Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
११७४
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ यथारना०प्रकृते सूत्रम् १६
गहणं तेसिं इणमो, संजोगक(ग)मं तु वोच्छामि ॥ ४३३६ ॥ 'आचार्यः' गच्छाधिपतिः 'अभिषेकः' सूत्रा-ऽर्थ-तदुभयोपेत आचार्यपदस्थापनार्हः 'भिक्षुः' प्रतीतः 'क्षुल्लकः' बालः 'स्थविरः' वृद्धः, एतेषां पञ्चानामपि ग्रहणम् इदम्' अनन्तरमेव वक्ष्यमाणं 'संयोगगम' संयोगतो गमाः-प्रकारा यस्य तत् तथा वक्ष्यामि ॥ ४३३६ ॥ 5 प्रतिज्ञातमेव निर्वाहयति
सव्वे वि तारणिजा, संदेहाओ परक्कमे संते ।
एकेक अवणिज्जा, जाव गुरू तत्थिमो भेदो ॥ ४३३७॥ 'पराक्रमे' शक्तौ सत्यां 'सर्वेऽपि' आचार्यादयः तादृशात् 'सन्देहाद्' नद्याधुदकनिमज्जनलक्षणात् तारणीयाः । अथ नास्ति तादृशः पराक्रमस्ततः स्थविरवर्जाश्चत्वारस्तारणीयाः, तत्रा10 प्यशक्तौ क्षुल्लक-स्थविरवर्जास्त्रयः, तत्राप्यसामर्थ्य आचार्या-अभिषेकौ द्वौ, तत्राप्यशक्तौ एक एव __ आचार्यस्तारयितव्यः । आह च-"एकेकं" इत्यादि, सर्वान् तारयितुमशक्तौ स्थविरादिकमेकैकमपनयेद् यावद् 'गुरुः' आचार्यः । तत्र चायं वक्ष्यमाणो» भेदो भवति ॥ ४३३७ ॥
तरुणे निप्फन्न परिवारे, सलद्धिए जे य होति अब्भासे ।
अभिसेगम्मि य चउरो, सेसाणं पंच चेव गमा ॥ ४३३८॥ 15 इह द्वावाचा?–एकस्तरुणोऽपरः स्थविरः । यद्यस्ति शक्तिस्ततो द्वावपि तारेणीयौ । अथ
नास्ति ततस्तरुणो निस्तारणीयः। अथ द्वावपि तरुणौ ततो यस्तयोः 'निष्पन्नः' सम्यक् सूत्रार्थकुशलः स तारयितव्यः । अथ द्वावपि निष्पन्नावनिष्पन्नौ वा ततो यः सपरिवारः स तारणीयः । अथ द्वावपि सपरिवारावपरिवारौ वा ततो यस्तत्र 'सलब्धिकः' लब्धिसम्पन्नस्तं तारयेत् । अथ द्वावपि सलब्धिकावलब्धिको वा ततो यः 'अभ्यासे' आसन्ने स्थितः स निस्तारणीयः । अत्रायं 20 विशेषसम्प्रदायः--द्वयोरभ्यासस्थितयोर्यस्तरीतुमशक्तः स तारणीयः । एवमेते आचार्यस्य पञ्च गमा अभिहिताः । अभिषेकस्तु नियमाद् निष्पन्नो भवति, अन्यथा तत्त्वत आचार्यपदस्थापनायोग्यत्वानुपपत्तेः । ततस्तस्मिन्नभिषेके निष्पन्ना-ऽनिष्पन्नगमाभावात् शेषाश्चत्वारो गमा एवमेव वक्तव्याः । 'शेषाणां' भिक्षु-क्षुल्लक-स्थविराणां पञ्चापि गमा भवन्ति, ते चाचार्यवद् वक्तव्याः । नवरं बालस्य निष्पन्नता श्रीवज्रस्वामिन इव भावनीया, तरुणता तु प्रथमकुमारत्वे 25 वर्तमानस्यावसातव्या । एवं स्थविरस्यापि जघन्यवृद्धत्वे वर्तमानस्य तरुणता, शेषस्य तु वृद्धता मन्तव्या । त्रयाणामपि च भिक्षुप्रभृतीनां परिवारो गुरुप्रदत्तो माता-पितृ-भ्रातृ-भगिनीप्रभृतिप्रव्रजितखजनवर्गों वा द्रष्टव्यः ॥ ४३३८ ॥ अथ स्त्रीविषयं पञ्चविधं ग्रहणमुपदर्शयति
पवत्तिणि अभिसेगपत्ता, थेरी तह भिक्खुणी य खुड्डी य ।
गहणं तासि इणमो, संजोगक(ग)मं तु वोच्छामि ॥ ४३३९ ॥ 30 'प्रवर्तिनी' सकलसाध्वीनां नायिका, 'अभिषेकप्राप्ता' प्रवर्गिनीपदयोग्या, 'स्थविरा' वृद्धा, 'भिक्षुणी' प्रतीता, 'क्षुल्लिका' बाला । एतासां पञ्चानामपि ग्रहणम् 'इदम्' अनन्तरमेव 'संयोगगम' संयोगतोऽनेकप्रकारं वक्ष्यामि ॥ ४३३९ ॥ यथाप्रतिज्ञातमेवाह१५ एतचिहान्तर्गतो प्रन्थसन्दर्भः भा० का० एव वर्त्तते ॥ २ रयितव्यौ । अ° कां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444