङ् ईषद्धसने ४५७ । कुङ् खुङ् गुङ् घुङ कुङ् उङ् शब्दे ४५८ । च्युङ् ब्युङ् ज्युङ् झ्युङ् पुङ् प्लुङ् गाङ् श्यैङ् गतौ ४५९ । रुङ् रोषणे च ४६० । धृङ् अवध्वंसने ४६१ । मेङ् प्रतिपादने ४६२ । देङ त्रैङ पालने ४६३ । प्यैङ् वृद्धौ ४६४ । पूङ पवने ४६५ । मूङ् बन्धने ४६६। डीङ् विहायसा गतौ ४६७ । गुप गोपनकुत्सनयोः ४६८ । मान पूजायाम् ४६९ । बध बन्धने ४७० । रभ राभस्ये ४७१ । डुलभष् प्राप्तौ ४७२ । द्युत शुभ रुच दीप्तौ ४७३ । श्विता वर्णे ४७४ । जि मिदा स्नेहने ४७५ । बि ष्विदा मोचने च ४७६ । घुट परिवर्तने ४७७ । रुट लुठ लुट प्रतीघाते ४७८ । क्षुभ सञ्चलने ४७९ । णभ तुभ हिंसायाम् ४८० । मन्सु भ्रन्सु अवलंसने ४८१ । ध्वन्सु गतौ च ४८२ । सन्भु विश्वासे ४८३ । वृतु वर्तने ४८४ । वृधु वृद्धौ ४८५। श्रृधु शब्दकुत्सायाम् ४८६ । स्यन्दू स्रवणे ४८७ । कृपू सामर्थ्य ४८८ । वृत् । द्युतादयो द्वाविंशतिः २२। वृतादयः पञ्च ।५। घट चेष्टायाम् ४८९ । व्यथ दुःखभयचलनयो ४९० । प्रथ प्रख्याने ४९१ । प्रस विस्तारे ४९२। प्रद मर्दने ४९३ । स्खद स्खदने ४९४ । क्षजि दाने गतौ च ४९५ । दक्ष हिंसायां च ४९६ । क्रप कृपायाम् ४९७ । कदि ऋदि वैक्लव्ये ४९८ । कद क्रद आह्वाने रोदने च ४९९ । जित्वरा सम्भ्रमे ५०० । घटादयः षानुबन्धाश्चतुर्दश ।१४। आत्मनेभाषाः । __ज्वर रोगे ५०१ । गड सेचने ५०२ । हेड वेष्टने ५०३ । वट भट परिभाषणे ५०४ । नट नृतौ ५०५ । ष्कट प्रतिघाते ५०६ । चक तृप्तौ ५०७ । कख हसने ५०८ । रगे शङ्कायाम् ५०९ । लगे सङ्गे च ५१० । बगे ह्रगे षगे स्थगे संवरणे ५११ । कगे नोच्यते ५१२ । अक अग कुटिलायां गतौ ५१३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560