Book Title: Adhyatma Kalpadrum Author(s): Dhanvijaygani, Shivram Tanba Dobe Publisher: Nirnaysagar Press View full book textPage 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रत्नाकरपञ्चविंशतिका | स्थितं न साधोर्हृदि साधुवृत्तात् परोपकारान्न यशोऽर्जितं च । कृतं न तीर्थोद्धरणादिकृत्यं मया मुधा हारितमेव जन्म ॥ २१ ॥ वैराग्यरंगो न गुरुदितेषु न दुर्जनानां वचनेषु शांतिः । नाध्यात्मलेशो मम कोऽपि देव तार्यः कथंकारमयं भवान्धिः ॥ २२ ॥ पैर्वे भवेऽकारि मया न पुण्यमागामिजन्मन्यपि नो करिष्ये । यदीदृशोऽहं मम तेन नष्टा भूतोद्भवद्भाविभवत्रयीश ॥ २३ ॥ किं वा मुधां बहुधा सुधाभुकूपूज्य त्वदग्रे चरितं स्वकीयं । जल्पामि यस्मात् त्रिजगत्स्वरूपनिरूपकस्त्वं कियदेतदत्र ॥ २४ ॥ दीनोद्धार धुरंधरस्त्वदपरो नास्ते मदन्यः कृपा पात्र नात्र जने जिनेश्वर तथाप्येतां न याचे श्रियं । किं त्वन्निदमेव केवलमहो सद्बोधिरलं शिवश्रीरत्नाकर मंगलैकनिलय श्रेयस्करं प्रार्थये ॥ २५॥ ३ इत्यस्य स्थाने मयकाधमेन इति पाठे गृहीते "छगलमपनयतः क्रमेलकप्रवेश” न्यायो दुर्वार एव । " व्यचिन्ति नित्यं हि मयाधमेन" इति पाठे सर्वमनवद्यम् । For Private And Personal Use Only १ " धर्माख्याने श्मशाने च रोगिणां या मति र्भवेत् । यदि सा निश्चला बुद्धिः को न मुच्येत बन्धनात् ॥” २ पूर्वस्मिन् । ३ भूतवर्तमानभविष्यज्जन्मत्रयी ।Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 86