Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 357
________________ १२२२ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्र [कृतिकर्मप्रकृते सूत्रम् १८ तमेव दर्शयति पक्कणकुले वसंतो, सउणीपारो वि गरहिओ होइ।। इय गरहिया सुविहिया, मज्झि वसंता कुसीलाणं ॥ ४५२३ ॥ पकणकुलं-मातङ्गगृहं तत्र वसन् 'शकुनीपारगोऽपि' द्विजो गर्हितो भवति । शकुनी5 शब्देन चतुर्दश विद्यास्थानानि गृह्यन्ते, तानि चामूनि अङ्गानि वेदाश्चत्वारो, मीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्रं च, स्थानान्याहुश्चतुर्दश ॥ तत्राङ्गानि षट्-शिक्षा व्याकरणं कल्पः छन्दो निरुक्तिज्योतिषमिति । "इय' एवं 'सुविहिताः' साधवः 'कुशीलानां' पार्श्वस्थादीनां मध्ये वसन्तो गर्हिता 10 भवन्ति, अतो न तेषु वस्तव्यं न वा कृतिकर्मादि विधेयम् ॥ ४५२३ ॥ ननु च 'पार्श्वस्थादीनां कृतिकर्म न कर्त्तव्यम्' इति भवद्भिरभिहितम् तत्र पार्श्वखादीनां लक्षणं कचिदनपिण्डभोजित्वादि स्वल्पदोषरूपं कचित्तु स्त्रीसेवादि महादोषरूपमावश्यकादिशास्त्रेष्वभिधीयते तदत्र वयं तत्त्वं न जानीमहे कस्य कर्तव्यं कृतिकर्म ? कस्य वा न ? इत्याशङ्कावकाशमवलोक्य विषयविभागमुपदर्शयति संकिन्नवराहपदे, अणाणुतावी अ होइ अवरद्धे। उत्तरगुणपडिसेवी, आलंबणवजिओ वजो ॥ ४५२४ ॥ - इह यो मूलगुणप्रतिसेवी स नियमादचारित्रीति कृत्वा स्फुटमेवावन्दनीय इति न तद्विचारणा; परं य उत्तरगुणविषयैर्बहुभिरपराधपदैः सङ्कीर्णः-शबलीकृतचारित्रः, अपरं च 'अप राद्धे' अशुद्धाहारग्रहणादावपराधे कृतेऽपि 'अननुतापी' 'हा ! दुष्टु कृतम्' इत्यादि पश्चाताप 20न करोति, निःशङ्को निर्दयश्च प्रवर्तत इत्यर्थः । एवंविध उत्तरगुणप्रतिसेवी यदि आलम्बनेन ज्ञान-दर्शन-चारित्ररूपविशुद्धकारणेन वर्जितः, कारणमन्तरेण प्रतिसेवत इति भावः, तदाऽसौ 'वर्व्यः' कृतिकर्मकरणे वर्जनीयः । शिष्यः प्राह-नन्वेवमर्थादापन्नम्-आलम्बनसहित उत्तरगुणप्रतिसेव्यपि वन्दनीयः । सूरिराह-न केवलमुत्तरगुणप्रतिसेवी मूलगुणप्रतिसेव्यप्यालम्बन सहितः पूज्यः ॥ ४५२४ ॥ कथम् ? इति चेद् उच्यते25 हिट्ठाणठितो वी, पावयणि-गणट्ठया उ अधरे उ । कडजोगि जं निसेवइ, आदिणिगंठो व्व सो पुजो ॥ ४५२५ ॥ 'अधस्तनस्थानेषु' जघन्यसंयमस्थानेषु स्थितोऽपि, मूलगुणप्रतिसेव्यपीति भावः, 'कृतयोगी' गीतार्थः प्रावचनिकस्य-आचार्यस्य गणस्य च-गच्छस्य अनुग्रहार्थम् "अधरे" आत्यन्तिके कारणे समुपस्थिते यद् निषेवते तत्रासौ संयमश्रेण्यामेव वर्तते इति कृत्वा पूज्यः । क इव ? 30 इत्याह-'आदिनिर्ग्रन्थ इव'' इह पुलाक-बकुश-कुशील-निर्ग्रन्थ-सातकाख्याः पञ्च निर्ग्रन्थाः , तेषामादिभूतः पुलाकः तद्वत् । तस्य ह्येताहशी लब्धिर्यया चक्रवर्तिस्कन्धावारमपि अभिवादनादौ कुलादिकायें स्तन्नीयाद् वा विनाशयेद् वा, न च प्रायश्चित्तमामुयात् ॥ ४५२५ ॥ तथा चाह Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444