Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra Part 02
Author(s): Aryarakshit, Jambuvijay
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 545
________________ १९९ श्री अनुयोगद्वारसूत्रस्य द्वितीयविभागस्य नवमं परिशिष्टम् (२) कातन्त्रधातुपाठ धे पा पाने २६४ । घ्रा गन्धोपादने २६५ । ध्मा शब्दाग्निसंयोगयोः २६६ । ष्ठा गतिनिवृत्तौ २६७ | म्ना अभ्यासे २६८ । दाण् दाने २६९ । हृ कौटिल्ये २७० | स्वृ शब्दोपतापयोः २७१ । स्मृ ध्यै चिन्तायाम् २७२ । दुवृ वरणे २७३ । सृ गतौ २७४ । ऋ प्रापणे च २७५ । गृ घृ सेचने २७६ । ध्वृ हूर्छने २७७ । श्रु श्रवणे २७८ । शु सु दु द्रु ऋछ गम्लृ सृप्लृ गतौ २७९ । ञि क्ष्विदा अव्यक्ते शब्दे २८० । स्कन्दिर् गतिशोषणयोः २८१ । यभ मैथुने २८२ । तृ प्लवनतरणयोः २८३ । षु प्रसवे २८४ | ध्रु स्थैर्ये २८५ । ज्रि अभिभवे २८६ | त्यज हानौ २८७ । षन्ज सङ्गे २८८ । दृशिर् प्रेक्षणे २८९ । दश दशने २९० । कित निवासे रोगापनयने च २९१ । परस्मैभाषाः । एध वृद्धौ २९२ । स्पर्ध संहर्षे २९३ । गाधृ प्रतिष्ठालिप्सयोर्ग्रन्थे च २९४ । बाधृ विलोडने २९५ । दध धारणे २९६ । क्षुदि आप्लवने २९७ । श्विदि श्वैत्ये २९८ | दि अभिवादनस्तुत्योः २९९ । भदि कल्याणे सौख्ये च ३०० । मदि स्तुतिमोदमदस्वप्नगतिषु ३०१ । स्पदि किञ्चिच्चलने ३०२ । क्लिदि परिदेवने ३०३ । मुद हर्षे ३०४ । दद दाने ३०५ । हद पुरीषोत्सर्गे ३०६ । ष्वद स्वाद स्वर्द आस्वादने ३०७ । उर्द माने क्रीडायां च ३०८ । कुर्द खुर्द गुद क्रीडायामेव ३०९ । षुद क्षणने ३१० । ह्लाद अव्यक्ते शब्दे ३११ । ह्लादी सुखे च ३१२ | पर्द कुत्सिते शब्दे ३१३ । यती प्रयत्ने ३१४ । युतृ जुतृ भासने ३१५ । विथ वेधृ याचने ३१६ । नाथ नाधृ उपतापैश्वर्याशीःषु च ३१७। श्रथि (श्रथ) शैथिल्ये ३१८ । ग्रथि वकि कौटिल्ये ३१९ । कत्थ श्लाघायाम् ३२० | शीकृ सेचने ३२१ । लोक लोचृ दर्शने ३२२ | श्लोकृ संघाते ३२३ | कृ कृ शब्दोत्साहयोः ३२४ । रेकृ शकि शङ्कायाम् ३२५ । अकि लक्षणे ३२६ । मकि मण्डने ३२७ । कक लौल्ये ३२८ । कुक वृक आदाने ३२९ | चक तृप्तौ प्रतीघाते च ३३० । ककि वकि (मकि) श्वकि त्रकि ढौकृ त्रौकृ ष्वक्क वष्क तिकृ टिकृ टीकृ सीकृ कृ श्रे कि श्लकि रघि लघि गत्यर्था ३३१ । टौकृ ढौकृ शब्दे ३३२ । अधि वधि गत्याक्षेपे ३३३ । मघि कैतवे च ३३४ । राघृ लाघृ सामर्थ्ये ३३५ । द्राघृ आयासे च ३३६ | श्लाघृ कत्थने ३३७ | षच सेचने ३३८ । शच व्यक्तायां वाचि ३३९ । कच बन्धे ३४० । मच मुचि कल्कने ३४१ । मचि धारणोच्छ्रायपूजनेषु ३४२। पच व्यक्तीकरणे ३४३ । ष्टुच (ष्णुच) प्रसादे ३४४ । शच श्वचि ईज ईजि बीज ऋज गतौ ३४५ । ऋषि भृजि भर्जने ३४६ । वर्च कचि एज थ्रे भ्राज दीप्तौ च ३४७ । तिज निशाने क्षमायां च ३४८ । स्वन्ज परिष्वङ्गे ३४९ । अत अतिक्रमहिंसयोः ३५० । घट्ट चलने ३५१ । स्फुट विकसने ३५२ | चेष्ट चेष्टायाम् ३५३ | गोष्ट लोष्ट हुडि पिडि संघाते ३५४ । अठि गतौ ३५५ । हिडि अनादरे च ३५६। वठि एकचर्यायाम् ३५७ । मठि कठि शोके ३५८ । मुठि पलायने ३५९ । हेठ विबाधायाम् ३६० । एठ च ३६१ । कुडि दाहे ३६२ । वडि मडि वेष्ट वेष्टने ३६३ । भडि परिहासे ३६४ । मुडि मार्जने ३६५ । तुडि तोडने ३६६ । भुडि भरणे ३६७ । चडि कोपे ३६८ । शडि रुजायाम् ३६९ । तडि ताडने ३७० । पडि गतौ ३७१ । कडि मदे ३७२ । खडि मन्थे ३७३ । हेड्र होड़ अनादरे ३७४ । बाडू आप्लाव्ये ३७५ । द्राडू धाडू विशरणे ३७६ । शाडू श्लाघायाम् ३७७ । तिपृ ष्टेपृ क्षरणार्थी ३७८ । ते कम्पने च ३७९ । ग्लेपृ दैये ३८० । टु वेपृ कपि चलने ३८१ । केपृ गेपृ ग्लेपृ च ३८२ । त्रपूष् लज्जायाम् ३८३ । अबि शब्दे ३८४ । लबि अवस्रंसने ३८५ । कवृ वर्णे ३८६ । क्लीवृ अधाष्टर्ये ३८७ । क्षीवृ मदे ३८८ । शीभृ कत्थने ३८९ । वीभृ च ३९० । रेभृ रभि अभि शब्दे ३९१ । ष्टभि स्कभि प्रतिबन्धे Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560