________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४
अध्यात्म कल्पद्रुमः ।
भवी न धर्मैरविधिप्रयुक्तैर्गमी शिवं येषु गुरुर्न शुद्धः ।
रोगी हि कैल्यो न रसायनैस्तैर्येषां प्रयोक्ता भिषगेव मूढः ॥ १६९ ॥ समाश्रितस्तारकबुद्धितो यो यस्यास्त्यहो मज्जयिता स एव । ओघं तरीता विषयं कथं स तथैव जन्तुः कुगुरोर्भवाब्धिम् ॥ १६२ ॥ गजाश्वपोतोक्षरथान् यथेष्टपदातये भद्र निजान् परान् वा । भजन्ति विज्ञाः सुगुणान् भजैवं शिवाय शुद्धान् गुरुदेवधर्मान् ॥ १६३ ॥ फलथाः स्युः कुगुरूपदेशतः कृता हि धर्मार्थमपीह सूद्यमाः । तदृष्टिरागं परिमुच्य भद्र हे गुरुं विशुद्धं भज द्धितार्थसि ॥ १६४ ॥ न्यस्ता मुक्तिपथस्य वाहकतया श्रीवीर ये प्राकू त्वया लुटीकास्त्वतेऽभवन् बहुतस्त्वच्छासने ते कलौ । विभ्राणा यतिनाम तत्तनुधियां मुष्णन्ति पुण्यश्रियः
फूत्कुर्मः किमराजके ह्यपि तलक्षा न किं दस्यवः || १६५ ॥ माद्यस्यशुद्धैर्गुरुदेवधर्मैर्धिग् दृष्टिरोगेण गुणानपेक्षः । अमुत्र शोचिष्यसि तत्फले तु कुपथ्यभोजीव महामयार्तः ॥ १६६ ॥ नाम्रं सुसिक्तोऽपि ददाति निम्बकः पुष्टा रसैर्वन्ध्येर्गेवी पयो न च ।
S
दुःस्थो नृपो नैव सुसेवितः श्रियं धर्म शिवं वा कुगुरुर्न सेवितः ॥ १६७॥
१८
कुलं न जतिः पितरो गंणो वा विद्यां च बन्धुश्च गुरुर्धनं वा । हिताय जन्तोर्न परं च किञ्चित् किन्त्वादृताः सद्गुरुदेवधर्माः ॥ १६८ ॥ माता पिता स्वैः सुगुरुश्च तैत्वात् प्रबोध्य यो योजति शुद्धधर्मे ।
१ प्राणी । २ नीरोगः । ३ उक्षाणो बलीवर्दाः । ४ स्वर्गापवर्गादिप्राप्तिफलमाश्रित्य । ५ तस्मात् स्वस्वदर्शन दृष्टिरागं । ६ स्थापिताः । ७ प्रवर्तकतया । ८ हे वर्धमानखामिन् । ९ सुधर्मादयः । १० मार्गग्राहकतस्कराः | ११ राजनियुक्त नगरोपद्रवनिवारकाः कोपालाः । १२ स्वदर्शनानुरागेण । १३ कुगुर्वादिसेवनजनितमदफले दुर्गतिदुःखानुभवलक्षणे । १४ वन्ध्या गौः वन्ध्यगवी । गोरवङ् समासे स्त्रियां ङीप् च । १५ स्वर्गादिप्राप्तिबीजं । १६ अपवर्गम् । १७ मातृवंश: । १८ पितृवंश: । १९ महाजनादिसमूहः । २० तर्कविद्या मन्त्रविद्या वा । २१ कुलगुरुर्विद्यागुरुर्वा । २२ स्वकीयः । २३ परमार्थतः । तत्वमार्गोपदेष्टा भवतीति सर्वत्र योज्यम् ।
For Private And Personal Use Only