Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 396
________________ 5 भाप्यगाथाः ४६७५-८३] तृतीय उद्देशः । १२६१ उच्यते, इतरी नाम-यशःकीर्तिज्ञः । तत्र ज्ञापिते 'इतरसिंध' वाताहृते प्रवजितुमायाते तथैव चत्वारो नवका भवन्ति । वास्तव्योऽपि शैक्षो यः क्षेत्रिकाणां यशःकीर्तिमपि न जानाति तत्रापि नवकानां गम एवमेव मन्तव्यः ।। ४३७७ ॥ अथ वास्तव्यो वाताहृतो वा यशःकीर्तिमपि न जानाति स कीदृशो भवेत् ? उच्यते वत्थव्वे वायाहड, सेवग परतित्थि वणिय सेहे य ।। सव्वेतें उजुगो अप्पिणाइ मेलाइ वा जत्थ ॥४६७८ ॥ वास्तव्यो वा वाताहृतो वा यो राजकुलसेवको यो वा परतीर्थिको यश्च वणिग् एते अस. निहितत्वेन यशःकीर्तिमपि गुरूणां न जानीयुः, परं प्रथमद्वितीयदिवसयोः प्रबजितुमायातास्तेऽपि क्षेत्रिकाणामाभाव्याः । अथ ऋजु-अनृजुद्वारचिन्ता क्रियते-य आचार्य ऋजुर्भवति स सर्वानप्येतान् क्षेत्रिकाणामर्पयति, यत्र वा क्षेत्रिका भवन्ति तत्र सङ्घाटकादिभिः प्रकारैः 10 प्रेषयित्वा तैः सह मीलयति ॥ ४६७८ ॥ माइल्ले बारसगं, जाणग जाणाविए य चत्तारि । वत्थव्वे वायाहड, ण लभति चउरो अणुग्धाया ॥४६७९ ॥ यस्तु 'मायावी' अनृजुः स न प्रेषयति, तत्र च प्रकाराणां द्वादशकं भवति, तच्चाने वक्ष्यते । तथा ज्ञायके ज्ञापिते च समुदिताश्चत्वारः प्रकारा भवन्ति, तद्यथा-ज्ञायकं प्रथमदिवसे न 15 प्रेषयति १, द्वितीये तमेव न प्रेषयति, २, एवं ज्ञापितस्यापि द्वौ प्रकारौ । एतैर्वक्ष्यमाणैश्च प्रकारैर्वास्तव्यं वाताहृतं वाऽप्रेषयतश्चत्वारोऽनुद्धाता मासाः, न च तान् शिष्यान् लभते, कुलस्थविरादिभिर्बलात् क्षेत्रिकाणां दाप्यते इत्यर्थः ॥ ४६७९ ॥ अथात्रैव प्रायश्चित्तवृद्धिमाह सत्तरत्तं तवो होती, ततो छेदो पहावई । छेदेण छिण्णपरियाए, तओ मूलं तओ दुगं ॥ ४६८०॥ 20 प्रागिव (गा० १५५८) द्रष्टव्यम् ॥ ४६८० ॥ प्रकारद्वादशकमाह तरुणे मज्झिम थेरे, तद्दिण बितिए य छक्कगं इकं । एमेव परग्गामे, छकं एमेव इत्थीसु ॥ ४६८१ ॥ पुरिसित्थिगाण एते, दो बारसगा उ मुंडिए होति । एमेव य ससिहम्मि य, जाणग जाणाविए भयणा ॥ ४६८२॥ 25 तरुण-मध्यम-स्थविरान् प्रत्येकं तद्दिवसे द्वितीयदिने वाऽप्रेषयत एकं प्रकारषदकं भवति. एतच्च खग्रामविषयम् , परनामेऽपि एवमेव प्रकारषट्कम् । सर्वेऽप्येते द्वादश प्रकाराः पुरुषेष भणिताः । एवमेव च स्त्रीष्वपि प्रकारद्वादशकं भवति ।। ४६८१ ॥ __ एते द्वे द्वादशके पुरुष-स्त्रीणां मुण्डितविषये भवतः । एवमेव च सशिखाकेऽपि शैक्षे द्वादशकद्वयम् । तदेवं ज्ञायके ज्ञापिते च प्रत्येकं "भयण" ति भनकविकल्पास्तेषां चत्वारि 30 द्वादशकानि भवन्ति ॥ ४६८२ ।। अथवा अव्याहए पुणो दाति, जावजीवपरादिए । तद्दिण बीयदिणे या, सग्गामियरे य बारसहा ।। ४६८३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444