Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
१३०४
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अवग्रह ० प्रकृते सूत्रम् ३१
न ' गोचर: ' गवां चारिस्थानं नैव च गवां यत्र पानं न वा यत्रोपस्थाने गावो दुधन्ते किन्तु ब्रजिकाया अभ्यासे गवादिभिर्यत्र क्षुण्णं आदिशब्दाद् गन्त्रीभिश्च यावदाक्रान्तं तावानवग्रहः 'शेषं तु' गोचरादिस्थानं सर्वमप्यनवग्रहः ॥ ४८६१ ॥
जइ समगं दो वइगा, ठिता तु साधारणं ततो खेत्तं ।
अण्णव गाऍ सहिता, तत्थेवऽण्णे ठिता अपभू ॥ ४८६२ ॥ यदि समकमेकस्यां व्रजिकायां द्वौ गच्छौ स्थितौ ततः साधारणं तत् क्षेत्रम् । अथ काचिद् ब्रेजिका पूर्वं साधुभिरवगृहीता तत्रान्ये साधवो अन्यया वजिकया सहिताः पश्चादागताः तत्रैव जिकायां स्थितास्तदा ते पश्चादागता अप्रभवः, पूर्वस्थिता एव खामिन इति ॥ ४८६२ ॥ अन्नोनं णीसाए, ठिताण साहारणं तु दोन्हं पि ।
सताऍ अपभू तत्थ व अण्णत्थ व वसंता ॥। ४८६३ ॥
अथ पूर्वस्थिताः पश्चादागताश्च 'अन्योन्यं' परस्परं निश्रया स्थितास्ततस्तेषां द्वयेषामपि साधारणं क्षेत्रम् । अथ पूर्वस्या व्रजिकाया निश्रया स्थितायामागन्तुकत्रजिकायां ये साधवो वर्तन्ते ते तत्र वाऽन्यत्र वा वसन्तोऽवग्रहस्य 'अप्रभवः' न खामिनः ॥ ४८६३ ॥
अथ किमर्थमन्यस्या व्रजिकाया निश्रां सा व्रजिका प्रतिपद्यते ? उच्यते
5
10
15
दुट्टिए वीरहिए वा, कते णिवाणे व ठिएहिं पुत्रं ।
भएण तोयस्स व कारणेणं, ठायंतगाणं खलु होइ णिस्सा ॥ ४८६४ ॥ 'दुर्गे स्थिताः' स्तेन - परचक्राद्यगम्ये स्थाने स्थिता साऽन्या व्रजिका, यद्वा वीरेण खामिना सा अधिष्ठिता, अथवा तैः 'पूर्व स्थितैः' प्रथमत्रजिकासम्बन्धिभिर्गो कुलिकैस्तत्र 'निपानं' जलपानस्थानं कृतमस्ति, ततो भयेन तोयस्य वा कारणेन तस्यां ब्रजिकायां तिष्ठतामपरेषां गोकुलि20 कानां निश्रा भवति ॥ ४८६४ ॥ एवमागन्तुका व्रजिका येन कारणेन पूर्वस्या निश्रां प्रतिपद्यते तदभिहितम् । अथागन्तुकाया निश्रां यथा पूर्वा प्रतिपद्यते तथा दर्शयति
30
काचिद् व्रजिका भयेन 'उत्थातुमनाः' प्रचलितुकामा, 'अन्या च' नवा व्रजिका यदि तत्रा25 गच्छेत्, सा च बलवता परिगृहीता, ततः पश्चात्प्राप्ताया अपि तस्या निश्रां पूर्वा प्रतिपद्यते, ततो ये पूर्वस्थिताः साधवस्तेऽवग्रहस्य न प्रभवः किन्तु पश्चात्प्राप्ता इति ॥ ४८६५ ॥
अथ व्रजिकाया एव प्रकारान्तरमाह -
भयसा उट्ठेतुमणा, वइगा अण्णा य तत्थ जइ एजा ।
पच्छापत्ते निस्सा, जे पुव्वठिया ण ते पभुणो ॥। ४८६५ ।।
गाऍ उट्टियाए, अच्छंते अहव होज गेलनं ।
अने तत्थ पविट्ठा, तम्मि व अण्णम्मि वा तूहे ॥ ४८६६ ॥
यस्यां व्रजिकायां साधवः स्थिता सा उत्थिता अन्या च तत्रागन्तुकामा तैः श्रुता तत उत्थि - तायामपि नजिकायां तिष्ठताम् अथवा ग्लानत्वं कस्यापि साधोर्भवेत् ततस्तत्रैव स्थितानामन्ये गोकुलिकाः साधुभिः सहिताः 'तत्र' प्राचीनवजिकास्थाने प्रविष्टास्ते च तत्र वा "तूहे" तीर्थे
१ वा अन्यत्र वा तीर्थे गाः पानीयं पाययेयुः ततोऽत्रा मो० ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Loading... Page Navigation 1 ... 437 438 439 440 441 442 443 444