Book Title: Adhyatma Kalpadrum
Author(s): Dhanvijaygani, Shivram Tanba Dobe
Publisher: Nirnaysagar Press
Catalog link: https://jainqq.org/explore/020017/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीवीतरागस्तुत्यालवालः (तपागच्छनायकश्रीमुनिसुन्दरसूरिनिर्मितः षोडशशाखः) अध्यात्मकल्पद्रुमः oooooo श्रीधनविजयगणिविरचितया विषमपदाधिरोहण्यासह संयोज्य देशमुखोपाद्वैः शिवराम तानबा दोबे इत्येतैः संशोधितः। सच मुम्बय्यां निर्णयसागराधिपेन तुकाराम जावजी इत्यनेन स्वीयेऽङ्कनालये मुद्रयित्वा प्राकाश्यं नीतः । शाके १८२७; सन १९०६. मूल्यं ८ आणकाः। For Private And Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Serving Jinshasan ny 115912 gyanmandir@kobatirth.org For Private And Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org "" उपोद्घातः । विनिहतदोषः सततं भव्यवजवारिजातकृतबोधः । • गोभिः सकलपदार्थप्रकटयिता जयति वीररविः ॥ " Acharya Shri Kailassagarsuri Gyanmandir अध्यात्मकल्पद्रुमाभिधमिदं ग्रन्थरत्न मार्हतदर्शनप्रमुख तत्वप्रतिपादकत्वात् प्रसादगुणशालित्वाच्च शतार्थिकश्रीसोमप्रभसूरीणां सूक्तिमुक्तावल्याः शोभामनुहरति । उपदेशरत्नाकरनामा बृहत्कायोऽन्योऽपि ग्रन्थो मागधीभाषायां व्यरच्येतत्कर्त्रा । ग्रन्थस्यास्य निर्माता तपागच्छनायकः श्रीमुनि पुन्दरसूरिः श्रीविक्रमाब्दे १४३६ स्वज=मना महीमण्डलं मण्डयामासेति श्रूयते । षडर्षदेशीय एव पूर्वभवाचरितशुभकर्म संस्कारपरिणामादुत्पन्नवैराग्यः श्रमणदीक्षामग्रहीत् । देहावसानं च १५०३ वत्सरे जातम् । अध्यात्म कल्पद्रुमस्योपरि श्री रत्न चन्द्रगणिविद्यासागरगणिश्रीधनविजयगणिप्रभृतीनां टीकाः सन्तीति ज्ञायते परन्तु तासां मध्यात् श्रीधनविजयगणिविरचिता अधिरोहणी एव मया प्राप्ता । अस्ति च " अध्यात्म कल्पद्रुम शास्त्रभावफलाप्तयेऽसावधिरोहिणीव । व्याख्या पदस्थानमुखाविगम्या* * * ॥" अत एव तत्सारभूता विषमपदटिप्पणी संयोजिता मूलेन सह । टीका कर्तृसमय निर्णयविषये टीकान्तिम लेखे “तपागच्छ नाय कधी मुनिसुन्दरसूरिनिर्भितस्याध्यात्मकल्पद्रुमस्य सकलशास्त्रारविन्दप्रयोतनमहोपाध्यायश्री कल्याणवि जयगणि शिष्योपाध्यायश्री धनविजय गणिविरचितायामधिरोह गीटीकायां साम्यसर्वस्वनाम्नी षोडशी पदपद्धतिः" इत्येव लभ्यते । जैनाचार्य श्री कमलविजयसूरिभिः कृपया दत्तस्य हस्तलिखितस्य सटीकस्य पुस्तकस्यानुरोधेन प्रकरणरत्नाकरनाम्नि जैनधर्मग्रन्थसङ्ग्रहे मुद्रितस्य आदर्शपुस्तकस्य चाधारेण ग्रन्थरत्नस्यास्य संशोधनमकारि यथामति । " श्लोकोवरं परमतत्वपथप्रकाशी न ग्रन्थकोटिपठनं जनरञ्जनाय । सञ्जीवनीति वरमौषधमेकमेव व्यर्थश्रमप्रजननो न तु मूलभारः ॥" इति हृदयप्रदीपोक्तिं मनसि निधाय शास्त्रसारभूतस्यास्य पठनपाठनाभ्यां ममोत्साहं वर्द्धयिष्यन्ति कृपालवः साधव इत्यहमाशंसे । उक्तं हि कविकुलगुरुणा " क्लेशः फलेन हि पुनर्नवतां विधत्ते" इति सज्जनसेवाभिलाषी, शिवरामः । For Private And Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुक्रमणिका. उपोद्धातः .... श्रीवीतरागस्तुतिः मङ्गलाचरणम् आरंभश्लोकांकः १ शान्तरसमाहात्म्यम् शास्त्रोपदेशसङ्ग्रहः समताधिकारः .... .... स्त्रीममत्वमोचनाधिकारः .... अपत्यममत्वमोचनाधिकारः धनममत्वमोचनाधिकारः.... देहममत्वमोचनाधिकारः.... विषयप्रमादत्यागाधिकारः कषायत्यागाधिकारः शास्त्रगुणाधिकारः चित्तदमनाधिकारः वैराग्योपदेशाधिकारः धर्मशुद्ध्यधिकारः गुरुदेवतत्वाधिकारः .... यतिशिक्षोपदेशाधिकारः ..... १७७ मिथ्यात्वादिनिरोधोपदेशाधिकारः शुभवृत्तिशिक्षोपदेशाधिकारः २५५ साम्यसर्वखाधिकारः .... .... .... .... २६५ -२७२ परिशिष्ट. परिशिष्टम् ... .... .... .... पृष्ठानि ४५-७ For Private And Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरत्नाकर सूरिविरचिता रत्नाकरपञ्चविंशतिका । (श्रीवीतरागस्तुतिः । ) श्रेयः श्रियां मंगलकेलिसद्म नरेन्द्रदेवेन्द्रनतांत्रिपद्म । सर्वज्ञ सर्वातिशयप्रधान चिरं जय ज्ञानकलानिधान ॥ १ ॥ जगत्रयाधार कृपावतार दुबरसंसारविकारवैद्य । श्रीवीतराग त्वयि मुग्धभावाद विज्ञ प्रभो विज्ञपयामि किंचित् ॥ २ ॥ किं बाललीलाकलितो न बालः पित्रोः पुरो जल्पति निर्विकल्पः । तथा यथार्थ कथयामि नाथ निजाशयं सानुशयस्तवाग्रे ॥ ३ ॥ दत्तं न दानं परिशीलितं च न शालि शीलं न तपोऽभितप्तम् । शुभो न भावोऽप्यभवद्भवेऽस्मिन् विभो मया भ्रांतमहो मुधैव ॥ ४ ॥ दुग्धोऽना क्रोधमयेन दष्टो दुष्टेन लोभाख्यमहोरगेण । ग्रस्तोऽभिमानाजगरेण मायाजालेन बद्धोऽस्मि कथं भजे त्वाम् ॥ ५ ॥ कृतं मयाऽमुत्र हितं न चेह लोकेऽपि लोकेश सुखं न मेऽभूत् । अस्मादृशां केवलमेव जन्म जिनेश जज्ञे भवपूरणाय || ६ ॥ मन्ये मनो यन्न मनोज्ञवृत्त त्वदास्यपीयूषमयूखलाभात् । द्रुतं महानंदरसं कठोरमस्मादृशां देव तदश्मतोऽपि ॥ ७ ॥ त्वत्तः सुदुष्प्रापमिदं मयाप्तं रत्नत्रयं भूरिभवभ्रमेण । प्रमादनिद्रावशतो गतं तत् कस्याग्रतो नायक पूँत्करोमि ॥ ८ ॥ वैराग्यरंगः परवंचनाय धर्मोपदेशो जनरंजनाय । वादाय विद्याध्ययनं च मेऽभूत् कियद् ब्रुवे हास्यकरं स्वमीश ॥ ९ ॥ परापवादेन मुखं सदोषं नेत्रं परस्त्रीजनवीक्षणेन । चेतः परापायविचिंतनेन कृतं भविष्यामि कथं विभोऽहम् ॥ १० ॥ १ ज्ञानवागपायागमपूजातिशयश्रेष्ठ । २ विगतशंकः । वक्तव्यावक्तव्य विवेकशून्य इत्यर्थ: । ३ ज्ञानदर्शनचारित्ररूपम् । ४ दुःखं निवेदयामि । १ For Private And Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रत्नाकरपञ्चविंशतिका । विडंबितं यत्स्मरघस्मरार्तिदशावशात् स्वं विषयांधलेन । प्रकाशितं तद्भवतो हियैव सर्वज्ञ सर्व स्वयमेव वेत्सि ॥ ११ ॥ ध्वस्तोऽन्यमंत्रैः पैरमेष्टिमंत्रः कुशास्त्रवाक्यैर्निहृतागमोक्तिः । कर्तुं वृथा कर्म कुदेव संगाद अवांछि ही नाथ मतिभ्रमो मे ॥ १२ ॥ विमुच्य लक्ष्यगतं भवतं ध्याता मया मूढधिया हृदंतः । कटाक्षवक्षोजगभीरनाभीकटीतटीयाः सुदृशां विलासाः ॥ १३ ॥ लोलेक्षणावस्त्र निरीक्षणेन यो मानसे रागलवो विलग्नः । न शुद्धसिद्धांतपयोधिमध्ये धौतोऽप्यगात्तारक कारणं किम् ॥ १४ ॥ अंगं न चेंगं न गणो गुणानां न निर्मलः कोऽपि कलाविलासः । स्फुरत्प्रधानप्रभुता च कापि तथाप्यहंकारकदर्थितोऽहम् ॥ १५ ॥ आयुर्गलत्याशु न पापबुद्धिर्गतं वयो नो विषयाभिलाषः । यतश्च भैषज्यविधौ न धर्मे स्वामिन् महामोहविडंबना मे ॥ १६ ॥ नात्मा न पुण्यं न भवो न पापं मया विटानां कटुगीरपीयं । अधारि कर्णे त्वयि केवलार्के परिस्फुटे सत्यपि देव धिङ् माम् ॥ १७ ॥ न देवपूजा न च पात्रपूजा न श्राद्धधर्मश्च न साधुधर्मः । लब्ध्वापि मानुष्यमिदं समस्तं कृतं मयारण्य विलापतुल्यम् ॥ १८ ॥ चक्रे मयासत्स्वपि कामधेनुकल्पद्वचिंतामणिषु स्पृहार्तिः । न जैनधर्मे स्फुटशर्मदेऽपि जिनेश मे पश्य विमूढभावम् ॥ १९ ॥ सद्भोगलीला न च रोगकीला धनागमो नो निधनागमश्च । दारा न कारा नरकस्य चित्ते व्यचिंति नित्यं ममैंऽधमेन ॥ २० ॥ 1 १ विद्युत्पत्र पीतान्धाः । ८.२.१७३ एभ्यः स्वार्थे लो वा भवति । अंधलो । अंधो । इति प्राकृतसिद्ध हेमचन्द्रे श्रीहेमचन्द्रसूरिः । २ पञ्चपरमेष्टिमंत्रः - ओम् नमो अरिहंताणं । नमो सिद्धाणं । नमो आयरियाणं । नमो उवज्झायाणं । नमो साहूणं । ३ चारु | चंगं चारु इति देशी नाममालायां । ४ श्रद्धया युक्तः श्राद्धः श्रावक इत्यर्थस्तस्य धर्मः । प्राणातिपातविरमणव्रत मृषावाद वि० अदत्तादान वि० मैथुन वि० अनर्थदण्ड वि० परिग्रहपरिमाणत्रत दिशापरिमाणत्रत भोगोपभोगपरिमाणत्रत सामायिकत्रत देशावकाशिकत्रत पोषधवत अतिथिसंबिभागव्रतलक्षणो धर्मः । ५ क्षान्तिमार्दवार्जवलोभपरित्यागसंयम सत्यशौचाकिञ्चनता - ह्मचर्यलक्षणो धर्मः । ६ कीलोऽभितापः । कीलः कीला प्रकीर्तिता इति द्विरूपकोषे पुरुषोत्तमदेवः । ७ ममए इति अस्मदस्तृतीयैकवचनस्य रूपमिति आचार्यहेमचन्द्रः । मयका मेन इति आदर्शपुस्तकस्थः पाठोऽसमीचीनः । स तु लेखकप्रभादज इति भाति । ममएऽधमेन For Private And Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रत्नाकरपञ्चविंशतिका | स्थितं न साधोर्हृदि साधुवृत्तात् परोपकारान्न यशोऽर्जितं च । कृतं न तीर्थोद्धरणादिकृत्यं मया मुधा हारितमेव जन्म ॥ २१ ॥ वैराग्यरंगो न गुरुदितेषु न दुर्जनानां वचनेषु शांतिः । नाध्यात्मलेशो मम कोऽपि देव तार्यः कथंकारमयं भवान्धिः ॥ २२ ॥ पैर्वे भवेऽकारि मया न पुण्यमागामिजन्मन्यपि नो करिष्ये । यदीदृशोऽहं मम तेन नष्टा भूतोद्भवद्भाविभवत्रयीश ॥ २३ ॥ किं वा मुधां बहुधा सुधाभुकूपूज्य त्वदग्रे चरितं स्वकीयं । जल्पामि यस्मात् त्रिजगत्स्वरूपनिरूपकस्त्वं कियदेतदत्र ॥ २४ ॥ दीनोद्धार धुरंधरस्त्वदपरो नास्ते मदन्यः कृपा पात्र नात्र जने जिनेश्वर तथाप्येतां न याचे श्रियं । किं त्वन्निदमेव केवलमहो सद्बोधिरलं शिवश्रीरत्नाकर मंगलैकनिलय श्रेयस्करं प्रार्थये ॥ २५॥ ३ इत्यस्य स्थाने मयकाधमेन इति पाठे गृहीते "छगलमपनयतः क्रमेलकप्रवेश” न्यायो दुर्वार एव । " व्यचिन्ति नित्यं हि मयाधमेन" इति पाठे सर्वमनवद्यम् । For Private And Personal Use Only १ " धर्माख्याने श्मशाने च रोगिणां या मति र्भवेत् । यदि सा निश्चला बुद्धिः को न मुच्येत बन्धनात् ॥” २ पूर्वस्मिन् । ३ भूतवर्तमानभविष्यज्जन्मत्रयी । Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुन्दरसूरिविरचितः अध्यात्मकल्पद्रुमः। (अधिरोहणीटिप्पणीसहितः) मङ्गलाचरणम् । जयश्रीरान्तरौरीणां लेभे येन प्रशान्तितः । तं श्रीवीरजिनं नत्वा रसः शान्तो विभाव्यते ॥ १ ॥ शान्तरसमाहात्म्यम्। सर्वमङ्गलनिधौ हृदि यस्मिन् सङ्गते निरुपमं सुखमेति । मुक्तिशर्म च वशीभवति द्राक् तं बुधा भजत शान्तरसेन्द्रम् ॥ २ ॥ शास्त्रोपदेशसङ्ग्रहः। समतैकलीनचित्तो ललनापत्यस्वदेहममतामुक् । विषयकषायाद्यवशः शास्त्रगुणैर्दमितचेतस्कः ॥ ३ ॥ १ अथायं श्रीमान् शान्तनामा रसाधिराजः सकलागमादिसुशास्त्रार्णवोपनिषद्भूतसुधारसायमान ऐहिकामुष्मिकानन्तानन्दसन्दोहसाधनतया पारमार्थिकोपदेशतया सर्वरससारभूतलात् शान्तरसभावनात्माध्यात्मकल्पद्रुमाभिधानग्रन्थान्तरग्रथननिपुगेन पद्यसन्दर्भण भाव्यते इति पीठिकाग्रन्थो मूले संनिवेशितो दृश्यते। २ मङ्गलार्थकं पदमिदम् । "ये देवतावाचकाः शब्दा ये च भद्रादिवाचकाः । ते सर्वे नैव निन्याः स्युर्लिपितो गणतोऽपि वा ॥” “मो भूमिस्त्रिगुरुः श्रियं दिशति, यो वृद्धि जलं चादिलः ।" इति गणशुद्धिरप्यस्ति । ३ कामक्रोधमानमदहर्षलोभलक्षणवैरिणाम् । ४ श्रिया अष्टमहाप्रातिहार्यरूपया चतुत्रिंशदतिशयरूपया वा उपलक्षितः। विशेषेण ईरयति क्षपणाय प्रेरयति अष्टकर्माणि इति वीरः । यदुक्तम्-"विदारयति यत् कर्म तपसा च विराजते। तपोवीर्येण युक्तश्च तस्माद्वीर इति स्मृतः ॥” जयति मारमिति जिनस्तम् । ५ उपदेशादिना परिशीलनालक्षणविभावनविषयीक्रियते। ६ समता रागद्वेषराहित्यम् । समताद्वार, ललानाममतामोचनद्वारं, अपत्यममतामोचनद्रारं, धनममतामोचनद्वार, देहम. For Private And Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यात्मकल्पद्रुमः । वैराग्यशुद्धधर्मा देवादिसतत्वविद्विरेतिधारी । संवरवान् शुभवृतिः साम्यरहस्यं भज शिवार्थिन् ॥ ४ ॥ [ युग्मकम् ] समताधिकारः। चित्तबालक मा त्याक्षीरजस्रं भावनौषधीः । यत्त्वां (ानभूता न च्छलयन्ति च्छलान्विषः ॥ ५ ॥ यदिन्द्रियार्थैः सकलैः सुखं स्यान्नरेन्द्रचक्रित्रिदशाधिपानाम् । तर्द्विन्दवत्येवं पुरो हि साम्यसुधाम्बुधेस्तेन तमाद्रियस्व ॥ ६ ॥ अदृष्टवैचित्र्यवशाजगज्जने विचित्रकर्माशयवाग्विसंस्थुले । मतामोचनद्वारं, विषयत्यागद्वारं, कषायत्यागद्वारं, शास्त्रद्वारं, चित्तदमनद्वारं, वैराग्यद्वारं, शुद्धधर्मद्वार, देवतलद्वारं, विरतिद्वारं, संवरद्वार, शुभवृत्तिद्वारं, साम्यरहस्यद्वारञ्चेति षोडशोपदेशद्वाराणि । ७ ललना च अपत्यं च खं (हिरण्यादि द्रव्यम् ) च देहश्च ललनापत्यस्वदेहास्तेषु ममता ललनापत्यखदेहममता । “द्वद्वान्ते श्रूयमाणं पदं प्रत्येकमभिसंबध्यते ।" तां मुञ्चतीति ममतामुक् । उपपदसमासः । ८ विषयाः (शब्दरूपरसगन्धाख्याः) कषायाः (क्रोधमानमदलोभाः) च ते आदी येषां ते । तेषामवशः । ९ शास्त्ररूपैर्गुणैः रज्जभिः । शास्त्रोदितै र्गुणैः शुभाचरणैश्च । १ देवादीनां देवगुरुधर्माणां सतलं स्वरूपं वेत्ति इति देवादिसतत्ववित् । २ विरतिं सर्वसावद्ययोगनिवृत्तिं धरतीति विरतिधारी । ३ संवरो मिथ्यावादिनिरोधोऽस्त्यस्येति संवरवान् । जीवः, अजीवः, पुण्यं, पापं, आस्रवः, संवरः, निर्जरा, बन्धः, मोक्षश्चेति नव तलानि जैनागमे । ४ शुभा पुण्यानुबन्धिनी वृत्तिरावश्यकादिषु प्रवृत्तिर्यस्येति शुभवृत्तिः । ५ भाव्यते वास्यते वैराग्येणात्मा याभिस्ता भावनाः । “साम्यं स्यान्निर्ममत्वेन तत्कृते भावनाः श्रयेत् । अनित्यतामशरणं भवमेकत्वमन्यताम् ॥ अशौचमास्रवविधि संवरं कर्मनिर्जरां। धर्मस्याख्याततां लोकं द्वादशी बोधिभावनाम् ॥” ६ आर्तरौद्रध्यानान्येव दुष्टव्यन्तरविशेषा इत्यक्षरार्थः । भावार्थस्तु चित्तस्य गम्यागम्यकार्याकार्यहेयोपादेयपरिज्ञान विकलत्वेन बालकरूपता। भावनायाश्च स्थैर्यधैर्यायापादकत्वेन ओषधिरूपता । दुर्थ्यानानाञ्च पारवश्यापादकत्वेन दौर्गत्योत्पादकलेनोन्मादादिजनकत्वेन च भूतरूपता। ७ चकी-चक्रवर्ती । ८ बिन्दुतुल्यं भवति । विशेषणसंगत एवकारोऽयोगं व्यवच्छिनत्ति यथा शंखः पाण्डर एव । विशेष्यसंगत एवकारोऽन्ययोगं व्यवच्छिनत्ति यथा पार्थ एव धनुर्धरः । क्रियासंगत एवकारोऽत्यन्तायोगं व्यवच्छिनत्ति यथा नीलं सरोजं भवत्येव । १० कर्माणि कायव्यापाराः, आशयाश्च मनोव्यापाराः, वाचश्च वाग्व्यापारास्तैरवस्थे। For Private And Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिरोहीटिप्पणीसहितः । उदासवृत्तिस्थितचित्तवृत्तयः सुखं भैजन्ते यतयः क्षतार्तयः ॥ ७ ॥ विश्वजन्तुषु यदि क्षणमेकं साम्यतो भजसि मानस मैत्रीम् । तत्सुखं परममत्र परत्राप्यनुषे न यदभूत्तव जातु ॥ ८ ॥ न यस्य मित्रं न च कोऽपि शत्रुर्निजः परो वापि न कश्चनास्ते । न चेन्द्रियार्थेषु रमेत चेतः कषायमुक्तं परमः स योगी ॥ ९ ॥ भजस्व मैत्री जगदंगिराशिषु प्रमोदमात्मन् गुणिषु त्वशेषतः । भवार्तिदीनेषु कृपारसं सदाप्युदासवृत्तिं खलु निर्गुणेष्वपि ॥ १० ॥ मैत्री परस्मिन् हितधीः समग्रे भवेत् प्रमोदो गुणपक्षपातः । कृपा भवार्ते प्रतिकर्तुमीहोपेक्षा च माध्यस्थ्यमवार्यदोषे ॥ ११ ॥ चेतनेतरगतेष्वखिलेषु स्पर्शरूपरवगन्धरसेषु । साम्यमेप्यति यदा तव चेतः पाणिगं शिवसुखं हि तदात्मन् ॥ १२ ॥ के गुणास्तव यतः स्तुतिमिच्छस्यद्भुतं किमकृथा मदवान् यत् । कैर्गता नरकभीः सुकृतैस्ते किं जितः पितृपतिर्यदचिन्तः ॥ १३ ॥ गुणस्तवैर्यो गुणिनां परेषामाकोशनिन्दादिभिरात्मनश्च । मनः समं शीलति मोदते वा खिद्येत च व्यत्ययतः स वेत्ता ॥ १४ ॥ न वेत्सि शत्रून् सुहृदश्च नैव हिताहिते स्वं न परं च जन्तो। दुःखं द्विषन् वाञ्छसि शर्म चैतन्निदानमूढः कथमाप्स्यसीष्टं ॥ १५ ॥ १ माध्यस्थ्यम् । २ श्रयन्ते इति पाठान्तरम् । ३ परहितचिन्ता मैत्री परदुःखविनाशिनी तथा करुणा । परसुखतुष्टिर्मुदिता परदोषोपेक्षणमुपेक्षा ॥ इति तुर्यषोडशके श्रीहरिभद्रसूरिः । मा कार्षीत कोऽपि पापानि मा भूत कोऽपि च दुःखितः । मुच्यता जगदप्येषा मतिमैत्री निगद्यते ॥१॥ अपास्ताशेषदोषाणां वस्तुतत्वावलोकिनाम् । गुणेषु पक्षपातो यः स प्रमोदः प्रकीर्तितः २ दीनेष्वार्तेषु भीतेषु याचमानेषु जीवितं । प्रतीकारपराबुद्धिः कारुण्यमभिधीयते ॥ ३ ॥ क्रूरकर्मसु निःशंकं देवतागुरुनिन्दिषु । आत्मशंसिषु योपेक्षा तन्माभ्यस्थ्यमुदीरितम् ॥४॥ इति योगशास्त्रे श्रीहेमचन्द्रसूरिः। इदं श्लोकपंचकं मूले संनिवेशितं दृश्यते।। ४ चेतनाचेतनगतेषु सर्वेष्विष्टानिष्टेषु । '५ गालिप्रदानदोषोद्भावनप्रमुखैः । ६ करोति । ७ हितं आयतिसुखदायि । अहितं आरातिदुःखदायि । For Private And Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यात्मकल्पद्रुमः । कृती हि सर्व परिणामरम्यं विचार्य गृह्णाति चिरस्थितीह । भवान्तरेऽनन्तसुखाप्तये तदात्मन् किमाचारमिमं जहासि ॥ १६ ॥ निजः परो वेति कृतो विभागो रागादिभिस्ते त्वरयस्तवात्मन् । चतुर्गतिक्लेशविधानतस्तत्प्रमाणयन्नस्यरिनिर्मितं किम् ॥ १७ ॥ अनादिरात्मा न निजः परो वा कस्यापि कश्चिन्न रिपुः सुहृद्वा । स्थिरा न देहाकृतयोऽणवश्च तथापि साम्यं किमुपैषि नैषु ॥ १८ ॥ यथा विदां लेप्यमया न तत्वात् सुखाय मातापितृपुत्रदाराः। तथा परेऽपीह, विशीर्णतत्तदाकारमेतद्धि समं समग्रम् ॥ १९ ॥ जानन्ति कामान्निखिलाः ससंज्ञाः अर्थ नराः कर्म च केऽपि धर्म । जैनं च केचिद् गुरुदेवशुद्धं केचित् शिवं केऽपि च केऽपि साम्यम् ॥२०॥ स्निह्यन्ति तावद्धि निजा निजेषु पश्यन्ति यावन्निजमर्थमेभ्यः । इमां भवेऽत्रापि समीक्ष्य रीति स्वार्थे न कः प्रेत्यहिते यतेत ॥ २१ ॥ स्वप्मेन्द्रजालादिषु यद्वदाप्तैरोषश्च तोषश्च मुधा पदीर्थैः । तथा भवेऽस्मिन् विषयैः समस्तैरेवं विभाव्यात्मलयेऽवधेहि ॥ २२ ॥ एष मे जनयिता जननीयं बन्धवः पुनरिमे स्वजनाश्च । द्रव्यमेतदिति जातममत्वो नैव पश्यसि कृतान्तवशत्वम् ॥ २३ ॥ नो धनैः परिजनैः स्वजनैर्वा दैवतैः परिचितैरपि मन्त्रैः । रक्ष्यतेऽत्र खलु कोऽपि कृतान्तान्नो विभावयसि मूढ किमेव ॥ २४ ॥ तैर्भवेऽपि यदहो सुखमिच्छंस्तस्य साधनतया प्रतिभातैः । मुह्यसि प्रतिकलं विषयेषु प्रीतिमेषि न तु साम्यसतत्वे ॥ २५ ॥ किं कषायकलुषं कुरुषे स्वं केषु चिन्ननु मनोरिधियात्मन् । तेऽपि ते हि जनकादिकरूपैरिष्टतां दधुरनन्तभवेषु ॥ २६ ॥ १ नारकितिर्यडुरसुराणां गतिः । २ सत्यतया मन्यसे । ३ शरीराकाराः । ४ विनष्टमातापितृपुत्रकलत्राद्याकारम् । ५ कामगुणान् शब्दादिविषयान् । “पदैकदेशे पदसमुदायोपचारात् ।” ६ सर्वे संज्ञिनोऽसंज्ञिनश्च प्राणिनः । ७ आदिपदात् मरुमरीचिकादिभ्रमपरिग्रहः । ८ दारिद्यादिभिः साम्राज्यादिभिर्वा । ९ कृतान्तवशं स्वम् इति वा पाठः । For Private And Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिरोहणीटिप्पणीसहितः। यांश्च शोचसि गताः किमिमे मे स्नेहला इति धिया विधुरात्मा । तैर्भवेषु निहतस्त्वमनन्तेष्वेव तेऽपि निहता भवता च ॥ २७ ॥ त्रातुं न शक्या भवदुःखतो ये त्वया न ये त्वामपि पातुमीशाः । ममत्वमेतेषु दधद् मुधात्मन् पदे पदे किं शुचमेषि मूढ ॥ २८ ॥ सचेतनाः पुंगलपिण्डजीवा अर्थाः परे चाणुमया द्वैयेऽपि । दधत्यनन्तान् परिणामभावान् तत्तेषु कस्त्वहति रागरोषौ ॥ २९ ॥ स्त्रीममत्वमोचनाधिकारः । मुह्यसि प्रणयचारुगिरांसु प्रीतितः प्रणयिनीषु कृतिन् किं । किं न वेत्सि पततां भववाधौ ता नृणां खलु शिला गलबद्धाः ॥३०॥ चर्मास्थिमज्जात्रवसास्रमांसामध्याद्यशुच्यस्थिरपुद्गलानाम् । स्त्रीदेहपिण्डाकृतिसंस्थितेषु स्कन्धेषु किं पश्यसि रम्यमात्मन् ॥ ३१ ॥ विलोक्य दूरस्थममेध्यमल्पं जुगुप्ससे मोटितनासिकस्त्वं । भृतेषु तेनैव विमूढ योषावपुष्षु तत् किं कुरुषेऽभिलाषम् ॥ ३२ ॥ अमेध्यमांसास्रवसात्मकानि नारीशरीराणि निषेवमाणाः । इहाप्यपत्यद्रविणादिचिन्तातापान् परत्र प्रति दुर्गतीश्च ॥ ३३ ॥ अंगेषु येषु परिमुह्यसि कामिनीनां चेतः प्रसीद विश च क्षणमन्तरेषां । सम्यक् समीक्ष्य विरमाशुचिपिण्डकेभ्य ___ स्तेभ्यश्च शुच्यशुचिवस्तुविचारमिच्छत् ॥ ३४ ॥ विमुह्यसि स्मेरदृशः सुमुख्या मुखेक्षणादीन्यभिवीक्षमाणः । समीक्षसे नो नरकेषु तेषु मोहोद्भवा भाविकदर्थनास्ताः ॥ ३५ ॥ अमेध्यभस्रा बहुरन्ध्रनिर्यन्मलाविलोद्यत्कृमिजालकीर्णा । १ पुद्गलपिण्ड: शरीरं तदधिष्ठिता जीवाः प्राणिनः । २ पदार्थाः । ३ सचेतना अचेतनाश्च पदार्थाः। ४ कोऽन्वर्हति इति पाठान्तरम् । ५ गिरासु इति आबन्तं सप्तमीबहुवचनान्तं ज्ञेयं । किं किमु । ६ अत्र खलुशब्दो हेत्वर्थे । अव्ययानामनेकार्थत्वात् । ७ स्मेरे विकसिते दृशो (लोचने) यस्याः सा ! तस्याः। ८ पीडाः । For Private And Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यात्मकल्पद्रुमः । चापल्यमायानृतवञ्चिका स्त्री संस्कारमोहान्नरकाय भुक्ता ॥ ३६॥ निर्भूमिर्विषर्कन्दली गतदरी व्याघ्री निराहो महा___ व्याधिर्मृत्युरकारणश्च ललनाऽनभ्रा च वज्राँशनिः । वन्धुस्नेहविघातसाहसमृषावादादिसन्तापभूः प्रत्यक्षापि च राक्षसीति विरुदैः ख्याताऽऽगमे त्यज्यताम् ॥३७॥ ___ अपत्यममत्वमोचनाधिकारः। मा भूरपत्यान्यवलोकमानो मुदाकुलो मोहनृपारिणा यत् । चिक्षिप्सया नारकचारकेऽसि दृढं निबद्धो निगडैरमीभिः ॥ ३८॥ आजीवितं जीव भवान्तरेऽपि वा शल्यान्यपत्यानि न वेत्सि किं हृदि । चलाचलैर्विविधार्तिदानतोऽनिशं निहन्येत समाधिरात्मनः ॥ ३९ ॥ कुक्षौ युवत्याः कृमयो विचित्रा अप्यस्रशुक्रप्रभवा भवन्ति । न तेषु तस्या न हि तत्पतेश्च रागस्ततोऽयं किमपत्यकेषु ॥ ४० ॥ त्राणाशक्तेरापदि संबन्धानन्त्यतो मिथोंऽगवताम् । सन्देहाच्चापकृतेर्माऽपत्येषु स्निहो जीव ॥ ४१ ॥ धनममत्वमोचनाधिकारः। याः सुखोपकृतिकृत्वधिया त्वं मेलयन्नसि रमा ममताभाक् । पाप्मनोऽधिकरणत्वत एता हेतवो ददति संसृतिपातम् ॥ ४२ ॥ यानि द्विषामप्युपकारकाणि सोन्दुरादिष्वपि यैर्गतिश्च । शक्या च नापन्मरणामयाद्या हन्तुं धनेष्वेषु के एव मोहः ॥ ४३ ॥ ममत्वमात्रेण मनःप्रसादसुखं धनैरल्पकमल्पकालं । आरम्भपापैः सुचिरं तु दुःखं स्याँर्दुगतौ दारुणमित्यवेहि ॥ ४४ ॥ १ अनादिभवानुभूतविषयादिस्मृतिः संस्कारः । २ विषवल्लरी । ३ विद्युत् । “वनाशनि विदुर्वज्रम्” इति त्रिकाण्डशेषः । ४ निजगुणतः प्राप्तनानाभिधानैः । ५ स्मिन् इति पाठान्तरम् । ६ चपलैः। ७ चित्तस्वास्थ्यम् । ८ सञ्चयीकुर्वन् । ९ अत्र किंशब्दः कुत्सावाची। १० चित्तप्रसन्नतालक्षणं सौख्यम् । ११ द्रव्यार्जनाथै षट्कायाद्युपमर्दजनितदुष्कृतैः। १२ नरकादिगतौ। For Private And Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिरोहणीटिप्पणीसहितः । ५ द्रव्यस्तैवात्मा धनसाधनो न धर्मोऽपि सौरम्भतयातिशुद्धः । निःसंगतात्मा त्वतिशुद्धयोगान्मुक्तिश्रियं यच्छति तद्भवेऽपि ॥ ४५ ॥ क्षेत्रर्वैस्तुधनधान्यगवाश्वैर्मेलितैः संनिधिभिस्तनुभाजाम् । क्लेशपापनरकाभ्यधिकः स्यात् को गुणो यदि न धर्मनियोगः ॥ ४६ ॥ आरम्भैर्भरितो निमज्जति यतः प्राणी भवाम्भोनिधा वीहन्ते कुर्नृपादयश्च पुरुषं येन च्छलाद्वाधितुम् । चिन्ताव्याकुलताकृतेश्च हरते यो धर्मकर्मस्मृतिं विज्ञा भूरिपरिग्रहं त्यजत तं भोग्यं परैः प्रायशः ॥ ४७ ॥ क्षेत्रेषु नो वसि यत्सदपि स्वमेतद्यातासि तत् परभवे किमिदं गृहीत्वा । तस्यार्जनादिजनिताघचयार्जितात्ते भावी कथं नरकदुःखभराच्च मोक्षः ॥ ४८ ॥ देहममत्वमोचनाधिकारः । पुष्णासि यं देहमधान्यचिन्तयंस्तवोपकारं कमयं विधास्यति । कर्माणि कुर्वन्निति चिन्तययतिं जगन्त्ययं वञ्चयते हि धूर्तराष्ट् ॥ ४९ ॥ १ द्रव्यस्तवः पूजाप्रासादप्रतिमाप्रतिष्ठादिको भावकारणं द्रव्यमिति वचनात् स एव आत्मा स्वरूपं यस्य सः । २ सह आरम्भेण षट्कायाद्युपमर्देन वर्तते यः स तस्य भावस्तत्ता तया । एतावता धनप्रभवः पूजादिधर्मोऽपि किञ्चिदारम्भकलंकितत्वान्निष्कलको न भवति । ३. निर्गतः संगो धनधान्यादिर्नवविधः परिग्रहो यस्मात् स तस्य भावस्तत्ता सैवात्मा स्वरूपं यस्य सः । अत्र अपिशब्दो वैलक्षण्यद्योतको वैलक्षण्यश्चेदम् -- द्रव्यस्तवात्मा धनसाधनो धर्मो भवान्तरे मुक्तिप्रापको भवति । निःसंगतात्मा तु धर्मस्तपः संयमरूपो भवान्तरे तद्भवे वा मुक्तिप्रापको भवति । ४ गृहहट्टप्रभृतीनि । ५ सञ्चितैः । ६ निधानसहितैः । ७ अतिरिक्तः । ८ विशेषलाभः । ९ न यदि इति वा पाठ: । १० षट्कायाद्युपमर्दैर्व्याप्तः । ११ आदिशब्दात् चौरनटविटादयः । १२ परिग्रहवन्तं पुरुषं । पुरुषा इति वा पाठः । १३ येन परिग्रहेण । १४ चिन्ता परिग्रहस्याप्राप्तस्यार्जनोपायपरिचिन्तनं प्राप्तस्य परिरक्षणोपायचिन्तनञ्च तेन व्याकुलता अस्वास्थ्यम् तस्याः कृतेः करणात् । १५ व्याकुलिता इति पाठान्तरम् । १६ जिनभवनबिम्बपुस्तकसाधुसाध्वी श्रावकश्राविकारूपेषु सप्तसु प्रतिष्ठातीर्थयात्रासहितेषु नवसु वा । १७ आदिपदात् क्रयाणकक्रयविक्रयादयः । For Private And Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यात्मकल्पद्रुमः । कारागृहाद्बहुविधाशुचितादिदुःखा निर्गन्तुमिच्छति जडोऽपि हि तद्विभिद्य । क्षिप्तस्ततोऽधिकतरे वपुषि स्वकर्म बातेन तढयितुं यतसे किमात्मन् ॥ ५० ॥ चेद्वान्छसीदमवितुं परलोकदुःख भीत्या ततो न कुरुषे किमु पुण्यमेव । शक्यं न रक्षितुमिदं हि न दुःखभीतिः ___पुण्यं विना क्षयमुपैति च वज्रिणोऽपि ॥ ५१ ॥ देहे विमुह्य कुरुषे किमघं न वेत्सि देहस्थ एव भैजसे भवदुःखजालम् । लोहाश्रितो हि सहते घनघातमग्नि___बधा न तेऽस्य च नभोवदनाश्रयत्वे ॥ ५२ ॥ दुष्टः कर्मविपाकभूपतिवशः कायाह्वयः कर्मकृत् ___ बध्वा कर्मगुणैर्हृषीकचषकैः पीतप्रमादासवम् । कृत्वा नारकचारकापदुचितं त्वां प्राप्य चाशु च्छलं __गन्तेति स्वहिताय संयमभरं तं वाहयाल्पं ददत् ॥ ५३ ॥ यतः शुचीन्यप्यशुचीभवन्ति कृम्याकुलात् काकशुनादिभक्ष्यात् । द्राग्भाविनो भस्मतया ततोऽगात् मांसादिपिण्डात् स्वहितं गृहाण।।५४ परोपकारोऽस्ति तपो जपो वा विनश्वराद्यस्य फलं न देहात् । सभाटंकादल्पदिनाप्तगेहमृत्पिण्डमूढः फलमश्नुते किम् ॥ ५५ ॥ १ प्राप्नोषि । २ आहाराद्यर्थं हिंसाकारित्वादिदोषदूषितः । अपावित्र्यादिदोषदूषितो वा । ३ दासः । कर्मकरः। ४ चारकः कारागृहं । चारको भोजके बन्धे इति त्रिकाण्डशेषे । ५ आयुःपूर्तिलक्षणं मिषं । ६ सप्तदशसंयमलक्षणं भरं । “पंचासवाविरमणं पंचिंदियनिग्गहो कसायजओ । दंडत्तयस्स विरई सत्तरसहा संयमो होई ॥” इति प्रवचनसारोद्धारे । प्रकरणरत्नाकर, भाग ३ पृ. १६२ । ७ लघुकायभाटकप्रायमाहारादि ददत् । ८ "कुक्करस्तु शुनिः श्वानः कपिलो मण्डलः शुनः" इति वाचस्पतिः। ९ यथा कश्चिदल्पदिनमर्यादया भाटकेन गृहीते गृहे ममेदं गृहं मा विनश्यत्विति बुद्धया मूढमतिस्तद्गुहं न व्यापारयति स सम्पूर्णावधौ च परकीये गृहे जाते सति तस्य गृहस्य प्राप्तिफलरहितो For Private And Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अधिरोहणीटिप्पणी सहितः । मृत्पिण्डरूपेण विनश्वरेण जुगुप्सनीयेन गदालयेन । देहेन चेदात्महितं सुसाधं धर्मान्न किं तद्यतसेऽत्र मूढ ॥ ५६ ॥ विषयप्रमादत्यागाधिकारः । Acharya Shri Kailassagarsuri Gyanmandir अत्यल्पकल्पितसुखाय किमिन्द्रियार्थैस्त्वं मुसि प्रतिपदं प्रचुरप्रमादः । एते क्षिपन्ति गहने भवभीमकक्षे जन्तून्न यत्र सुलभा शिवमार्गदृष्टिः ॥ ५७ ॥ आषातरम्ये परिणामदुःखे सुखे कथं वैषयिके रतोऽसि । asोsपि कार्य रचयन् हितार्थी करोति विद्वन् यदुदर्कतर्कम् ॥ ५८ ॥ यदिन्द्रियार्थैरिह शर्म बिन्दवद्यदर्णवत् स्वः शिवगं परत्र च । तयोर्मथोऽस्ति प्रतिपक्षता कृतिन् विशेषदृष्टयान्यतरगृहाण तत् ॥ ५९ ॥ भुंक्ते कथं नारकतिर्यगादिदुःखानि देहीत्यवधेहि शास्त्रैः । निवर्तते ते विषयेषु तृष्णा बिभेषि पापचयाच्च येन || ६० ॥ गर्भवासनरकादिवेदनाः पश्यतोऽनवरतं श्रुतेक्षणैः । नो कपायविषयेषु मानसं लिप्यते बुध विचिन्तयेति ताः ॥ ६१ ॥ वध्यस्य चोरस्य यथा पशोर्वा संप्राप्यमाणस्य पदं वधस्य । शनैः शनैरेति मृतिः समीपं तथाखिलस्येति कथं प्रमादः ॥ ६२ ॥ बिभेषि जन्तो यदि दुःखराशेस्तदिन्द्रियार्थेषु रतिं कृथा मा । तदुद्भवं नश्यति शर्म यद्राक् नाशे च तस्य ध्रुवमेव दुःखम् ॥ ६३ ॥ मृतः किंमु प्रेतपतिर्दुरामया गताः क्षयं किं नरकाश्च मुद्रिताः । ध्रुवाः किमायुर्धनदेहबन्धवः सकौतुको यद्विषयैर्विमुह्यसि ॥ ६४ ॥ विमोह्यसे किं विषयप्रमादैर्भ्रमात् सुखस्यायतिदुःखराशेः । तेर्धमुक्तस्य हि यत् सुखं ते गतोपमं चायतिमुक्तिदं तत् ॥ ६५ ॥ भवति तथा यः परिमितायुषि शरीरे प्राप्ते ममेदं शरीरं परोपकारतपःकरणादिना दुर्बलं मास्त्विति बुद्धया मूढमतिस्तच्छरीरं न व्यापारयति सोऽप्यायुःपूत शरीरनाशे मानुष्यशरीरप्राप्तिफलरहितो भवति । १ एकस्य सत्त्वे अपरस्यासत्त्वमितिरूपा वैरिता । २ नगार्ह्यमुक्तस्येति वा पाठ: । For Private And Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १० www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यात्मकल्पद्रुमः । कषायत्यागाधिकारः । रे जीव सेहिथ सहिष्यसि च व्यथास्ता - स्त्वं नारकादिषु पराभवभूः कषायैः । मुग्धोदितैः कुवचनादिभिरप्यतः किं क्रोधान्निहंसि निजपुण्यधनं दुरापम् ॥ ६६ ॥ पैराभिभूतौ यदि मानमुक्तिस्ततैस्तपोऽखण्डमतः शिवं च । मानादृतिर्दुर्वचनादिभिश्च तपःक्षयस्तन्नरकादिदुःखम् ॥ ६७ ॥ वैरादि चात्रेति विचार्य लाभालाभौ कृतिन्नाभवसंभविन्यां । तपोऽथवा मानर्मवाभिभूताविहास्ति नूनं हि गतिर्द्विधैव ॥ ६८ ॥ ( युग्मम् ) श्रुत्वाक्रोशान् यो मुद्रा पूरितः स्यात् लोष्टाद्यैर्यश्चाहतो लोमहर्षी । यः प्राणान्तेऽप्यन्यदोषं न पश्यत्येष श्रेयो द्राग् लभेतैव" योगी ॥ ६९ ॥ को गुणस्तव कदा च कषायैर्निर्ममे भजसि नित्यमिमान् यत् । किं न पश्यसि च दोषममीषां तापमत्र नरकं च परत्र ॥ ७० ॥ यत् कषायजनितं तव सौख्यं यत् कषायपरिहानिभवं च । 'द्विशेषमथवैतदुदर्क संविभाव्य भज धीर विशिष्टम् ॥ ७१ ॥ सुखेन साध्या तपसां प्रवृत्तिर्यथा तथा नैव तु मानमुक्तिः । आद्या न 'दत्तेऽपि शिवं परा तु निदर्शनाद्वाहुबलेः प्रदत्ते ॥ ७२ ॥ सम्यग् विचार्येति विहाय मानं रक्षन् दुरापाणि तपांसि यत्नात् । मुदा मनीषी सहतेऽभिभूतीः शूरः क्षेमायामपि नीचजाताः ॥ ७३ ॥ ४ मानादरः । १ दुर्वचनादिना पराभवे जायमाने । २ मानत्यागः । ३ तदा । ५ भवं यावत् संभविनी तस्याम् । ६ अव रक्ष । ७ मार्गः । मानत्यागे आभवसंभविवचनमात्रपराभवो भवति । मानादरे च परभवसंभवी नरकादिपराभवो भविष्यति । अतो लाभालाभरूपं मार्गद्वयं विचार्य यदिष्टं तद्गृहाण । ८ व्याप्तः । ९ न वक्ति । १० अत्र एवकारोऽत्यन्तायोगं व्यवच्छिनत्ति । ११ तयोः कषायजनितसुखकषायक्षयजनितसुखयोर्विशेषं न्यूनाधिकगुणतालक्षणं । १२ अथवा कषायकरणकषायक्षयकरणयोरुत्तरकालप्रादुर्भूतं कुगतिसुगतिलक्षणं फल साध्यं (सम्यक् पर्यालोच्य ) । १३ अनयोर्मध्ये वरिष्ठं । १४ अत्रापिशब्देन तपसां प्रवृतिर्मानमुक्तिसहिता शिवं दत्ते मानसहिता च शिवं न दत्ते इति सूच्यते । १५ बाहुबलिकथा परिशिष्टतो ज्ञेया । १६ क्षमायां शरः । क्षमाशील इत्यर्थः । For Private And Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिरोहणीटिप्पणीसहितः । ११ पराभिभूत्याल्पिकयापि कुप्यस्यधैरपीमा प्रतिकर्तुमिच्छन् । न वेत्सि तिर्यड्नरकादिकेषु तास्तैरनन्तास्त्वतुला भवित्रीः ॥ ७४ ॥ धत्से कृतिन् यद्यपकारकेषु मानं ततो धेटरिषंट एव । अथोपकारिष्वपि तद्भवॉर्तिकृत्कर्महृन्मित्रबहिर्द्विषत्सु ।। ७५ ॥ अधीत्यनुष्ठींनतपःशमाद्यान् धर्मान् विचित्रान् विदधत् समायान् । न लप्स्यसे तत्फलमात्मदेहक्लेशाधिकं तांचे भवान्तरेषु ॥ ७६ ॥ मुखाय धत्से यदि लोभमात्मनो ज्ञानादिरनत्रितये विधेहि तत् । दुःखाय चेदत्र परत्र चाकृतिन् 'परिग्रहे तबहिरान्तरेऽपि च ॥ ७७ ॥ करोषि यत् प्रेत्यहिताय किञ्चित् कदाचिदल्पं सुकृतं कथंचित् । माँ जीहरस्तन्मदमत्सरायेविना च तन्मा नरकातिथिर्भूः ।। ७८ ।। पुरापि पापैः पतितोऽसि संसृतौ दधासि रे किं गुणिमत्सरं पुनः । न वेत्सि किं घोरजले निपात्यसे नियंत्र्यसे शृंखलया च सर्वतः ॥७९॥ कष्टेन धर्मो लवशो मिलत्ययं क्षयं कषायैर्युगपत् प्रयाति च । अतिप्रयत्नार्जितमर्जुनं ततः किमज्ञ ही हारयसे नभस्वता ॥ ८०॥ शत्रूभवन्ति सुहृदः, कलुषीभवन्ति धर्मा, यशांसि निचितायशसीभवन्ति । १ वधबन्धनादिपापकर्मभिरपि । २ कामक्रोधलोभमानमदहर्षलक्षणं । तत्र परपरिगृहीतास्वनूढास्वपि वा स्त्रीषु दुरभिसन्धिः कामः । परस्यात्मनोऽपायमविचार्य कोपकरणं क्रोधः । दानाहेषु स्वधनाप्रदानं निष्कारणं परधनग्रहणं च लोभः । दुरभिनिवेशो मोक्षोद्युक्तोक्ताग्रहणं वा मानः । कुलमदादिभिरहंकारकरणं मदः । परदुःखोत्पादनेन स्वस्य द्यतपापद्धायनर्थसंश्रयेण वा मनःप्रमोदो हर्षः । ३ तदा । ४ भवार्तिकृन्ति कर्माणि ( ज्ञानावरणीयादीनि ) तानि हरन्तीति हृन्ति भवार्तिकृत्कर्महन्ति (परीषहादीनि)। तान्येव च कर्मक्षयलक्षणोपकारकत्वेन मित्राणि भवार्तिकृत्कर्महृन्मित्राणि । तान्येव बहिर्दिषदो बाह्यवैरिणस्तेषु । ५ अध्ययनम् । ६ षडावश्यकादिक्रियाः । ७ मायया सहितान् । ८ अतिरिक्तं । ९ किंतु पुनः । १० ज्ञानदर्शनचारित्ररूपरत्नत्रये । ११ अपण्डित । १२ बाह्यपरिग्रहे धनधान्यादिके नवविध आन्तरे च परिग्रहे कषायलक्षणे । १३ मा हारय। १४ मदश्च जात्यादिभिरवलिप्तता। मत्सरश्च परसंपदसहनं। १५ सुवर्ण। तपनीयचामीकरचन्द्रभर्मार्जुननिष्ककार्तस्वरक(राणि । १०४४ इति अभिधानचिन्तामणौ हेमचन्द्रः। १६ फूत्कारवातेन । “मातं सुवर्ण फूत्कारेण हारितमि"त्याभाणकः । १७ अतिशयेन अकीर्तयो भवन्ति । For Private And Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यात्मकल्पद्रुमः । स्निह्यन्ति नैव पितरोऽपि न बान्धवाश्च लोकद्वयेऽपि विपदो भविनां कषायैः ।। ८१ ॥ रूपलाभकुलविक्रमविद्याश्रीतपोवितरणप्रभुताद्यैः । किं मदं वहसि वेत्सि न मूढानन्तशः स्वभृशलाघवदुःखम् ॥ ८२ ॥ विना कषायान्न भवार्तिराशिर्भवेद्भवेदेव च तेषु सत्सु । मूलं हि संसारतरोः कषायास्तत्तान् विहायैव सुखी भवात्मन् ॥ ८३ ॥ समीक्ष्य तिर्यङ्नरकादिवेदनाः श्रुतेक्षणैर्धमदुरापतां तथा। प्रमोदसे यद्विषयैः सकौतुकैस्ततस्तवात्मन् विफलैव चेतना ॥ ८४ ॥ चौरैस्तथा कर्मकरैगृहीते दुष्टैः स्वमात्रेऽप्युपतप्यसे त्वम् । पुष्टैः प्रमादैस्तनुभिश्च पुण्यधनं न किं वेत्स्यपि लुट्यमानम् ॥ ८५ ॥ मृत्योः कोऽपि न रक्षितो न जगतो दारिद्यमुत्रासितं - रोगस्तेननृपादिजा न च भियो नि शिताः षोडश । विध्वस्ता नरका न नापि सुखिता धर्मेस्त्रिलोकी सदा तत् को नाम गुणो मदश्च विभुता का ते स्तुतीच्छा च का ॥८६।। शास्त्रगुणाधिकारः । शिलातलाभे हृदि ते वहन्ति विशन्ति सिद्धान्तरसा न चान्तः । यदत्र नो जीवदयार्द्रतास्ते न भावनांकूरततिश्च लभ्या ॥ ८७ ॥ यस्यागमाम्भोदरसैन धौतः प्रमादपंकः स कथं शिवेच्छुः । रसायनैर्यस्य गदाः क्षता नो सुदुर्लभं जीवितमस्य नूनम् ।। ८८ ॥ १ दानं । प्रभुता ऐश्वर्य । आदिपदात् रमणीमन्दिरादिग्रहणम् । २ खस्य भृशं अत्यर्थ लाघवदुःखं लघुतादुःखं भावि भूतं वा न वेत्सि । उक्तञ्च-"जातिलाभकुलेश्वर्यबलरूपतपःश्रुतैः । कुर्वन् मदं पुनस्तानि हीनानि लभते जनः ॥" ३ धर्मदुरापताया दश दृष्टान्ताः परिशिष्टादवगन्तव्याः। ४ ज्ञानं । ५ सुवर्णादिद्रव्यमात्रे। ६ षोडश भियः परिशिष्टे निदर्शिताः सन्ति। ७ सुखं संजातमस्या इति मुखिता। सुखवती कृता। ८ प्रवाहमार्गेणोपरि गच्छन्ति । ९ जिनागमजलानि। १० ते इति वा पाठः। ११ स्यात् प्ररोहोऽङ्कुरोऽङ्करो रोहव स तु पर्वणः । १११८ इति अभिधानचिन्तामणौ। १२ अज्ञानसंशयविपर्ययरागद्वेषस्मृतिभ्रंशयोगदुःप्रणिधानधर्मानादरभेदादष्टविधः प्रमादः। For Private And Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिरोहणीटिप्पणीसहितः । अधीतिनोऽर्चादिकृते जिनागमः प्रमादिनो दुर्गतिपापतेर्मुधा । ज्योतिर्विमूढस्य हि दीपपातिनो गुणाय कस्मै शलभस्य चक्षुषी ॥८९॥ मोदन्ते बहुतर्कतर्कणचणाः केचिजयाद्वादिनां काव्यैः केचन कल्पितार्थघटनैस्तुष्टाः कविख्यातितः । ज्योतिर्नाटकनीतिलक्षणधनुर्वेदादिशास्त्रैः परे ब्रूमः प्रेत्यहिते तु कर्मणि जडान् कुक्षिभरीनेव तान् ॥ ९० ॥ किं मोदसे पण्डितनाममात्रात् शास्त्रेष्वधीती जनरञ्जकेषु । तत् किञ्चनाधीप्य कुरुप्ब चाशु न ते भवेद्येन भवाब्धिपातः ॥ ९१ ।। धिगागमैर्माद्यसि रञ्जयन् जनान् नोद्यच्छसि प्रेत्यहिताय संयमे । दधासि कुक्षिभरिमात्रतां मुने क ते क तत् कैष च ते भवान्तरे॥९२॥ धन्याः केऽप्यनधीतिनोऽपि सदर्नुष्ठानेषु बद्धादरा दुःसाध्येषु परोपदेशलवतः श्रंद्धानशुद्धाशयाः । केचित्त्वागमपाठिनोऽपि दधतस्तत्पुस्तकान् येऽलसाः अत्रामुत्रहितेषु कर्मसु कथं ते भाविनः प्रेत्यहाः ।। ९३ ॥ धन्यः स मुग्धमतिरप्युदितार्हदाज्ञा रागेण यः सृजति पुण्यमदुर्विकल्पः । पाठेन किं व्यसनतोऽस्य तु दुर्विकल्पै__ो दुःस्थितोऽत्र सदनुष्ठितिषु प्रमादी ॥ ९४ ॥ अधीतिमात्रेण फलन्ति नागमाः समीहितैर्जीव सुखैर्भवान्तरे । स्वनुष्ठितैः किंतु तदीरितैः, खरो न यत् सिताया वहनश्रमात्सुखी ॥९५ १ पूजाप्रतिष्ठाद्यर्थ । आदिपदात् वादाद्यर्थ अधीतिनः अध्ययनशीलस्य । २ दुर्गतिपतनशीलस्य । अत्र पापतेरिति पतधातोः यङि डी सासहिवावहिचाचलिपापतिरिति सूत्रेण षष्ठयां साधुः । ३ दीपदीप्तिमोहितस्य । ४ बहूनां प्रमाणादिपदानां तर्काणां तर्कणं विचारणं तेन प्रसिद्धाः । ५ लक्षणानि सामुद्रिकशास्त्राणि । आदिपदात् ब्रह्मयामल रुद्रयामल वास्तुशास्त्र कात्यायनवात्स्यायन शकुनशास्त्रैः ६ ब्रूम इति बहुवचनप्रयोगः समानधर्माणामेकवाक्यतासूचनार्थम् । ७ आगमाः । ८ प्रेत्यहितं । ९ संयमः । १० तपःसंयमादि क्रियासु। ११ सुगुरूपदेशात् । १२ सम्यक्त्वनिर्मलचित्ताः । १३ परलोकहितहन्तारः । १४ करोति । १५ शंकाकांक्षादिष्टविकल्परहितः । For Private And Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यात्मकल्पद्रुमः । दुर्गन्धतो यद॑णुतोऽपि पुरस्य मृत्यु___ रायूंषि सागरमितान्यनुपक्रमाणि । म्पर्शः खरः क्रकचतोऽतितमामितश्च ___ दुःखावनन्तगुणितौ भृशशैत्यतापौ ।। ९६ ॥ तीव्रा व्यथाः सुरकृता विविधाश्च यत्रा___ क्रन्दारवैः सततमभ्रभृतोऽप्यमुष्मात् । किं भाविनो न नरकात् कुमते बिभेषि यन्मोदसे क्षणसुखैर्विषयैः कषायी ॥ ९७ ॥ युग्मम् बन्धोऽनिशं वाहनताडनानि क्षुत्तृड्दुरामातपशीतवाताः । निजान्यजातीयभयापमृत्यू दुःखानि तिर्यविति दुःसहानि ॥ ९८ ॥ मुधोन्यदास्याभिभवाभ्यसूया भियोऽन्तगर्भस्थितिदुर्गतीनाम् । एवं सुरेष्वप्यसुखानि नित्यं किं तत्सुखैर्वा परिणामदुःखैः ॥ ९९ ॥ सप्तभीत्यभिभवेष्टविप्लवानिष्टयोगगददुःसुतादिभिः । स्याच्चिरं विरसता नृजन्मनः पुण्यतः सरसतां तदानय ॥ १०० ॥ इति चतुर्गतिदुःखततीः कृतिन्नतिभयास्त्वमनन्तमनेहसम् । हृदि विभाव्य जिनोक्तकृतान्ततः कुरु तथा न यथाम्युरिमस्तिव॥१०१॥ १ यस्य नरकस्य परमाणुकणोपमितादपि दुर्गन्धतः । २ सागरोपमकाललक्षणं परिशिष्टे द्रष्टव्यम् । ३ नास्ति उपक्रम आद्यारम्भो येषु तानि । ४ अतिशयेन । ५ मनुष्यलोकगताच्छैत्यात्तापाद्वा । ६ दुःखोत्पादकौ । ७ अन नभोमाग भरते पूरयति इति तस्मात् । ८ दुष्टरोगाः । मुखपाकपादपाककुष्टादयः । आम आमय आकल्यमुपतापो गदः समाः । ४६३ इति अभिधानचिन्तामणौ हेमचन्द्रः । अपमृत्युगलमोटनगलकर्तनादिना मरणं । अत्र अपमृत्यु० इति वा पाठः । ९ उदरपूरणार्थरहितमन्येषां दास्यं । १० अन्ते देवभवस्थितिपर्यवसाने यद्वा अन्तथ देवभवायुःपर्यवसानं गर्भस्थितिश्च मनुष्यतिर्यक्स्त्रीणामुदरेषु गर्भत्वेन अवस्थानं दुर्गतयश्च पृथिव्यायेकेन्द्रियेषु गमनानि तासाम् । ११ इलोकभयं, परलोकभयं, आदानभयं, अकस्माद्भग्रं, आजीविकाभयं, मरणभयं, लोकापवादभयं अथवा अयशोभयं इति सप्त भयस्थानानि । १२ इष्टवियोगः। १३ आदिपदात कुग्रामकुनृपतिसेवाकुभोजनकुलकलत्रनिर्धनत्वनिःपुत्रत्वकन्याबहुत्वादिग्रहणम् । १४ अनन्तं कालं यावदनुभूताः । १५ भगवदुक्तसिद्धान्ततः। राद्धसिद्धकृतेभ्योऽन्त आप्तोक्तिः समयागमौ । २४२ इति अभिधानचिन्तामणौ । १६ इमाश्चतुर्गतिदुःखततयः । For Private And Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिरोहणीटिप्पणीसहितः । आत्मन् परस्त्वमसि साहसिकः श्रुताक्षैर्यद्भाविनं चिरचेतुर्गतिदुःखराशिं । पश्यन्नपीह न बिभेषि ततो न तस्य विच्छित्तये च यत से विपरीतकारी ॥ १०२ ॥ चित्तदमनाधिकारः । कुकर्मजालैः कुविकल्पसूत्र जैर्निबध्य गाढं नरकाग्निभिश्चिरं । विसारवत् पक्ष्यति जीव हे मनः कैवर्तकस्त्वामिति मास्य विश्वसीः १०३ चेतोऽर्थये मयि चिरंलसख प्रसीद किं दुर्विकल्पनिकरे क्षिपसे भवे मां । aasञ्जलिः कुरु कृपां भज सद्विकल्पान् मैत्रीं कृतार्थ यतो नरकाद्विभेमि ॥ १०४ ॥ स्वर्गापवर्गों नरकं तथान्तेमुहूर्तमात्रेण वशावशं यत् । " ददाति जन्तोः सततं प्रयत्नाद्वशं तदन्तःकरणं कुरुष्व ॥ १०५ ॥ सुखाय दुःखाय च नैव देवा न चापि कालः सुहृदोऽरयो वा । भवेत् 'पैरं मानसमेव जन्तोः संसारचक्रभ्रमणैकहेतु' || १०६ ॥ १५ 93 वशं मनो यस्य समाहितं स्यात् किं तस्य कार्य नियमैर्यमै च । हृतं मनो यस्य च दुर्विकल्पैः किं तस्य कार्य नियमैर्यमैश्च ॥ १०७ ॥ For Private And Personal Use Only १ पर: साहसिकोऽविमृश्यकारी । २ देवनरतिर्यङ्नरकगतिदुःखसमूहम् । ३ शाखोक्तार्थाद्विपरीतसमाचरणः सन् । ४ ज्ञानावरणीयाद्यष्टविधदुष्टकर्मलक्षणमत्स्यजालैः । ५ कुचिन्तनरूपतन्तुजन्यैः । ६ मत्स्यमिव । ७ अत्रात्मनो मनश्चिरन्तनमित्रता व्यवहारतोऽनेकभवसम्बन्धादेव प्रतीता । ८ धर्मध्यानहेतुकार्यचिन्तनलक्षणान् । ९ अन्तर् मनः । १० केवलम् | ११ अत्र हेतुशब्दो जहल्लिङ्गः | १२ समाधियुक्तं । रागद्वेषरहितमित्यर्थः । १३ शौचादिभिः पञ्चभिः । शौचं सन्तोषः स्वाध्यायस्तपो देवताप्रणिधानचेति नियमाः । कायमनसोः शुद्धिः शौचम् । संनिहितसाधनादधिकस्यानुपादित्सा सन्तोषः । मोक्षशास्त्रस्याध्ययनं प्रणवजपो वा स्वाध्यायः । तपचान्द्रायणादि । देवताया वीतरागस्य प्रणिधानमात्मना सर्वतः संभेदः । १४ अहिंसादिभिः । “अहिंसासूनृतास्तेब्रह्मचर्यापरिग्रहाः ।" स्तेयमदत्तादानं तदभावोऽस्तेयं । अपरिग्रहः परिग्रहत्यागो - ऽ किचनतेत्यर्थः । Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यात्मकल्पद्रुमः । दानश्रुतध्यानतपोऽर्चनादि वृथा मनोनिग्रहमन्तरेण । कैषायचिन्ताकुलतोज्झितस्य पैरो हि योगो मनसो वशत्वम् ॥ १०८ ॥ जपो न मुक्त्यै न तपो द्विभेदं न संयमो नापि दमो न मौनम् । न साधनाद्यं पवनादिकस्य किं त्वेकमन्तःकरणं सुदान्तम् ॥ १०९॥ लब्ध्वापि धर्म सकलं जिनोदितं सुदुर्लभं पोतनिभं विहाय च । मनःपिशाचंग्रेहिलीकृतः पतन् भवाम्बुधौ नायतिदृग् जडो जनः।।११०॥ सुदुर्जयं ही रिपवत्यदो मनो रिपूकरोत्येव च वाक्तनू अपि । त्रिभिर्हतस्तद्रिपुभिः करोतु किं पंदीभवन् दुर्विपदां पदे पदे ॥१११॥ रे चित्त वैरि तव किं नु मयापरीद्धं यदुर्गतौ क्षिपसि मां कुविकल्पजालैः । जानासि मामयमपास्य शिवेऽस्ति गन्ता तत् किं न सन्ति तव वासपदं ह्यसंख्याः ॥ ११२ ॥ पूर्तिश्रुतिश्वे' रतेर्विदूरे कुष्टीव संपत्सुद्देशामनर्हः । श्वपाकवत् सद्गतिमन्दिरेषु नार्हेत् प्रवेशं कुमनोहतोऽङ्गी ॥ ११३ ॥ तपोजपाद्याः स्वफलाय धर्मा न दुर्विकल्पैर्हतचेतसः स्युः । १ दानं पञ्चविधं अभयदानं, सुपात्रदानं, अनुकम्पादानं, उचितदानं, कीर्तिदानञ्चेति । श्रुतं श्रुतज्ञानं शास्त्राध्ययनं । ध्यानं धर्मध्यानं शुक्लध्यानञ्च । तपश्च द्वादशभेदं । अर्चनं अष्टप्रकारादिपूजा । २ आदिपदात् तीर्थयात्राप्रतिष्ठादिधर्मकर्मपरिग्रहः । ३ कषायेभ्यः क्रोधादिभ्यश्चिन्तया आर्तध्यानरौद्रध्यानात्मिकतया आकुलता। ४ प्रकृष्टः । ५ मुक्त्यंगं । ६ बाह्याभ्यन्तरभेदेन द्विप्रकार तपोऽनशनप्रायश्चित्तादि । ७ पञ्चास्रवविरमणादिः सप्तदशविधः । ८ पञ्चेन्द्रियदमनं । ९ वाक्संयमः । १० आद्यपदेन अवस्थानासनबन्धनादि परिग्रहः । ११ आदिपदेन ध्यानासनादिपरिग्रहः । १२ विकलीकृतः । १३ रिपुवदाचरति स्वयं । १४ "इदमः प्रत्यक्षगते समीपतरवर्तिन्येतदो रूपम् । अदरास्तु विप्रकृष्टे तदिति प. रोक्षे विजानीयात् ॥” १५ त्रिभिः (रिपुभिः) वाकायमनोलक्षणः । १६ आस्पदीभवन् । १७ वितर्के । १८ अपराधविषयीकृतं विनाशितमित्यर्थः । अत्र वैरिशब्दस्य मनोविशेषणत्वेन नपुंसकलिंगता । १९ सिद्धावस्थायामात्मनोऽमनस्कत्वस्य सिद्धान्ते भणनात् । २० प्रतिश्रुतिः इति वा पाटः । २१ पूतिपरिपाकतः कुत्सितगन्धौ श्रुती कणों यस्य सः। २२ सम्पद एव सुदृशस्तासाम् । सम्पत्सु दृशाम् इति वा पदच्छेदः । २३ आद्यपदातू खाध्यायप्रमुखा धर्माः। २४ तत्वतो मोक्षफलाय । For Private And Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिरोहणीटिप्पणीसहितः । तल्खाद्यपेयैः सुभृतेऽपि गेहे क्षुधातृषाभ्यां म्रियते स्वदोषात् ॥ ११४ ॥ अच्छूसाध्यं मनसो वशीकृतात् परं च पुण्यं, न तु यस्य तद्वशम् । स वञ्चितः पुण्यचयैस्तदुद्भवैः फलैश्च ही ही हतकः करोतु किम् ॥ ११५॥ अकारणं यस्य सुदुर्विकल्पैर्हतं मनः शास्त्रविदोऽपि नित्यम् । घोरैरङ्कुनिश्चितनारकायुर्मुत्यौ प्रयाता नरके स नूनम् ॥ ११६ ॥ योगॅस्य हेतुर्मनसः समाधिः परं निदानं तपसश्च योगः । तपश्च मूलं शिवशर्मवल्लचा मनःसमाधि भेज तत् कथञ्चित् ॥ ११७॥ स्वाध्याययोगैश्चरणक्रियासु व्यापारणैर्दशभावनाभिः । सुधीस्त्रियोगीसदसत्प्रवृत्तिफलोपयोगैश्च मनो निरुन्ध्यात् ॥ ११८ ॥ भावनापरिणामेषु सिंहेष्विव महावने । सदा जाग्रत्सु दुर्ध्यानशूकरा न विशन्त्यपि ।। ११९॥ वैराग्यधर्मोपदेशः। किं जीव माद्यसि हसस्यर्यमीहसेऽर्थान् कामांश्च खेलसि तथा कुंतुकैरशंकः । १ स्वसमुत्थक्लेशमान्यप्रमादलक्षणदोषात् । २ सुखसाध्यम् अशुभविषयान्तरसंचारादिना व्याघाताभावात् । ३ निगृहीतात् शुभयोगव्याप्ताद्वा मनसः। ४ प्रकृष्टं । स्वर्गापवर्गादिप्रापणप्रवणपुण्यम् । ५ पुनर् । ६ मनः । यस्य पुंसस्तन्मनो वशं न स इत्युत्तरार्द्धनान्वयः ७ ज्ञानदर्शनचारित्रात्मकस्याष्टांगस्य वा । ८ एकाग्रता । रागद्वेषराहित्यमित्यर्थः । ९ साध. नम् । १० भर इति पाठान्तरम् । भर-घर । ११ स्वाध्यायश्च वाचना पृच्छना परावर्तना अनुप्रेक्षा धर्मकथाभिधः पञ्चविधः । योगाश्च सिद्धान्ताध्ययनायोद्देशसमुद्देशानुज्ञादिकाः पूर्व क्रियाविशेषाः सम्प्रदायगम्याः । यद्वा पञ्चविधानां स्वाध्यायानां योगा व्यापारास्तैः । १२ प्रतिलेखनप्रमार्जनकायोत्सर्गादिषु शुभानुष्ठानेषु व्यापारणैः प्रवर्तनैः। १३ अनित्यता अशरण भव एकत्व अन्यता अशौच आस्रव संवर निर्जरा धर्म लोकबोधिलक्षणास्ताभिः । १४ त्रयाणां मनोवाकाययोगानां समाहारस्त्रियोगी तस्याः सदसत्प्रवृत्तिफलोपयोगैः सती च असती च सदसती ते च ते प्रवृत्ती च तयोः फलं शुभाशुभं कर्म सुखदुःख वा तस्योपयोगाःसत्प्रवृत्या शुभकर्मोपार्जना भवति असत्प्रवृत्त्या चाशुभकर्मोपार्जना भवति इति चिन्तनरूपास्तैः । १५ भावनाध्यवसायेषु । १६ अनुभूयमानेषु । १७ अपिशब्दात् प्रवेशोऽपि न भवति तदा तेषां तत्र स्थितिः कौतस्कुतीत्यर्थद्योतकः । १८ अयं मानसप्रत्यक्षसिद्धस्त्वं । १९ २मने । २० तेन प्रकारेण । २१ कुतूहलजनकै तादिभिः । For Private And Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १८ www.kobatirth.org अध्यात्मकल्पद्रुमः । चिक्षिप्सु घोरनरकावटकोटरे त्वा भ्यापत लघु विभावय मृत्युरक्षः ॥ १२० ॥ Acharya Shri Kailassagarsuri Gyanmandir आलम्बनं तव लैवादिकुठारघाता छिन्दन्ति जीविततरुं न हि यावदात्मन् । तावद्यतस्व परिणमहिताय तस्भि छिन्ने हि कः क च कथं भविता स्वतन्त्रः ॥ १२१ ॥ त्वमेव मोग्धा मनिता त्वमात्मनेष्टाप्यनेष्ट सुखदुःखयोस्त्वम् । दाता च भोक्ता च तयोस्त्वमेव तचेष्टसे किं न येाहिताप्ति ।। १२२ ।। कस्ते निरञ्जन "चिरं जनरञ्जनेन धर्म गुणोऽस्ति परमार्थदृशेति पश्य । "तं रञ्जयाशु चरितैर्विशदैर्भवान्धौ यस्त्वां पतन्तमबलं परिपातुमी ॥ १२३ ॥ विद्वानहं सकललब्धिरहं नृपोऽहं दाताहमद्भुतगुणोऽहमहं गरीयान् । if १ नरकगतिगतैकदेशशुषिरप्रदेशे । २ अभिमुखमागच्छत् । ३ शीघ्रम् । ४ आ धारम् । ५ लवः कालविशेषः स आदी येषां ते लवादयस्त एव कुठारास्तेषां घाताः प्रहाराः । आदिपदात् प्रहरदिनाहोरात्रादिपरिग्रहः । अष्टादश निमेषाः स्युः काष्ठा काष्ठाद्वयं लवः ॥” ६ आयतिहितार्थ तपः संयमादौ । ७ स्वायत्तः । ८ मुद्यतीति मोग्धा अज्ञाता । मन्यते जानातीति मनिता ज्ञाता । ९ सुखस्य वाञ्छाकर्ता । १० द्वेष्टा दु:खस्य । ११ हिताप्तिमनतिक्रम्य । यथासुखम् । सर्वमात्मायत्तं वर्तते न तु दैवायत्तं तथा च किं न यत से इति भावः । १२ हे निर्लेप | सम्यक्त्ववत्त्वेन विरतिमत्त्वेन च मिथ्यात्वाविरतिरूपाञ्जनरहितत्वादिति संबोधनम् । भाविसिद्धत्वावस्थायां सकलकर्मरूपाञ्जनरहितवागाव्यवस्थयेति वा संबोधनम् । १३ आ बाल्यात आवार्द्धक्यम् । १४ श्रीर्हिताहितपरिज्ञानं सास्यास्तीति तथेति सम्बोधनम् । अत्र कोमलवचनसंवोधनपदद्वयेनामन्त्रणं धर्मोपदेशश्रवणं प्रति श्रोतुराभिमुख्यापादनार्थम् । कोमलवचनेनामन्त्रितो हि श्रोता प्रसन्नचित्तः सम्यक् श्रोतुं प्रवर्तते । १५ धर्मलक्षणं पदार्थम् । “दुर्गतिप्रपतत्प्राणिधारणाद्धर्म उच्यते" | For Private And Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अधिरोहणीटिप्पणीसहितः । इत्याद्यहंकृतिवशात् परितोषमेषि नो वेत्सि किं परभये लघुतां भवित्रीम् ॥ १२४ ॥ वेत्सि स्वरूपफलसाधनबाधनानि Acharya Shri Kailassagarsuri Gyanmandir धर्मस्य, तं प्रभवसि स्ववंशश्च कर्तुम् । तस्मिन् यतस्व मतिमन्नधुनेत्यमुत्र 'किञ्चित्त्वया हि नहि सेत्स्यति भोस्यते वा ॥ १२५ ॥ धर्मस्यावसरोऽस्ति पुद्गलपैरावतैरनन्तैस्तवा १९ यातः संप्रति जीव हे प्रसहतो दुःखान्यनन्तान्यैयम् । स्वरूपाहः पुनरेष दुर्लभतमश्चास्मिन् यतस्वार्हतो धर्म कर्तुमिमं विना हि नहि ते दुःखक्षयः कर्हिचित् ॥ १२६॥ गुणस्तुतीर्वाञ्छसि निर्गुणोऽपि सुखप्रतिष्ठदि विनापि पुण्यम् । अष्टांगयोगञ्च विनापि सिद्धीर्वातूलता कापि नैवा तवात्मन् ॥ १२७ ॥ पदे पदे जीव पराभिभूतीः पश्यन् किमीयस्यधमः परेभ्यः । अपुण्यमात्मानमवैषि किं न तनोषि किं वा नहि पुण्यमेव ॥ १२८ ॥ For Private And Personal Use Only १ “जातिलाभकुलैश्वर्यबलरूपतपः श्रुतैः । कुर्वन् मदं पुनस्तानि हीनानि लभते जनः॥” इति योगशास्त्रे श्रीहेमचन्द्रसूरिः । २ स्वरूपं क्षान्यादिदशप्रकारं फलञ्च स्वर्गापवर्गादि साधनञ्च चत्तारि परमंगानि दुरहानीह जंतुणं । मानुषत्तं ( मानुषत्वं ) सुई ( श्रुतिः) सद्धा (श्रद्धा) संजमम्मि च वीरियम् (संयमवीर्यम् ) इति चतुर्विधम् । बाधनञ्च प्रमादरूपं तानि । ३ यतिधर्मस्य श्राद्धधर्मस्य वा । ४ धर्मम् । ५ स्वाधीनः सन् । ६ परलोकसाधनादिकम् । ७ लया (करणभूतेन ) । ८ सिद्धिं यास्यति । ९ किञ्चिद्धर्मस्य स्वरूपफलादि वस्तु नहि भोत्स्यते ज्ञास्यते लया ( कर्तृभूतेन ) वा अथवा । १० द्रव्यक्षेत्र कालभावभेदैश्चतुर्धा पुङ्गलपरावर्तः । औदरिक वैक्रिय तेजस भाषा श्रासोच्छ्रास मनः कार्मणरूपतया सर्वषुद्रलान् परिणमय्य परिणमय्यैको यदा मुंचति तदा बादरद्रव्यपुद्गलपरावर्तः । एतेषां सप्तानां मध्यादेकेन केनचिपेण सर्वान् पुद्गलान् परिणमय्य यदा मुंचति तदा सूक्ष्मद्रव्यपुलपरावर्तः । एवं क्रमेण सर्वाण्यपि अनुभागवन्धाध्यवसायस्थानानि या - चता मरणेन स्पृष्टानि स्युस्तावान् कालः | ११ प्रकर्षेण सहमानस्य । १२ धर्मस्य अयं प्रत्यक्षोऽनुभूयमानोऽवसरः प्रस्तावः । १३ खोकदिन आयातः । १४ श्रेष्टित्व प्रधानत्वनरनायकत्वादिरूपा । ते आदौ प्रथमं यत्र तत्तथा । आदिपदात् स्वर्गापवर्गादिपरिग्रहः । १५ यमनियमादीनि योगस्याटावंगानि । १६ लघिमादिसिद्धयश्चाधा । १७ तव वातूलता कापि अवक्तव्या नवा अपर्वाधिर्यकारिणी । १८ कुध्यसि । Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २० अध्यात्मकल्पद्रुमः । किमर्दयन्निर्दयमङ्गिनो लघून् विचेष्टसे कर्मसु ही प्रमादतः । यदेकंशोऽप्यन्यकृतार्दनः सहत्यनन्तशोऽप्यङ्ययमर्दनं भवे ॥ १२९॥ यथा सर्पमुखस्थोऽपि भेको जन्तूनि भक्षयेत् । तथा मृत्युमुखस्थोऽपि किमात्मन्नर्दसेऽङ्गिनः ॥ १३० ॥ आत्मानमल्पैरिह वञ्चयित्वा प्रकल्पितैर्वा तनुचित्तसौख्यैः । भवाँधमे किं जन सागराणि सोडासि ही नारकदुःखराशीन् ॥ १३१ ॥ उरभ्रकाकिण्युदबिन्दुकाम्रवणिक्त्रयीशाकटभिक्षुकाद्यैः । निदर्शनैर्दारितमर्त्यजन्मा दुःखी प्रमादैबहु शोचितासि ।। १३२ ॥ पतंग गैणखगाहिमीनद्विषद्विपारिप्रमुखाः प्रमादैः । शोच्या यथा स्युर्मृतिबन्धदुःखैश्विराय भावी त्वमपीति जन्तो ॥ १३३ ।। पुरापि पापैः पतितोऽसि दुःखराशौ पुनर्मूढ करोषि तानि । मजन्महापंकिलवारिपूरे शिला निजे मूर्ध्नि गले च धत्से ॥ १३ ॥ पुनः पुनर्जीव तवोपदिश्यते बिभेषि दुःखात् सुखमीहसे चेत् । कुरुष्व तत्किञ्चन येन वान्छितं भवेत्तवास्तेऽवसरोऽयमेव यत् ॥१३५॥ धनांगसौख्यस्वजनानसूनपि त्यज त्यजैकं न च धर्ममार्हतम् । भवन्ति धर्माद्धि भवे भवेऽर्थितान्यमून्यमीभिः पुनरेष दुर्लभः ॥१३६॥ १ प्रवर्तसे । २ यस्मात् एकवारम् । ३ विनिर्मितपरपीडः । कृतमर्दनं येन स कृतादनः । अन्यस्य कृतार्दनः अन्यकृतार्दनः । कृतान्यार्दन इत्यर्थे समास इति कथञ्चित् समाधेयं । ४ अयं परपीडाकारी अङ्गी प्राणी । ५ इह भवे । मनुष्यजन्मनि । ६ कायिकमानसिकसुखैः । ७ भवेषु चतुर्गतिलक्षणेषु संसारेषु अधमे नीचे नरकभवे इत्यर्थः । ८ सागरोपमान् कालान् यावत् । सागरोपमकाललक्षणं परिशिष्टे द्रष्टव्यम् । ९ उरभ्रः अजः । काकिणी रूपकाशीतितमो भागः । कचित्तु विंशतिवराटकप्रमाणको नाणकविशेषः। उदबिन्दुदर्भाप्रवर्ती जलकणः । शाकट: शाकटिकः । आद्यपदेन ये केचन स्वहितकरणसमयेऽसावधानाः पश्चात्पश्चात्तापपरा: संग्राह्याः । तेन दरिद्रकुटुंबवणिकद्वयविद्याधरद्वयदेवदत्तचिन्तामणिदृष्टान्तानां ग्रहणम् । प्रमादपारवश्यात् अकृतसुकृतो मनुष्यभवज्रष्टो दुर्गतिं गत एतैर्दृष्टान्तैः पश्चात्तापकर्ता भविष्यसि अतः अम्मिन्नेव भवे तथा सुकृतं कुरु यथा अग्रेऽपि सदा आनन्दोदयो भविता। उरभ्रादिकथाः परिशिष्टतो ज्ञेयाः । १० द्विपो गजः । द्विपारिः सिंहः । पतंगशृंगादिक्रथा परिशिष्टे अवलोकनीया । For Private And Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिरोहणी टिप्पणीसहितः । दुःखं यथा बहुविधं सहसेऽप्यकामः कामं तथा सहसि चेत्करुणादिभावैः । अल्पीयसापि तव तेन भवान्तरे स्यादात्यन्तिकी सकलदुःखनिवृत्तिरेव ॥ १३७ ॥ २१ प्रगल्भ से कर्मसु पापकेवरे यदाशया शर्म न तद्विनानितम् | विभावयंस्तच्च विनश्वरं द्रुतं बिभेषि किं दुर्गतिदुःखतो नहि ॥ १३८ ॥ कर्माणि रे जीव करोषि तानि यैस्ते भवित्र्यो विपदो नन्ताः । ताभ्यो मिया तदधुना किं सम्भाविताभ्योऽपि भृशाकुलत्वम् १३९ ये पलिता वृद्धिमिताः सहैव स्निग्धा भृशस्नेहपदं च ये ते । यमेन तानप्यदयं गृहीतान् ज्ञात्वापि किं न त्वरसे हिताय ॥ १४० ॥ यैः क्लिश्यसे त्वं धनवन्ध्वपत्ययशः प्रभुत्वादिभिराशर्यस्थैः । कियानिह प्रेत्य च तैर्गुणस्ते साध्यः किमायुश्च विचारयैवं ॥ १४१ ॥ किमु मुह्यसि गत्वरैः पृथक् क्रूपणैर्बन्धुवपुःपरिग्रहैः । विमृशस्व हितोपयोगिनोऽवसरेऽस्मिन् परलोकपान्थ रे ॥ १४२ ॥ सुखमासे सुखं शेषे भुंक्षे पिबसि खेलसि । न जाने त्वग्रतः पुण्यैर्विना ते किं भविष्यति ॥ १४३ ॥ शीतात्तापान्मक्षिकाकर्तृणादिस्पर्शाद्युत्थात् कष्टतोऽल्पाद्विभेषि । तास्ताश्चैभिः कर्मभिः स्वीकरोषि श्रादीनां वेदना धिग् धियं ते १९४ For Private And Personal Use Only १ निर्जरावाञ्छारहितः | २ निर्जरावाञ्छासहितं यथा स्यात् तथा । ३ मैत्रीप्रमोदकारुण्यमाध्यस्थ्यपरिणामैः । ४ पुनः प्रादुर्भावरहिता दुःखोच्छित्तिः । ५ प (पजनकेषु । ६ यस्य शर्मणः सुखस्य आशया । ७ अनितं जीवितं विना । ८ दध धारणे इत्यस्य दधसे इति प्रयोगः । ९ हितप्रवर्तनाहितनिवर्तनादिना रक्षिताः । १० स्वचित्तकल्पितैः । ११ किं कियन्मात्रम् । १२ भिन्नभिन्नस्थानगमनशीलैः । १३ तुच्छैः । १४ कत्तृणादि इत्यत्र आदिपदात् कर्करादिकर्कश वस्तुपरिग्रहः । १५ स्पर्शादि इत्यत्र आदिपदात् दूरसदुर्गन्धादिपरिग्रहः । १६ प्रत्यक्षतः क्रियमाणैः पापव्यापारैः । ४ Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २२ अध्यात्मकल्पद्रुमः । केचित् कषायैः कचैन प्रमादैः कदाग्रहैः कोपि च मत्सराद्यैः । आत्मानमात्मन् कलुषीकरोषि विभेषि धिङ् नो नरकार्दधर्मा ॥ १४५ ॥ धर्मशुद्धयधिकारः । 72 भवेद्भवापायविनाशनाय तमज्ञ धर्म कलुषीकरोषि किम् । प्रमादमानोपर्धिमत्सरोदिभिर्न मिश्रितं द्यौषधमामय पहम् ॥ १४६ ॥ शैथिल्यमात्सर्य कदाग्रहक्रुधोऽनुतापदंभ विधिगौरवाणि च । प्रमादमानौ कुंगुरुः कुसंगतिः श्रार्थिता वा सुकृते मला इमे ॥ १४७ ॥ यथा तवेष्टा स्वगुणप्रशंसा तथा परेषामिति मत्सरोज्झी ! तेषामिमा सन्तनु यलभेतां नेष्टदानादि विनेष्टलाभः ॥ १४८ ॥ जनेषु गृत्सु गुणान् प्रमोद से ततो भवित्री गुणरिक्तता तव । गृह्णत्यु दोषान् परितप्यसे 'चं रे भवन्तु दोषास्त्वयि सुस्थिरास्ततैः॥१४९॥ प्रमोद से स्वस्य यथान्यनिर्मितैः स्तवैस्तथा चेत् प्रतिपन्थिनामपि । विगर्हणैः स्वस्य यथोपतप्यसे तथा रिपूणामपि चेत्ततोऽसि वित् ॥ १५० ॥ स्तवैर्यथा स्वस्य विगर्हणैश्च प्रमोदतापौ भजसे तथा चेत् । इमौ परेषामपि तैश्चतुर्व्वप्युदासतां वासि ततोऽर्थवेदी ॥ १५१ ॥ भवेन्न कोऽपि स्तुतिमात्रतो गुणी ख्यात्या न बह्रचापि हितं परत्र च । तदिच्छुरीर्ष्यादिभिरायतिं ततो मुँधाभिमानग्रहिलो निर्हसि किम् ॥ १५२ ॥ Acharya Shri Kailassagarsuri Gyanmandir १ परहसहनादौ । २ क्रियानुष्टानादौ । ३ शास्त्रार्थप्ररूपणादौं । ४ समत्सरायैः इति वा पाठ: । ५ मत्सराद्यैः कदाग्रहैः मिथ्याभिनिवेशाद्यैरसद्व है: । अत्र आद्यपदेन शास्त्रश्रवणादौ मौयादिभिराशातनाकरणेन । ६ धर्मो देशविरतिलक्षणः सर्वविरतिलक्षणः सम्यकत्वलक्षणो दानादिलक्षणो वा न विद्यते यस्य सः । ७ भवः संसारः तत्संबंधिनो येऽपाया जन्मजरामरणलक्षणा उपद्रवास्तेषां विध्वंसाय । ८ माया । ९ आदिपदात् लोभप्रभृतिभिः । १० रोगोत्पादकद्रव्येण सम्पृक्तं रोगापहारि भेषजं । ११ रोगोच्छेदकं । १२ क्रियायां शिथिलता । १३ शास्त्रोक्तमर्यादया प्रवर्तनं विधिस्तदभावोऽविधिः | १४ मयेदं सुकृतं कृतं ततोऽहं महानिति स्वयं चिन्तनं, लोके महत्व प्राप्तये परेषां पुरस्तात् प्रकाशनं वा । १५ सम्यग्ज्ञानदर्शनचारित्ररहितो धर्माचार्य: । १६ परकृतस्व प्रशंसास्पृहालुता । १७ परेषां गुणप्रशंसाम् । १८ सम्यक्प्रकारेण विस्तारय । १९ स्वगुणप्रशंसाम् । २० चेद् इति वा पाठ: । २१ स्तव इति वा पाठः । २२ निरर्थकाहंकारग्रस्तः For Private And Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिरोहणीटिप्पणीसहितः । सृजेन्ति के के न बहिर्मुखो जनाः प्रमादमात्सर्य कुबोधविद्रुताः । दानदिधर्माणि मलीमसान्यमून्युपेक्ष्य शुद्धं सुकृतं चराण्यपि ॥ १५३ ॥ आच्छादितानि सुकृतानि यथा दन्ते सौभाग्यमत्र नै तथा प्रकटीकृतानि । व्रीडानताननसरोजसरोजनेत्रा वक्षःस्थलानि कलितानि यथा दुकूलैः ॥ १५४ ॥ स्तुतैः श्रुतैर्वाप्यपरैर्निरीक्षितैर्गुणस्तवात्मन् सुकृतैर्न कश्चन । फलन्ति नैव प्रकटीकृतैर्भुवो' द्रुमा हि मूलैर्निपतन्त्यपि त्वधः ॥ १५५ ॥ तपः क्रियावश्यक दानपूजनैः शिवं न गन्ता गुणमत्सरी जनः । अपश्यभोजी न निरामयो भवेद्रसायनैरप्यतुलैर्यदातुरः ॥ १५६ ॥ मन्त्रप्रभारत्नरसायनादिनिदर्शनादल्पमपीह शुद्धं । दानाचेनावश्यकपोषघादि महाफलं पुण्यमितोऽन्यथान्यत् ॥ १५७ ॥ दीपो यथाल्पोऽपि तमांसि हन्ति लवोऽपि रोगान् हरते सुधायाः । तृणं दहत्याशु कणोऽपि चाग्नेर्धर्मस्य लेशोऽप्यमलस्तथांहः ॥ १५८ ॥ 9'4 भावोपयोगशून्याः कुर्वन्नावश्यकीः क्रियाः सर्वाः । देहक्लेशं लभसे फलमाप्स्यसि नैव पुनरासाम् ॥ १५९ ॥ देवगुरुतत्वशुद्धयधिकारः । तत्वेषु सर्वेषु गुरुः प्रधानं हितार्थिधर्मा हि तदुक्तिसाध्याः । श्रयंस्तमेवेत्यपरीक्ष्य मूढ धर्मप्रयासान् कुरुषे वृथैव ॥ १६० ॥ For Private And Personal Use Only २३ १ के के न कुर्वन्ति अपि तु प्रायः सर्वेऽपि कुर्वन्तीत्यर्थः । २ बाह्यदृष्टयः प्राकृतजनाः । ३ उपद्रुताः । ४ धर्मशब्दोऽत्र नपुंसकलिंग: । “ तानि धर्माणि प्रथमान्यासन्" इतिवत् प्रयोगः । ५ दधि धारणे इत्यस्य प्रथमपुरुषबहुवचनप्रयोगः । ६ “धर्मः क्षरति कीर्तनात्" । ७ पृथिव्याः | ८ सामायिकचतुर्विंशतिस्तवादीनि तैः । ९ आदिपदात् दिव्यास्त्रादिपरिग्रहः । १० मत्सरादिदोषरहितं पुण्यम् । ११ पोषधश्वाहारशरीरसंस्काराब्रह्मसावद्यव्यापारनिवृत्तिरूपः । १२ स्वर्गापवर्गादिप्राप्तिलक्षणं । १३ इत उक्तप्रकारात् शुद्धधर्मादन्यथा विपरीतं बह्वपि अशुद्धं पुण्यं अन्यत् अल्पफलं अफलं वा । १४ मात्सर्यादिदोषरहितः | १५ चित्तोत्साहः । १६ आवश्यकीः इति वा पाठः । १७ देवगुरुधर्मलक्षणेषु । १८ हितार्थधर्मा इति वा पाठ: । Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४ अध्यात्म कल्पद्रुमः । भवी न धर्मैरविधिप्रयुक्तैर्गमी शिवं येषु गुरुर्न शुद्धः । रोगी हि कैल्यो न रसायनैस्तैर्येषां प्रयोक्ता भिषगेव मूढः ॥ १६९ ॥ समाश्रितस्तारकबुद्धितो यो यस्यास्त्यहो मज्जयिता स एव । ओघं तरीता विषयं कथं स तथैव जन्तुः कुगुरोर्भवाब्धिम् ॥ १६२ ॥ गजाश्वपोतोक्षरथान् यथेष्टपदातये भद्र निजान् परान् वा । भजन्ति विज्ञाः सुगुणान् भजैवं शिवाय शुद्धान् गुरुदेवधर्मान् ॥ १६३ ॥ फलथाः स्युः कुगुरूपदेशतः कृता हि धर्मार्थमपीह सूद्यमाः । तदृष्टिरागं परिमुच्य भद्र हे गुरुं विशुद्धं भज द्धितार्थसि ॥ १६४ ॥ न्यस्ता मुक्तिपथस्य वाहकतया श्रीवीर ये प्राकू त्वया लुटीकास्त्वतेऽभवन् बहुतस्त्वच्छासने ते कलौ । विभ्राणा यतिनाम तत्तनुधियां मुष्णन्ति पुण्यश्रियः फूत्कुर्मः किमराजके ह्यपि तलक्षा न किं दस्यवः || १६५ ॥ माद्यस्यशुद्धैर्गुरुदेवधर्मैर्धिग् दृष्टिरोगेण गुणानपेक्षः । अमुत्र शोचिष्यसि तत्फले तु कुपथ्यभोजीव महामयार्तः ॥ १६६ ॥ नाम्रं सुसिक्तोऽपि ददाति निम्बकः पुष्टा रसैर्वन्ध्येर्गेवी पयो न च । S दुःस्थो नृपो नैव सुसेवितः श्रियं धर्म शिवं वा कुगुरुर्न सेवितः ॥ १६७॥ १८ कुलं न जतिः पितरो गंणो वा विद्यां च बन्धुश्च गुरुर्धनं वा । हिताय जन्तोर्न परं च किञ्चित् किन्त्वादृताः सद्गुरुदेवधर्माः ॥ १६८ ॥ माता पिता स्वैः सुगुरुश्च तैत्वात् प्रबोध्य यो योजति शुद्धधर्मे । १ प्राणी । २ नीरोगः । ३ उक्षाणो बलीवर्दाः । ४ स्वर्गापवर्गादिप्राप्तिफलमाश्रित्य । ५ तस्मात् स्वस्वदर्शन दृष्टिरागं । ६ स्थापिताः । ७ प्रवर्तकतया । ८ हे वर्धमानखामिन् । ९ सुधर्मादयः । १० मार्गग्राहकतस्कराः | ११ राजनियुक्त नगरोपद्रवनिवारकाः कोपालाः । १२ स्वदर्शनानुरागेण । १३ कुगुर्वादिसेवनजनितमदफले दुर्गतिदुःखानुभवलक्षणे । १४ वन्ध्या गौः वन्ध्यगवी । गोरवङ् समासे स्त्रियां ङीप् च । १५ स्वर्गादिप्राप्तिबीजं । १६ अपवर्गम् । १७ मातृवंश: । १८ पितृवंश: । १९ महाजनादिसमूहः । २० तर्कविद्या मन्त्रविद्या वा । २१ कुलगुरुर्विद्यागुरुर्वा । २२ स्वकीयः । २३ परमार्थतः । तत्वमार्गोपदेष्टा भवतीति सर्वत्र योज्यम् । For Private And Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिरोहणीटिप्पणीसहितः । न तत्समोऽरिः क्षिपते भवाब्धौ यो धर्मविघ्नादिकृतेश्च जीवम् ॥१६९॥ दाक्षिण्यलज्जे गुरुदेवपूजा पित्रादिभक्तिः सुकृताभिलाषः । परोपकारव्यवहारशुद्धी नृणामिहामुत्र च सम्पदे स्युः ॥ १७० ॥ जिनेप्वभक्तिर्यमिनामवज्ञा कर्मम्वनौचित्यमधर्मसंगः । पित्राद्युपेक्षा परवञ्चनञ्च सृजन्ति पुंसां विपदः समन्तात् ।। १७१ ॥ भक्त्यैव नार्चसि जिनं सुगुरोश्च धर्म नाकर्णयस्यविरतं विरतीन धत्से । सार्थ निरर्थमपि च प्रचिनोप्यघानि मूल्येन केन तदमुत्र समीहसे शम् ॥ १७२ ॥ चतुप्पदैः सिंह इव स्वजात्यैर्मिलन्निमांस्तारयतीह कश्चित् । सहैव तैर्मजति कोऽपि दुर्गे शृगालवच्चेत्यमिलन् वरं सः ॥ १७३ ॥ पूर्ण तटाके तृषितः सदैव भृतेऽपि गेहे क्षुधितः स मूढः । कल्पद्रुमे सत्यपि ही दरिद्रो गुर्वादियोगेऽपि हि यः प्रमादी ॥ १७४ ।। न धर्मचिन्ता गुरुदेवभक्तिर्येषां न वैराग्यलवोऽपि चित्ते । तेषां प्रसूक्लेशफलः पशूनामिवोद्भवः स्यादुदरम्भरीणाम् ॥ १७५ ॥ न देवकार्ये न च संघकीर्ये येषां धनं नश्वरमाशु तेषाम् । तदर्जनायैर्वृजिनैर्भवान्धौ पतिष्यतां किं त्वैवलम्बनं स्यात् ॥ १७६ ॥ यतिशिक्षोपदेशाधिकारः। ये तीर्णा भववारिधिं मुनिवरास्तेभ्यो नमस्कुर्महे येषां नो विषयेषु गृध्यति मनो नो वा कषायैः प्लुतं । १ सुकृतान्तरायनिष्पादनात् । आदिपदात् उन्मार्गप्रवृत्तिकृतेः। २ यो जीवं प्राणिनम्। ३ अची। सा च द्रव्यभावभेदाभ्यां द्विधा । तत्र द्रव्यपूजा पुष्पाहारादिभिः भावपूजा च स्तुतिस्तोत्रादिभिः । ४ आस्रवादिभ्यो निवृत्तीः । ५ सप्रयोजनं । । निष्प्रयोजनं। ७ सुखं स्वर्गापवर्गादिजं। ८ सुगुरुः । ९ कुगुरुः । १० अमिलन् वरं सः (कुगुरुः) । सिंहगालकथा परिशिष्टतोऽवगन्तव्या । .११ साधुसाध्वीश्रावकश्राविकासमुदायः संघः। १२ तु इति वितर्के । १३ आसक्तिं याति । For Private And Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यात्मकल्पद्रुमः । रागद्वेषविमुक् प्रशान्तकलुषं साम्याप्तशर्माद्वयं । नित्यं खेलति चात्मसंयमगुणोक्रीडे भजद्भावनाः ॥ १७७ ।। स्वाध्यायमाधित्ससि नो प्रमादैः शुद्धा न गुप्तीः समितीश्च धत्से । तपो द्विधा नार्जसि देहेमोहादल्पेऽपि हेतौ दधंसे कषायान् ॥ १७८ ॥ परीषहान्नो सहसे न चोपसर्गान्न शीलांगधरोऽपि चासि । तन्मोक्ष्यमाणोऽपि भवाब्धिपारं मुने कथं यास्यसि वेषमात्रात् ॥ १७९॥ युग्मम् आजीविकाथमिह यद्यतिवेषमेव' धत्से चरित्रममलं न तु कष्टभीरुः । तद्वेत्सि किं न न बिभेति अँगजिघृक्षु मृत्युः कुतोऽपि नरकश्च न वेषमात्रात् ॥ १८० ॥ वेषेण माद्यसि यतेश्चरणं विनात्मन् पूजां च वाञ्छसि जनाद्बहुधोपधिं च । मुग्धप्रेतारणभवे नरकेऽसि गन्ता न्यायं बिभर्षि तदजागलकर्तरीयम् ।। १८१ ॥ जानेऽस्ति संयमतपोभिरमीभिरात्म न्नस्य प्रतिग्रहभरस्य न निष्कयोऽपि । १ प्रकर्षण शान्तं निःसत्ताकीभूतं कलुषं पापकर्म यत्र तत्तथा। २ उद्याने । चाप्तसंयमगुणाक्रीडे इति वा पाठः । ३ शुद्धा निरतिचारा गुप्तीः मनोगुप्त्यादिकाः । ४ ईर्या. समित्यादिकाः । ५ ममेदं शरीरं मा दुर्बलं भवतु इति मौढ्यात् । ६ दधि धारणे इत्यस्य मध्यमपुरुषैकवचनस्य रूपम् । ७ परीषहान् क्षुत्तद्प्रमुखान् । ८ देवमनुध्यतिर्यकृतान् परिभवान् । ९ अष्टादशसहस्रशीलांगरथधारकोऽपि । १० मुक्तिं गमिध्यन् । ११ रजोहरणादिलिंगं । १२ निरतिचारं । १३ उपसर्गपरीषहसहनकष्टभीरुः । * जगजिघत्सुरिति समीचीनतरः पाठः । १४ वस्त्रपात्रलक्षणं । १५ निर्विवेकलोकवं. चनोत्पन्ने नरके दुर्गतिरूपे। १६ अजागलकर्तरीयन्यायः परिशिष्टतो ज्ञेयः। १७ शु. द्धिरहितैः सातिचारैः लोकरंजनार्थ क्रियमाणैः संयमतपोभिः। १८ मनोवाञ्छिताशनपानवस्त्रपात्रपीठफलकवसत्यादिग्रहणरूपस्य । १९ निष्क्रयो भाटकमपि नास्ति कुतस्तन्मूल्यस्य संभावनेतिभावः । अत्र तदेति गम्यम् । For Private And Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिरोहणीटिप्पणीसहितः । किं दुर्गतौ निपततः शरणं तवास्ते ___ सौख्यञ्च दास्यति परत्र किमित्यवेहि ॥ १८२ ।। किं लोकसत्कृतिनमस्करणार्चनायै रे मुग्ध तुप्यसि विनापि विशुद्धयोगान् । कृन्तन् भवान्धुपतने तव यत् प्रमादो ___ बोधिद्रुमाश्रयमिमानि करोति पशून् ॥ १८३ ॥ गुणांस्तवाश्रित्य नमन्त्यमी जना ददत्युपध्यालयभैक्ष्यशिष्यकान् । विना गुणान् वेषमृषेबिर्षि चेत् ततष्ठकानां तव भाविनी गतिः॥ १८४॥ नाजीविकाप्रणयिनीतनयादिचिन्ता । नो राजभीश्च भगवत्समयञ्च वेसि । शुद्धे तथापि चरणे यतसे न भिक्षो ___ तत्ते प्रतिग्रहभरो नरकार्थमेव ॥ १८५ ॥ शास्त्रज्ञोऽपि दृढव्रतोपि गृहिणीपुत्रादिबन्धोज्झितोऽ प्यंगी यद्यतते प्रमादवशगो न प्रेय॑सौख्यश्रिये । तन्मोहंद्विषतस्त्रिलोकजयिनः काचित् परा दुष्टता बद्धायुष्कतया स वा नरपशुनूनं गमी दुर्गतौ ॥ १८६ ॥ उच्चारयस्यनुदिनं न करोमि सर्व ___ सावद्यमित्यसकृदेतदथो करोषि । नित्यं मृषोक्तिजिनवञ्चनभारितात्त, त्सावंद्यतो नरकमेव विभावये ते ॥ १८७ ॥ १ सुप्रवृत्तमनोवाकाययोगान् विना । २ तव बोधिः सम्यक्त्वावाप्तिः स एव द्रुमो वृक्षः स एव आश्रयः पतनसमये अवलंबनं तम् । ३ ज्ञानदर्शनचारित्रादिगुणवंतं त्वां ज्ञात्वा । ४ अत्र ठक इति लोकप्रसिद्धो देशी शब्दः । ५ आजीविका उदरपूरणोपायः । प्रणयिनी कलत्रं । चिन्ता मानसपीडा । अत्र आदिपदात् हट्टगृहादिकरणकुटुंबभरणपोषणादिपरिग्रहः । नो राजभीर्धरसि वागमपुस्तकानि इति वा पाठः । ७ जैनसिद्धान्तम् । ८ पारभविकसुखसंपदे । ९ मोहवैरिणः । १० अनिर्वाच्या । ११ निकाचितनरकायुष्कतया । १२ भगवन् सर्व सावा यावज्जीवं न करोमि इति भणित्वा पुनस्तत्करणेन भगवद्वंचनं तेन भारितात् । भारः सञ्जातोऽस्येति भारितः तस्मात् । १३ सावधव्यापारात् । For Private And Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८ अध्यात्मकल्पद्रुमः । वेषोपैदेशाद्युपधिप्रतारिता ददत्यभीष्टानृजवोऽधुना जनाः । भुक्षे च शेषे च सुखं विचेष्टसे भवान्तरे ज्ञास्यसि तत्फलं पुनः।।१८८।। आजीविकादिविविधार्तिभृशानिशार्ताः कृच्छ्रेण के ऽपि महतैव सृजन्ति धर्मान् । तेभ्योऽपि निर्दय जिघृक्षसि सर्व मिष्टं नो संयमे च यतसे भविता कथं ही ॥ १८९ ॥ आराधितो वा गुणवान् स्वयं तरन् __भवाब्धिमस्मानपि तारयिष्यति । श्रयन्ति ये त्वामिति भूरिभक्तिभिः फेलं 'तवैषांञ्च किमस्ति निर्गुण ॥ १९० ॥ स्वयं प्रमादैनिपतन् भवाम्बुधौ कथं स्वभक्तानपि तारयिष्यसि । प्रतारयन् स्वार्थमृजून शिवार्थिनः स्वतोऽन्यतश्चैव विलुप्यसेंऽहसा।।१९१॥ गृह्णासि शय्याहृतिपुस्तकोपधीन् सदा परेभ्यस्तपसस्त्वियं स्थितिः । तत्ते प्रमादाद्भरितात् प्रतिग्रहैक्रौर्णमग्नस्य परत्र का गतिः ॥ १९२ ॥ न कापि सिद्धिर्न च तेऽतिशायि मुने क्रियायोगतपःश्रुतादि । तथाप्यहंकारकैदर्थितस्त्वं ख्यातीच्छया ताम्यसि धिङ् मुधा किम्॥१९३॥ हीनोऽप्यरे भाग्यगुणैर्मुधात्मन् वाञ्छन्न्तवार्चाद्यनवामुवंश्च । ईर्ण्यन् परेभ्यो लभसेऽतितापमिहापि याता कुगतिं परत्र ॥ १९४ ॥ १ वेषश्च यतिलिंगं उपदेशश्च दानादिषु प्रवृत्त्युत्साहजनकं वचस्तौ आदौ येषां ते तथा [आदिपदात् बाह्यसमितिगुप्तिपालनदर्शनादिपरिग्रहः ] ते च ते उपधयश्च दभास्तैः प्रतारिताः । २ वर्तमानभवे । ३ सुखं यथा स्यात्तथा । ४ जनवंचनजनितसुखानुभवफलं नरकादिवेदनालक्षणं । ५ महानुभावाः । ६ कुर्वन्ति । ७ दानादिधर्मान् । ८ सेवन्ते । ९ आयतिहितलक्षणं किमस्ति । १० आराध्यस्य तव । ११ आराधकानाम् । १२ आत्मसकाशात् प्रमादाचरणैश्च । १३ पुनरन्यतः परतः शिवार्थिवंचनादिना जनितेन । १४ वि. मोह्यसे । १५ वसतिः । १६ आहारः। १७ ज्ञानोपकरणादि। १८ वस्त्रपानादि। १९ तपसस्त्वियं स्थितिः तदकरणलक्षणा व्यवस्था । २० तत्तस्मात् प्रतिग्रहभरितात् निचितात् प्रमादात् विषयकषायादेहेतोः । २१ अतिशयेन ऋणं तत्र मनस्य । चारित्रं गृहीत्वा प्रमादसेवनमेकं ऋणं अपरं च तपः करणमन्तरेण परेभ्यः शय्यादिप्रतिग्रहकरणभिति भावः । २२ अभिमानविडंबितः । २३ आदिपदात् अभ्युत्थानासनदानादिपरिग्रहः । For Private And Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिरोहणीटिप्पणीसहितः। २९ गुणैर्विहीनोऽपि जननितिस्तुतिप्रतिग्रहान् यन्मुदितः प्रतीच्छसि । लुलायगोऽश्वोष्ट्रखरादिजन्मभिर्विना ततस्ते भविता न निष्क्रयः ॥१९५॥ गुणेषु नोद्यच्छसि चेन्मुने ततः प्रगीयसे यैरपि वन्द्यसेऽय॑से । जुगुप्सितांप्रेत्य गतिं गतोऽपि तैर्हसिष्यसे चाभिभविष्यसेऽपि वा।।१९६॥ दानमाननुतिवन्दनापरैर्मोदसे निकृतिरञ्जितैर्जनैः । न त्ववैषि सुकृतस्य चेल्लवः कोऽपि सोऽपि तव लुंठ्यते हि तैः॥१९७|| भवेद्गुणी मुग्धंकृतैर्नहि स्तवैन ख्यातिदानार्चनवन्दनाँदिभिः । विना गुणान्नो भवदुःखसंक्षयस्ततो गुणीनर्जय किं स्तवादिभिः।।१९८॥ अध्येषि शास्त्रं सदसद्विचित्रालापीदिभिस्ताम्यसि वा समायैः । येषां जनानामिह रञ्जनाय भवान्तरे ते क मुने क च त्वम् ॥ १९९ ॥ परिग्रहं त्वं व्यजहा गृहादेस्तत् किं नु धर्मोपैतिच्छलात्तम् । करोषि शय्योपधिपुस्तकादेर्गरोऽपि नामान्तरतोऽपि हन्ता ॥ २० ॥ परिग्रहात् स्वीकृतधर्मसाधनाभिधानमात्रात् किमु मूढ तुप्यसि । न वेत्सि हेनाप्यतिभारिता तरी निमज्जयत्यंगिनमम्बुधौ द्रुतम् ।। २०१॥ १ प्रणामः। २ लुलायो महिषः । आदिपदात् भारवाहकगजमनुजादिपरिग्रहः । ३ ज्ञानदर्शनचारित्रलक्षणेषु श्रमणगुणेषु । ४ अत्र अपिशब्द एवकारार्थः । ५ निकृतिमलिनवेषवहनादिलक्षणामाया तया रञ्जिताः स्ववशीकृतास्तैः । ६ भद्रकजननिपादितैः स्तवैः आरोपितगुणप्रशंसनैः । ७ आदिपदादभ्युत्थानासनदानादिपरिग्रहः । ८ ज्ञानदर्शनचारित्रलक्षणान् । ९ सच्छास्त्रं धर्मशास्त्रं । असच्छास्त्रं कामशास्त्र ज्योतिः शास्त्रं वा। १० आदिपदात् धर्मलाभाशीर्वाददानादिपरिग्रहः। ११ सकपटैः। येषां जनानां रंजनाय त्वमेतावदिह भवे करोषि ते जनाः स्वकृतकर्मवशगाः परभवे कस्यामपि गतौ गमिष्यन्ति त्वं च कस्यामपि गमिष्यसि इति किं जनरंजनेन इति भावः। १२ चेद् इति वा पाठः । १३ अत्याक्षीः। १४ अत्र आदिपदात् द्विपदचतुष्पदादिपरिग्रहः । १५ नु वितर्के । १६ धर्मोपकरणमिषेण वसतिवस्त्रपात्रज्ञानोपकरणादेस्तं परिग्रहं करोषि किम् । १७ यथा मधुरादिनामान्तरेण प्रतिपादितो गरो वत्सनागादिर्हन्ता भवति तथा मूर्छया शय्यादिपरिग्रहो धर्मोपकरणमिति नाम्नापि हन्ता भवति । १८ स्वीकृतमंगीकृतं धर्मसाधनमित्यभिधानमात्रं नाममात्रं यस्य स तथा तस्मात् । परिग्रहादित्यस्य विशेषणम् । For Private And Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यात्मकल्पद्रुमः । 'येऽहःकषायकलिकर्मनिबन्धभाजनं ___ स्युः पुस्तकादिभिरपीहितधर्मसाधनैः । तेषां रसायनवरैरपि सर्पदामयै रात्मनां गदहृतेः सुखकृन्नु किं भवेत् ।। २०२॥ रक्षार्थ खलु संयमस्य गदिता येऽर्था यतीनां जिनै र्वासःपुस्तकपात्रकप्रभृतयो धर्मोपकृत्यात्मकाः । मूर्छन्मोहवशात्त एव कुधियां संसारपाताय धिक् स्वं स्वस्यैव वधाय शस्त्रमधियां यहुष्प्रयुक्तं भवेत् ॥ २०३ ॥ . संयमोपकरणच्छलात् परोन् भारयन् यदसि पुस्तकादिभिः । गोखरोष्ट्रमहिषादिरूपभृत् तच्चिरं त्वमपि भारयिष्यसे ॥ २०४ ॥ वस्त्रपात्रतनुपुस्तकादिनः शोभया न खलु संयमस्य सौ । आदिमौ च दैदेते भवं पैरी मुक्तिमाश्रय तदिच्छयैकिकाम् ॥ २०५ ॥ शीतातपाद्यान्न मनागपीह परीषहांश्चेत् क्षमसे विसोढुम् । कथं ततो नारकगर्भवासदुःखानि सोढासि भवान्तरे त्वम् ॥ २०६॥ मुने न किं नश्वरमस्वदेहमृत्पिण्डमेनं सुतपोताद्यैः । १ यतयः । २ अंहः लिखनारंभादिजन्यं पापं । कषायाश्च मूच्र्योत्पन्नाः क्रोधमानमायालोभाः । कलिश्च कषायप्रभवो वाग्वादः । कर्माणि च कलहनभवाणि अशुभकर्माणि । तेषां निबन्धो निबन्धनं बीजं मूर्छा तस्य भाजनं। ३ इंहितो वाञ्छितो धर्मों ज्ञाना. दिस्तस्य साधनैतुभिर्धर्मोपकरणैः पुस्तकादिभिः। ४ रोगहरणात् । ५ नु वितर्के । ६ चारित्रस्य । ७ अत्र प्रभृतिपदेन स्थपनिकास्थापनाचार्यादिपरिग्रहः । ८ समुच्छायं गच्छन् वृद्धिं गच्छन् । मूर्छामोहवशात् इति पाठे तु मूर्छा धर्मोपकरणेषु गृद्धिस्तजनितो मोहो मौढ्यं तद्वशात् । ९ भारवाहकान् । १० भारवहनविषयीकुर्वन् । ११ आदिपदात् गजतुरगादिपरिग्रहः। १२ शोभा। * तां तदत्र परिहाय संयमे किं यते न यतसे शिवार्थ्यपि ॥ इति वा उत्तरार्धपाठः । पाठांतरे स्थितस्य तां इत्यस्य वस्त्रादिशोभा इत्यर्थो ज्ञेयः। १३ आदिमा प्रथमा वस्त्रपात्रतनुपुस्तकादिशोभा। १४ अत्र ददि दाने इत्यस्य प्रथमपुरुषेकवचनस्य रूपम् । १५ द्वितीया संयमस्य शोभा । १६ यथेच्छम् । एकिकाम् एका एव एकिका तां वस्त्रादिशोभा संयमशोभा वा आश्रय। १७ अस्वः अनात्मीयः परभवे सहगमनाभावात् । देह एव मृत्पिण्डस्तम् । १८ आद्यपदेन उपसर्गपरीषहादिसहनपरिग्रहः । For Private And Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिरोहणीटिप्पणीसहितः । निपीड्य भीतीभवदुःखराशेर्हित्वात्मसांच्छेवैसुखं करोषि ॥ २०७॥ यदत्र कष्टं चरणस्य पालने परत्र तिर्यङ्नरकेषु यत् पुनः । तयोमिथः संप्रतिपक्षता स्थिता विशेषदृष्टयान्यतरजहीहि तत् ॥ २०८॥ शमत्र यद्विन्दुरिव प्रमादजं परत्र यच्चाब्धिरिव धुर्मुक्तिगम् । तयोमिथः संप्रतिपक्षता स्थिता विशेषदृष्टयान्यतरगृहाण ॥ २०९ ॥ सह तपोयमसंयमयन्त्रणां स्ववशतासहने हि गुणो महान् । परवशम्वतिभूरि सहिष्यसे न च गुणं बहुमाप्स्यसि कञ्चन ॥ २१० ॥ अणीयसा साम्यनियन्त्रणाभुवा मुनेत्र कष्टेन चरित्रजेन च । यदि क्षयो दुर्गतिगर्भवासगासुखावलेस्तत् किमवापि नार्थितम् ।। २११ ।। त्यज स्पृहां स्वःशिवशर्मलाभे स्वीकृत्य तिर्यङ्नरकादि दुःखम् । सुखाणुभिश्चेद्विषयादिजातैः सन्तोष्यसे संयमकष्टभीरुः ॥ २१२॥ समग्रचिन्तातिहतेरिहापि यस्मिन् सुखं स्यात् परमं रतानाम् । परत्र चेन्द्रादिमहोदयश्रीः प्रमाद्यसीहापि कथं चरित्रे ॥ २१३ ॥ महातपोध्यानपरीषहादि न सत्वसाध्यं यदि 'धर्तुमीशः । तद्भावनाः किं समितीश्च गुप्तीर्घत्से शिवार्थिन् न मनःप्रसाध्याः ॥२१४॥ १ आत्मायत्तं किं न करोषि। २ मोक्षसंबंधि सुखं। ३ नियन्त्रणा या चरणेऽत्र तिर्यक्रीगर्भकुंभीनरकेषु या च । तयोमिथः सप्रतिपक्षभावाद्विशेषदृष्टयान्यतरां गृहाण ॥ इति पाठान्तरम् । ४ अत्र इहभवे चारित्रस्य । ५ परस्परविरोधिता। ६ विवेकदृष्टया गौरवलाघवपालोचनरूपया । पाठांतरे स्थितस्य पदस्य व्याख्या यथा----नियंत्रणा गाढव्रतबन्धनेनावस्थानरूपा । ७ विषयादिजनितं । ८ स्वर्गापवर्गगं । ९ यत्र वर्गापवर्गगं सुखं न तत्र प्रमादजं सुखमितिरूपा विरोधिता। १० मोक्षप्राप्तिलक्षणो गुणः । शिवं गुणः इति पाठान्तरम् । ११ तु पुनः । १२ खर्गापवर्गसुखप्राप्तौ। १३ आदिपदात् मनुष्यभावगतगर्भवासजरामरणादिपरिग्रहः । १४ हरणात् । अभावादित्यर्थः । “न च राजभयं न च चौरभयं । वरकीर्तिकरं नरदेवहितं ॥ इहलोकसुखं परलोकहितं । श्रमणत्वमिदं रमणीयतरम् ॥” १५ महातपोध्यानपरीषहादि चारित्रमित्यर्थः । आदिपदात् उपसर्गपरिग्रहः । १६ सत्वेन मानसशारीरपराक्रमेण साध्यं गम्यम् । १७ कर्तुम् । १८ अनित्यताद्या बोधिपर्यन्ता द्वादश भावनाः। भाव्यते धHध्यानेन संस्क्रियते आत्मा याभिस्ताः। १९ ईर्याद्याः पञ्च । २० मनोगुप्याद्यास्तिस्रः । For Private And Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यात्मकल्पद्रुमः । अनित्यताद्या भज भावनाः सदा यतस्व दुःसाध्यगुणेऽपि' संयमे । जिघत्सया ते त्वरते ह्ययं यमः श्रयन्प्रमादान्न भवाद्विमेषि किम् ॥ २१५॥ हेतं मनस्ते कुविकल्पजालैर्वचोऽप्यवद्यैश्च वपुः प्रमादैः । लब्धीश्च सिद्धीश्च तथापि वाञ्छन् मनोरथैरेव हहा हैतोऽसि ॥२१६॥ मनोवंशस्ते सुखदुःखसंगमो मनो मिलेद्यैस्तु तदात्मकं भवेत् । प्रमादचोरैरिति वार्यतां मिलच्छीलांगमित्रैरनुषञ्जयानिशम् ॥ २१७ ॥ ध्रुवः प्रमादैर्भववारिधौ मुने तव प्रपातः परमत्सरः पुनः । गले निबद्धोरुशिलोपमोऽस्ति चेत् कथं तदोन्मजनमप्यवाप्स्यसि।।२१८॥ महर्षयः केऽपि सहन्त्युदीर्याप्युग्रातपादीन्यदि निर्जरार्थम् । कष्ट प्रसंगागतमप्यणीयोऽपीच्छन् शिवं किं सहसे न भिक्षो ॥ २१९ ॥ यो दानमानस्तुतिवन्दनादिभिर्न मोदतेऽन्यैर्न तु दुर्मनायते । अलाभलाभादिपरीपहान् सहन यतिः स तत्वादपरो विडम्बकः॥२२० । दधद्गृहस्थेषु ममत्वंबुद्धिं तदीयतया परितप्यमानः । अनिर्वृतान्तःकरणः सदा स्वैस्तेषांच पापैर्धमिता भवेऽसि ॥ २२१ ॥ त्यक्त्वा गृहं स्वं परगेहचिन्तातप्तस्य को नाम गुणस्तवर्षे । आजीविकास्ते 'यतिवेषतोऽत्र सुदुर्गतिः प्रेत्य तु दुर्निवारा ॥ २२२ ॥ कुर्वे न सावद्यमिति प्रतिज्ञां वदन्नकुर्वन्नपि देहमात्रात् । शय्यादिकृत्येषु नुदन् गृहस्थान् हृदा गिरा वासि कथं मुमुक्षुः ॥ २२३ ॥ १ अपिशब्दश्चार्थे । २ दग्धं मनो मे इति वा पूर्वार्द्धपाटः । ३ स्त्रीसेवाचिन्तनादिदुर्ध्यानसमूहैः । ४ अलीकभाषणादिभिः पापैः। ५ अष्टविधैः प्रमादैः। ६ विहन्ये इत्युरार्द्धपाठः । ७ चित्ताधीना सुखदुःखप्राप्तिः । मनसः शुभाशुभव्यापारैः शुभाशुभकमंबन्धस्तेन च सुखदुःखप्राप्तिरिति परंपरया मनोवशः सुखदुःखसंगमः। ८ संयोजय । अनुषंगय इति पाठान्तरम् । ९ अद्भुतचारित्राः। १० कर्मक्षयार्थम् । ११ आदिपदात् पादसंवाहनादिभिः । १२ तत्प्रतिपक्षभूतैरप्राप्तिकर्कराहननगालिप्रदानतिरस्कारादिभिः। १३ जयन् इति वा पाठः। १४ तत्वात् परमार्थतः । १५ तद्विपरीतलक्षणः पुमान् वेषमात्रधरणेन नटः । १६ ममायं भक्त इति मतिम् । १७ गृहस्थसुखदुःखचिन्तया। १८ रजोहरणादियतिलिंगधारणात् । १९ इह भवे । २० वापि इति वा पाठः । For Private And Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिरोहणीटिप्पणीसहितः । कथं महत्त्वाय ममत्वतो वा सावद्यमिच्छयपि संघलोके । न हेममय्यप्युदरे हि शस्त्री शिप्ता क्षिणोति क्षणतोऽप्यसून् किम् ॥ २२४ ॥ रंकैः कोऽपि जनाभिभूतिपदवीं त्यक्त्वा प्रसादाद्गुरो र्वेषं प्राप्य यतेः कथञ्चन कियच्छास्त्रं पैदं कोऽपि च । ३३ मौखर्यादिवशीकृतर्जुजनतादानार्चनैर्गर्वभा गात्मानं गणयन्नरेन्द्रमिव धिग् गन्ता द्रुतं दुर्गतौ ॥ २२५ ॥ प्राप्यापि चारित्रमिदं दुरापं स्वदोषजैश्चेद्विषयप्रमादैः । भवाम्बुधौ धिक् पतितोऽसि भिक्षो हतोऽसि दुःखैस्तदनन्तकालम् ॥ २२६॥ कथैमपि समवाप्य बोधिरलं युगसेमिलादिनिदर्शनाद्दुरापम् । 70 कुरु कुरु रिपुवश्यतामगच्छन् किमपि हितं लभसे येतोऽर्थितं शम् ॥ २२७ ॥ द्विषस्त्वि ते विषमादा असंवृता मानसदेहवाचः । असंयमः सप्तदशापि हास्यादयश्च विभ्यर्चेर नित्यमेभ्यः ॥ २२८ ॥ गुरूनवाप्याप्यपहाय गेहमधीत्य शास्त्राण्यपि तत्ववाञ्चि । निर्वाहचिन्तादिभराद्यभावेऽप्यृषे न किं प्रेत्य हिताय यत्नः ॥ २२९ ॥ विराधितैः संयेमसर्वयोगैः पतिष्यतस्ते भवदुःखराशौ । शास्त्राणि शिष्योपधिपुस्तकाद्या भक्ताश्च लोकाः शरणाय नालम् ॥ २३० ॥ यस्य क्षणोऽपि सुरधामसुखानि पल्यकोटीर्नृणां द्विनेवतीं ह्यधिकां ददाति । किं हारयस्यथम संयमजीवितं तत् हा हा प्रमत्त पुनरस्य कुतस्तवाप्तिः ॥ २३२ ॥ For Private And Personal Use Only र्थञ्च । १ गृहस्थावस्थायां कोsपि रंकः । २ व्याकरणप्रमाणसिद्धान्तादिग्रन्थानां सूत्रम - ३ पंण्डितादिपदवीम् । ४ आदिपदात् सकपटवैराग्यमुद्रादिपरिग्रहः । ५ स्वकीयरागद्वेषलक्षणदोषजन्यैर्विषयप्रमादैः | ६ चातुर्गतिकैः । ७ कथंचित् कष्टसहनजनितकामनिर्जरादियोगात् । ८ जिनधर्मप्राप्तिरूपम् । ९ युगस मिलादिनिदर्शनानि परिशिष्टतो ज्ञेयानि । १० सुखसाधनम् । ११ हितसाधनात् । १२ अनुभवप्रत्यक्षा इमे विषयाच प्रमादाश्च । १३ संवररहिता मनोवाक्कायाः । १४ पृथिव्याद्य संयमव्यापाराः । विस्तरस्तु परिशिष्टे द्रष्टव्यः । १५ हास्यरत्यरतिशोकभयजुगुप्सारूपा आभ्यन्तरारयः । १६ चर संयममार्गम् । १७ सकलसंगमूलमपि । १८ तत्वप्रतिपादकानि शास्त्राणि आचारांगादीनि । १९ अत्र आदिशब्दात् गृहव्यापारराज्यव्यापारयानपाव्यापारभरादिपरिग्रहः । २० संयमस्य सकलव्यापारैः समिति गुप्तिप्रभृतिभिः खण्डितैः । २१. ९२५९२५९२५८१ वर्षाणि यावत् । Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४ अध्यात्मकल्पद्रुमः। नाम्नापि यस्येति जनेऽसि पूज्यः शुद्धात्ततो नेष्टसुखानि कानि । तत्संयमेऽस्मिन् यतसे मुमुक्षोऽनुभूयमानोरुफलेऽपि किं न ॥ २३२ ॥ मिथ्यात्वादिनिरोधोपदेशाधिकारः । मिथ्यात्वयोगाविरतिप्रमादानात्मन् सदा संवेणु सौख्यमिच्छन् । असंवृता यद्भवतापमेते सुसंवृता मुक्तिरमाञ्च दद्युः ॥ २३३ ॥ मनः संवृणु हे विद्वन्नसंवृतमना यतः ।। याति तंदुलैमत्स्यो द्राक् सप्तमी नरकावनीम् ॥ २३४ ॥ प्रसन्नचन्द्रराजर्मनःप्रेसरसंवरौ । नरकस्य शिवस्यापि हेतुभूतौ क्षणादपि ॥ २३५ ॥ मनोऽप्रवृत्तिमात्रेण ध्यानं नैकेन्द्रियादिषु । धर्म्यशुक्लमैनःस्थैर्यभाजस्तु ध्यायिनः स्तुमः ।। २३६ ॥ साथै निरर्थकं वा यन्मनः सद्धचानयन्त्रितम् । विरतं 'दुर्विकल्पेभ्यः पारगांस्तान् स्तुवे यतीन् ॥ २३७ ॥ १ मिथ्यात्वं-आभिग्राहिकं (पाखंडिनां खखशास्त्रनियंत्रितविवेकालोकानां परपक्षप्रतिक्षपदक्षाणाम् ) अनाभिग्राहिक (प्राकृतजनानां, सर्वे देवा वन्द्या न निन्द्याः । एवं सर्वे गुरवः सर्वे धर्माश्चाराध्याः ) आभिनिवेशिकं ( यथास्थितं वस्तु जानतोऽपि दुरभिनिवेशप्लावितधियः) सांशयिकं (देवगुरुधर्मेष्वयमयं वेति संशयानस्य ) अनाभोगिकञ्च (विचारशून्यस्य एकेन्द्रियादेविशेषज्ञानविकल्पस्य ) योगाश्च शुभमनोवाक्कायव्यापाराः। २ दुष्टविषयेभ्यो निवर्तय। ३ महामत्स्यस्य चक्षुःपक्ष्मणि तण्डुलप्रमाणोऽतर्मुहूर्तायुरुपजायते। स प्रसुप्तमहामत्स्यस्य विकखरवदने जलोमिवशात् प्रविशतो नियतश्च बहून् मत्स्यान् वीक्ष्य तासाध्यवसायभृद् दुर्ध्यानदारुणपरिणामेन अन्तर्मुहूर्तेन सप्तमं नरकं गच्छति । ४ प्रसन्नचन्द्रराजर्षिकथा परिशिष्ट द्रष्टव्या । ५ चित्तप्रवृत्तिनिवृत्ती । ६ चेतसः प्रवृत्त्यभावमात्रेण संज्ञिपञ्चेन्द्रियातिरिक्तेषु प्राणिषु एकद्वित्रिचतुरिन्द्रियेषु मनोऽप्रवृत्तिरूपं ध्यानं योगांगं न भवति । प्रत्युत पवनसाधने मनोरोधस्य धर्म्यध्यानशुक्लध्यानान्तरायकारित्वादकिञ्चित्करत्वम् । ७ धHध्यानशुक्लध्यानाभ्यां मनःस्थैर्य भजन्ति ये तान् । ८ येषां मनः । ९ सुध्यान इति वा पाठः । शुभकार्यकरणमनोरथेन नियंत्रितं । अत्र सार्थकता निरर्थकता च शुभकार्यकरणमनोरथे समुत्पन्ने तत्कार्यसिद्धौ सफलता तत्कार्यासिद्धौ च निएफलता । उभयत्रापि शुभकार्यानुबन्धिता । "भवन्ति भूरिभिर्भाग्यैर्धर्मकर्ममनोरथाः । फलन्ति यत्पुनस्ते तु तत्सुवर्णस्य सौरभम् ॥” १० अशुभकार्यकरणमनोरथेभ्यो निवृत्तम् । For Private And Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिरोहणी टिप्पणीसहितः । वचोऽप्रवृत्तिमात्रेण मौनं के के न बिभ्रते । निरवद्यं वचो येषां वचोगुप्तांस्तु तान् स्तुवे ॥ २३८ ॥ निरवद्यं वचो ब्रूहि सावद्यवचनैर्यतः । प्रयाता नरकं घोरं वसुराजादयो द्रुतम् ॥ २३९ ॥ इहामुत्र च वैराय दुर्वाचो नरकाय च । अग्निदग्धाः प्ररोहन्ति दुर्वग्दग्धा पुनर्न हि ॥ २४० ॥ अत एव जिना दीक्षाकालाद केवलोद्भवम् । अवद्यादिभिया ब्रूयुर्ज्ञानत्र्यभृतोऽपि न ॥ २४१ ॥ कृपया संवृणु स्वांगं कुर्मा ज्ञातनिदर्शनात् । संवृतीसंवृतांगा यत् सुखदुःखान्यवयुः ॥ २४२ ॥ कायस्तम्भान्न के के स्युस्तरुस्तम्भादयो येताः । शिव हेतुक्रियो येषां कायस्तांस्तु स्तुवे यतीन् ॥ २४३ ॥ श्रुतिसंयममात्रेण शब्दान् कान् के " त्यजन्ति न । इष्टानिष्टेषु चैतेषु रागद्वेषौ त्यजन् मुनिः ॥ २४४ ॥ चक्षुःसंयममात्रात् के रूपालोकांस्त्यजन्ति न । इष्टानिष्टेषु चैतेषु रागद्वेषौ त्यजन् मुनिः ॥ २४५ ॥ घ्राणसंयममात्रेण गन्धान् कान् के त्यजन्ति न । इष्टानिष्टेषु चैतेषु रागद्वेषौ त्यजन् मुनिः ॥ २४६ ॥ जिह्वासंयममात्रेण रसान् कान् के त्यजन्ति न । For Private And Personal Use Only ३० १ एकेन्द्रियादयः । २ निष्पापम् । ३ वाग्गुप्तिधरान् । ४ वसुराजादिकथा परिशिष्टतोऽवगन्तव्या । ५ दुर्वाग्दग्धा जना न प्ररोहन्ति सौमनस्यरूपांकुरवन्तो भवन्ति । ६ दीक्षाकालात् व्रतप्रतिपत्तिसमयादारभ्य आकेवलोद्भवम् केवलज्ञानोत्पत्तिसमयं यावत् । ७ आदिपदात् धर्म्यध्यानविघातभिया । ८ मतिश्रुतावधिज्ञानवन्तोऽपि । ९ जीवदयालक्षणहेतुना । १० निरुद्धि । ११ स्वकायं । १२ ज्ञाताधर्म - कथांगोक्तदृष्टान्तात् । १३ संलीनासंलीनगात्राः कूर्माः । १४ प्राप्नुवन्ति । १५ संय मिनः । १६ एकेन्द्रियादयश्चतुरिन्द्रियान्ता अनेडमूकबधिरपञ्चेन्द्रियाश्च । १७ परिहरन्ति । १८ प्रीत्यप्रीतिलक्षणौ । १९ त्रीन्द्रियादयश्चक्षुर्दोषदुष्टपञ्चेन्द्रियाश्च । २० एकेन्द्रियद्वीन्द्रियत्रीन्द्रिया दोषग्रस्ताः पञ्चेन्द्रियाश्च । Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यात्मकल्पद्रुमः। मनसा त्यज तानिष्टान् यदीच्छसि तपःफलम् ॥ २४७ ॥ त्वचः संयममात्रेण स्पर्शान् कान् के त्यजन्ति न । इष्टानिष्टेषु चैतेषु रागद्वेषौ त्यजन् मुनिः ।। २४८ ॥ बस्तिसंयममात्रेण ब्रझै के के न बिभ्रते । मनःसंयमतो धेहि धीर चेत्तत्फलार्थ्यसि ॥ २४९ ॥ विषयेन्द्रियसंयोगाभावात् के के न संयताः । रागद्वेषमनोयोगाभावाद्ये तु स्तवीमि तान् ॥ २५० ॥ कषायान् संवृणु प्राज्ञ नरकं यदसंवरात् । महातपस्विनोऽप्यापुः करटोत्करटादयः ॥ २५१ ॥ यस्यास्ति किञ्चिन्न तपोयमादि ब्रूयात्स यत्तत्तुदैतां परान् वा । यस्यास्ति कष्टाप्तमिदं तु किं न तद्भशभीः संवृणुते स योगान् ।। २५२ ॥ भवेत्समग्रेष्वपि संवरेषु परं निदानं शिवसंपदां यः । त्यजन् कषायादिजदुर्विकल्पान् कुर्यान्मनःसंवरमिद्धंधीस्तम् ॥ २५३ ॥ तदेवमात्मा कृतसंवरः स्यात् निःसंगतीभाक् सततं सुखेन । निःसंगभावादथ संवरस्तद्वैयं शिवार्थी युगपद्भजेत ॥ २५४ ॥ शुभवृत्तिशिक्षोपदेशाधिकारः । आवश्यकेष्वातनु यत्नमाप्तोदितेषु शुद्धेषु तमोपहेषु । १ समतापरिणामपरिणतचेतसा। २ मोक्षम् । ३ केवलमूत्राशयनिरोधेन । ४ ब्रह्मव्रतं । ५ कृत्रिमनपुंसकीकृतनरतुरगबलीवर्दादयो नारकाः संमूछिमाश्च । ६ ब्रह्मधेहि । धारयेत्यर्थः । ब्रह्मचर्यफलं मोक्षः तदर्थी । ८ क्षयोपशमेन अनुदयावस्थान् कुरु। ९ करटोत्करटादिकथा परिशिष्टेऽवलोकनीया । १० वदतु। ११ सावा निरर्थकं वा। १२ अशुभमनोवाकाययोगादिना व्यथां जनयतु। १३ अथवा । १४ बहुप्रयासप्राप्तं तपःसंयमादिसुकृतं। १५ किं न संवृणुते कथं न नियन्त्रयति । १६ समृद्धबुद्धिः पुमान् । तं मनःसंवरम् । १७ निष्पादितसकलकषाययोगनिरोधः । १८ पुत्रकलत्रादिममताराहिल्यवान् । १९ अनायासेन । २० संब्रियन्ते निवार्यन्ते समागच्छन्ति कर्माणि यस्मात् स संवरः । २१ निःसंगतासंवरलक्षणं द्वयम् । २२ प्रतिदिनानुष्ठेयषडावश्यकप्रवृत्तिषु । सामायिकचतुर्विंशतिस्तववंदनकप्रतिक्रमणकायोत्सर्गप्रत्याख्यानाख्येषु नित्यकर्तव्येषु । २३ भगवत्प्रतिपादितेषु । २४ निर्दोषेषु सामायिकादिविषयकदोषरहितेषु । २५ पुराकृतपापहरेषु । 707 For Private And Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिरोहणीटिप्पणीसहितः । ३७ न हन्त्यभुक्तं न चाप्यशुद्ध वैद्योक्तमप्यौषधमामयापहम् ॥ २५५ ।। तपांसि तन्याद्विविधानि नित्यं मुखे कटून्यायतिसुन्दराणि । विघ्नन्ति तान्येव कुकर्मराशिं रसायनानीव दुरामयान् यत् ॥ २५६ ।। विशुद्धशीलांगसहस्रधारी भवानिशं निर्मितयोगसिद्धिः । सहोपसँगौस्तनुनि ममः सन् भजस्व गुप्तीः समितीश्च सम्यक् ।। २५७ ।। स्वाध्याययोगेषु दधस्व यत्नं मध्यस्थवृत्त्यानुसरोंगमार्थान् । अगौरवो भैक्ष्यमैटाविषादी हेतौ विशुद्ध वशितेन्द्रियौधः ।। २५८ ॥ ददम्ब धर्मार्थितयैव धान् सदोपदेशान् स्वपरादिसाम्यान् । जगद्धितैषी नवभिश्व कल्पैमें कुलेवा विहराप्रमत्तः ॥ २५९ ।। कृताकृतं स्वस्य तपोजपादि शक्तीरशक्तीः सुकृतेतरे च । सदा समीक्षम्व हृदाथ साध्ये यतस्व हेयं त्यज चाव्ययार्थी ।। २६० ॥ १ सदोषम् । २ करणकालस्यादौ कटूनि क्षुत्पिपासादिसहनजनितदुःखोत्पादकत्वेन कटुकरसानि । ३ करणकालादुत्तरकाले । तपोजनितशुभकर्मानुभवकाले । सुंदराणि आनन्ददायकानि । ४ विशुद्धं निरतिचारं शीलमाचारो ब्रह्मचर्यरूपं तस्यांगानि कारणानि तेषां सहस्रं धारयतीति। ५ निर्मिता निष्टां नीता योगस्य मनोवाकायैकाम्यस्य ज्ञानदर्शनचारित्रसंनिपातलक्षणस्य वा योगानां वा प्राणायामादीनां सिद्धिनिष्पत्तिर्यन स तथा। ६ सह क्षमस्व । ७ क्षुत्पिपासादीन् । ८ शरीरममतारहितः । ९ सेवख। १० योगाश्चोद्देशसमुद्देशानुज्ञादिरूपानुष्ठानविशेषाः। ११ रागद्वेषराहियेन । १२ आगमार्थानुसारेण विचर। १३ ऋद्धिगारवरसगारवसातागारवरहितः सन् । “आच गौरवे" ८.१.१६३ औतः आलं अउश्च भवति--गारवं गउरवं इति प्राकृतसिद्धहेमचन्द्रशब्दानुशासने श्रीहेमचन्द्रसूरिः। १४ भिक्षाकर्म कुर्वन् अट भ्रम। १५ श्रमरहितः सन् । १६ निर्दोषे हेतौ मोक्षकारणे ज्ञानदर्शनचारित्रलक्षणे । वशितेन्द्रियौघः जितेन्द्रियवर्गः । १७ धर्मः पुण्यं स एवार्थी यस्य स तस्य भावस्तया । अत्र एवकारेण न तु वस्त्राहारार्थितया इत्यन्ययोगव्यवच्छेदः । १८ वश्चात्मा सुहृदा अपरश्वात्मव्यतिरिक्तः शत्रुर्वा । वपरौ आदौ येषां ते खपरादयः तेषां साम्यं समभावः प्रतिपाद्यं येषु तान् समतारसप्रतिपादकान् । आदिपदात् अहिहारकुसुमशय्याशिलातलमणिलोष्ठतृणवस्त्रैणादिपरिग्रहः । “स्वपरादिसाम्यात् " इति पाटे तु खपरप्रमुखश्रोतृषु रागद्वेषराहित्येन समताभावात् । १९ नवभिः कल्पैः साध्वाचारैः । ऋतुबद्धकालेऽष्टौ मासकल्पाः । चतुर्मासककाले एकश्चतुर्मासकल्पः । २० उपलक्षणखात् जनपदनगराकरादौ वा शक्त्यभावे कुले उग्रकुलभोगकुलराजन्यकुलक्षत्रियकुललक्षणे भिक्षमाणो विचर । २१ सुकृतं पुण्यं इतरत् च पापम् । २२ मोक्षार्थी। For Private And Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८ अध्यात्मकल्पद्रुमः । परम्य पीडापरिवर्जनात्ते त्रिधा त्रियोग्यप्यमला सदास्तु । साम्यैकलीनं गतदुर्विकल्पं मनो वचश्चाप्यनघप्रवृत्ति ॥ २६१ ।। मैत्री प्रमोदं करुणां च सम्यक् मध्यस्थतां चानय सात्म्यमात्मन् । सद्भावनास्वाप्तलयं प्रयत्नात् कृताविरामं रमयस्व चेतः ।। २६२ ।। कुर्या न कुत्रापि ममत्वभावं न च प्रभो रत्यरती कषायान् । इहापि सौख्यं लभसऽप्यनीहो ह्यनुत्तमिर्त्यसुखाभमात्मन् ॥ १६३ ॥ इति यतिवरशिक्षां योऽवधार्य व्रतस्थ__ श्चरणकरणयोगानेकचित्तः श्रयेत । सपदि भवमहाब्धि क्लेशराशिं स ती| __विलसति शिवसौख्यानन्त्यसायुज्यमाप्य ॥ २६४ ॥ (ग्रन्थोपसंहारः) साम्यसर्वस्वाधिकारः। एवं सदाभ्यासवशेन सौत्म्यं नयस्व साम्यं परमार्थवेदिन् । यतः करस्थाः शिवसम्पदस्ते भवन्ति सद्यो भवभीतिभेत्तुः ।। २६५ ॥ १करणकारणानुमतिलक्षणप्रकारत्रयेण । २ मनोवचःकायलक्षणयोगत्रयी। ३ निरवद्यव्यापारम् । मनोवचःशुद्धेरपेक्षया कायशुद्धिः सुखसाध्या इति हेतोरत्र न कथिता । ४ गुरूक्तयुक्त्या शास्त्रोक्तयुक्त्या वा। ५ आत्मना सह एकीभावम् । आनय प्रापय । ६ संप्राप्ततन्मयखभावं यथा स्यात्तथा। स्वात्मलयं इति वा पाठः । ७ निरन्तरं यथा स्यात्तथा। ८ मा विध्याः । ९ शय्योपधिपुस्तकादिवस्तुनि मत्वभावं ममेतिबुद्धिलक्षणां ममताम् । १. हे आत्मन् प्रभो। ११ रतिश्च सुन्दरवस्तुष्वा-सक्तिलक्षणेषु विषयेषु मोहनीयोदयाच्चित्ताभिरतिवी । अरतिश्चासुन्दरवस्तुनि प्रद्वेषलक्षणा अनिष्टविषयेषु मोहनीयोदयाचित्तोद्वेगो वा । १२ मर्त्यलोके । १३ निःस्पृहः। १४ अनुत्तरविमानवासिसुरानुभवयोग्यं सुरसदृशं सौख्यं । ममतादिदोषरहितस्य साधोरिहापि सर्वातिशायि सुखं भवति इति भावः । १५ साधुः । इति अमुना प्रकारेणोक्ताम् । १६ चरणसप्ततिकरणसप्ततिलक्षणान् योगान् संयमव्यापारान् । एकचित्तस्तदेकाग्रमनाः। १७ जन्मजरामरणक्षुत्पिपासापरिभवादिलक्षणानां राशि भवमहाब्धिम् तीर्खा निस्तीर्य । १८ शिवसोख्यस्य मोक्षसुखस्य आनन्त्यमविनाशिता तया सह सायुज्यं साहित्यं । सह युग योगोऽस्येति सयुग तस्य भावः सायुज्यम् । १९ एवं पञ्चदशद्वारोक्तप्रकारेण । २० पुनः पुनः करणलक्षणाभ्यासायत्ततायोगेन । २१ खात्मप्रकृत्या सह एकीभावं नयस्व समताम् । २२ हे तालिकपदार्थज्ञ । For Private And Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिरोहणीटिप्पणीसहितः । त्वमेव दुःखं नरकस्त्वमेव त्वमेव शर्मापि शिवं त्वमेव । त्वमेव कर्माणि मनस्त्वमेव जहीह्यविद्यामवधेहिं चात्मन् ॥ २६६ ॥ निःसंगतामेहि सदा तदात्मन्नर्थेष्वशेषेष्वपि साम्यभावात् । अवेहि विद्वन् ममतैव मूलं शुचां, सुखानां समतैव चेति ॥ २६७ ॥ ३९ १२ 13 स्त्रीषु धूलिपु निजे च परे वा सम्पदि प्रसरदोपेदि चात्मन् । तत्त्वमेहि समतां ममतमुग्येन शाश्वतसुखाद्वयमेषि ॥ २६८ ॥ तमेव सेवस्व गुरुं प्रयत्नादधीष्व शास्त्राण्यपि तानि विद्वन् । तदेव तत्त्वं परिभावयात्मन् येभ्यो भवेत्साम्यसुधोपभोगः ॥ २६९ ॥ समग्रसच्छास्त्रमहार्णवेभ्यः समुद्धतः साम्यसुधारसोऽयम् । निपीयतां हे विबुधा लभेध्वमिहपि मुक्तेः सुर्खेवैर्णिकां यत् ॥ २७० ॥ शान्तैरसभावनात्मा मुनिसुन्दरसूरिभिः कृतो ग्रन्थः । । स्पृहया ध्येयः स्वपरहितोऽध्यात्मकल्पतरुरेषः ॥ २७९ ॥ इममिति मतिमानधीत्य चित्ते रमयति यो विरेंमेत्ययं भवाद्राक् । स च नियततो रमेत चस्मिन् सह भववैरिजयश्रियाँ शिवश्रीः ॥ २७२ ॥ इति श्रीशान्तरसभावनात्मस्वरूपोऽध्यात्मकल्पद्रुमो जयध्यंकः श्रीमुनिसुन्दरसूरिभि विरचितः ः समाप्तः ॥ For Private And Personal Use Only लात् । ७ १ दुःखं प्रतिकूलवेद्यं लमेवासि दुःखसाधनोपायप्रेरकत्वात् । २ निरयनाम्नी दुर्गतिस्त्वमेवासि नरकगतिनामकर्मार्जकत्वात् । ३ शर्म मुखमसि सुखसाधनोपायप्रेरकत्वात् । ४ मोक्षोऽसि सकलकर्मराहित्येन जायमानत्वात् । ५ शुभाशुभरूपाणि त्वमेवासि शुभाशुभकर्मार्जकत्वात् । ६ शुभाशुभकर्मबन्धकश्चेतोव्यापारस्त्वमेवासि मनोव्यापारक• अर्थवैपरीत्यलक्षणां । मिथ्याज्ञानं ममायं सुखदो ममायं दुःखद इत्यादिरूपां मिथ्यावासनां वा । ८ यथा सुखं भवति दुःखं च न भवति तथा सावधानो भव । ९ नवविवपरिग्रहे ममताराहित्यम् । १० प्रामुहि । ११ सुखदुःखजनकेषु पदार्थेषु । १२ स्वजने । १३ परजने वैरिणि वा । १४ राज्यादिसमृद्धौ । १५ आगच्छद्विपत्तौ । १६ इष्टानिष्टवस्तुषु ममलत्यजनशीलः | १७ शाश्वतमुखेन मोक्षसुखेन सह अद्वयमैक्यम् । १८ अत्यादरेण श्रूयताम् । १९ मनुष्यभवे स्थिता अपि । २० सौख्यस्य वर्णिकां तत्स्वरूपसूचकस्तदेकदेशस्ताम् । २१ शान्तरसभावनस्वरूपः । २२ मुक्तिकामनया । २३ पुनः पुनरनुभवति । २४ संसारान्निवर्तते । २५ अतः अस्माद्भवविरमणात् । २६ ग्रन्थान ध्ययनानुभवितरि पुंसि । २७ अत्र जयश्रियेत्यनेन ग्रन्थस्यास्य जययंकता दर्शिता । Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यात्मकल्पद्रुमाच परिशिष्ट. ( अकारादि अनुक्रमाने) अजागलकर्तरीय न्यायः--एक खाटिक एका बकरीला वधस्थानी घेऊन गेला आणि तिच्या मानेवर सुरी ठेवणार तो त्याला अचिंतित घरांत जाण्याचे कारण पडले. त्यामुळे सुरी तेथेच टाकून तो घरांत गेला. इकडे बकरीने ती सुरी लपवून ठेवण्यासाठी पायांनी जमीन खणली व त्या खळग्यांत तिने सुरी ढकलली ती त्यांत उभी पडली. तीवर पायांनी माती ढकलून बकरी बसावयास गेली तेव्हां तिची मान सुरीचे टोकावरच पडली आणि ती तत्काल मरण पावली. प्रसंगविशेषीं स्वतःची क्रिया स्वतःलाच घातक होते हे सुचविले आहे. श्लो. १८१ पहा. अजीवः--षड्द्रव्य शब्दावरील टीप पहा. अभिप्रहः-द्रव्य, क्षेत्र, काल व भाव यांच्या योगाने चार प्रकारांचा, अबतें:--जीवहिंसा, मृघावाद, अदत्तादान, मैथुन व परिग्रह हे अवताचे प्रकार, चार गतींची निबंधनकम ज्याच्या योगाने सर्व बाजूंनी एकत्र होतात त्यास परिग्रह ही संज्ञा आहे. अविरतिः-पांच इंद्रियांना स्वस्व विषयांत यथेच्छ प्रवविणे, पापमय वस्तूपासून मनाला न आवरणे, व सहा जीवनिकायांच्या हिंसेंत प्रवृत्त होणं, हे अविरतीचे बारा प्रकार, अष्टकर्माणि अथवा प्रकृतयः-( १ ) ज्ञानावरणीयकर्म [ श्रुतमतिज्ञानादि पंचविध ज्ञानाचे आवरण करणारे कर्म.] (२) अंतरायकर्म [ज्याचे योगाने जीवाला लाभादिकाची प्राप्ति होत नाही. ] -त्याचे प्रकारः----दानांतराय, लाभांतराय, भोगांतराय, उपभोगांतराय, व वीर्यातराय. (३) दर्शनावरणीयकर्म [ सामान्य अवबोधाला दर्शन ह्मणतात. त्याला For Private And Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यात्मकल्पद्रुमाचे आवृत करणारे कर्म ] त्याचे प्रकारः-चक्षुर्दर्शनावरणीय, अचक्षुर्दर्शनावरणीय (अचक्षु चक्षु शिवाय इतर चार इंद्रिये व मन ), अवधिदर्शनावरणीय (रूपिद्रव्याचे मर्यादापूर्वक ज्ञान तें अवधिदर्शन), केवल दर्शनावरणीय व पांच प्रकारांची निद्रा. (४) मोहनीयकर्म [ तत्वार्थश्रद्धेला विपरीत करणारे कर्म ] त्याचे प्रकार:--मिथ्यात्व, कषाय, नोकषाय ( कषायसाहाय्यकारी हास्यरत्यादि ) (५) नामकर्म [ज्याचे योगाने शुभाशुभगती आत्म्याला प्राप्त होतात ]. (६) गोत्रकर्म [ज्यायोगें जीव उंच नीच कुलांत जन्म घेतो]. (७) आयुःकर्म [ ज्याचा उदय झाला असतां जीव जिवंत राहतो. (८) अशाता वेदनीयकर्म [ज्याचा उदय झाला असतां जीव सुखदुःख भोगतो]. अष्टादशदोषः-अन्तराया दानलाभवीर्य भोगोएभोगगाः । हासो रत्यरती भीतिर्जुगुप्सा शोक एव च ॥ कामो मिथ्यात्वमशानं निद्रा च विरतिस्तथा । रागो द्वेषश्च नो दोषास्तेषामष्टादशाप्यमी ।। अर्थः-दानान्तराय, लाभान्तराय, वीर्यान्तराय, भोगान्तराय, उपभोगान्तराय, हास्य, रति, अरति, भीति, जुगुप्सा, शोक, काम, मिथ्यात्व, अज्ञान, निद्रा, विरति, राग, व द्वेष हे अठरा दोष जिनांच्या ठायी असत नाहीत. आगमः-(१) अंगग्रंथ-आचारांग, सुयगडांग, ठाणांग, समवायांग, भगवती, ज्ञाताधर्मकथा, उपासकदशांग, अंतगडदशांग, अनुत्तरोववाइदशांग, प्रश्नव्याकरण, विपाक. (बाराव्या दृष्टिवाद अंगाचा विच्छेद झाला आहे.) (२) उपांगग्रंथ-उव्ववाइ, रायपश्रेणी, जीवाभिगम, पनवणा, जंबुद्रीपपन्नति, चंदपन्नति, सुरपन्नति, कप्पीआ, कप्पविडंसिया, पुफिआ, पुष्फचुलीआ, वन्हिदिशा. (३) छेदग्रंथ-व्यवहारसूत्र, बृहत्कल्प, दशाश्रुतस्कंध, निशीथ, महानिशीथ, जितकल्प. (४) पयन्नाग्रंथ-चौसरण, संथारापयन्नो, तंदुलवेयालीया, चंदाविज्जा, गणिविज्जा, देविंदथुओ, वीरथुओ, गच्छाचार, ज्योतिःकरंड व आउरपञ्चखाण. (५) मूलसूत्रग्रंथ-आवश्यक, दशवैकालिक, उत्तराध्ययन, व ओष For Private And Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिशिष्ट. नियुक्ति. नंदिसूत्र व अनुयोगद्वारसूत्र. [ काव्यमाला गुच्छक ७ जैनागमस्तव पहा.] आम्रदृष्टान्तः-एका राजाला आंबा खाण्यामुळे काही भयंकर रोग झाला होता. तेव्हां वैद्याने त्याला सांगितले की ह्यापुढे आंबा खाऊ नये. एके दिवशी तो राजा वनविहारार्थ गेला असता तेथे आम्रवृक्षाच्या छायेखाली बसला. इतक्यांत वरून पक्क आम्रफलें गळून खाली पडली. ती राजाने पाहिली तेव्हां त्याच्या तोंडाला पाणी सुटलें व जवळची मंडळी निषेध करीत असतांही ती फळे खाल्ली आणि काही वेळाने तो राजा मरण पावला. विषयलालसेचा वाईट परिणाम भोगूनही पुनः प्रबल संस्कारवशात् मनुष्य विषयसुखान्ध होऊन मरणदुःखरूप गीत पडतो. श्लो.१३२ पहा. आशातनाः-ज्या क्रियेच्या योगाने धर्माचरणाला बऱ्याच बाजूंनी हानि पोहोंचते [आ समन्तात् धर्मशातनं यया सा] अशी क्रिया. धर्माचरणाला ज्यांच्या योगानें बाध येतो त्या खाली दिल्या आहेत:-तांबूल, पान, भोजन, उपानह, स्त्रीभोग, शयन, निष्ठीवन, भूत्रपुरीषोत्सर्ग, व द्यूत इत्यादि क्रिया जिनमंदिरांत सत्पुरुषाने वयं कराव्या. आस्त्रवः-ज्यांच्या योगाने आत्मा कर्मबद्ध होतो ते आस्रव. मिथ्यात्व, अविरति, प्रमाद, कषाय व योग हे मुख्यभेद व उत्तर भेद पांचइंद्रियें, चार कपाय, पांच अबतें, पंचवीस क्रिया, व तीन योग हे आहेत. आहारादिसंज्ञा--आहारभयपरिग्गहमेहुणरूवाउ होति चत्तारि । सत्ताणं सण्णाओ आसंसारं समग्गाणं ॥ अर्थ-आहार, भय, परिग्रह व मैथुन ह्या प्राण्यांच्या चार संज्ञा आहेत. [प्रवचनसारोद्धारे. प्र. र. भाग ३ पृ. ३७४.] इंद्रियनिरोधः---स्पर्शनं रसना घ्राणं चक्षुः श्रोत्रञ्चेति पञ्चेन्द्रियाणि तेषां निरोधः । सक्तः शब्दे हरिणः स्पर्श नागो रसे च वारिचरः । कृपणपतंगो रूपे भुजगो गन्धेन च विनष्टः ॥ उदक बिन्दुदृष्टान्तः-एका सिद्धाने एका अत्यंत तृषापीडित गृहस्थाला व्याकुल झालेला पाहून त्याला विचारिलें की तृषाशमनार्थ मी तुला अमृतजलरा. शिजवळ घेऊन जातो. इच्छा असल्यास सांग. तेव्हां त्याने उत्तर दिले की For Private And Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यात्मकल्पद्रुमाचे माझ्या गांवाजवळच्या विहिरीच्या काठी गवत उगवले आहे. त्याचे अग्रावर जे उदकबिंदु आहेत ते प्राशन करण्याची माझी इच्छा आहे करितां मला तेथे नेऊन पोहोचवावे. त्याप्रमाणे त्या सिद्धाने त्याला त्या स्थळी नेऊन ठेवला परंतु ते तृणाग्रलग्न बिंदु तो मूर्ख शिरोमणि तेथे येऊन पोहोचण्याचे पूर्वीच गळून पडले होते. हाती आलेले निधान टाकून देऊन अनिश्चित व अत्यल्प लाभाकडे धांव मारणारा प्राणी मूर्खशिरोमणीशिवाय दुसऱ्या कोणत्या पदवीस पात्र आहे ? श्लो. १३२ पहा. उपधि--पत्तं पत्ताबंधो पायछवणं च पायकेसरिया । पडलाइ रयत्ताणं च गोच्छओ पायनिज्जोगो ॥ तिन्नेव य पच्छागा रयहरणं चेव होइ मुहपत्ती । एसो दुवालसविहो उवही, जिनकप्पियाणं तु ॥ एए चेव दुवालस मत्तग अइरेग चोलपट्टो उ । एसो चउदसरूवो उवही पुण थेरकप्पस्स ॥ [प्रवचनसारोद्धारे । प्रकरण रत्नाकर भाग ३ पृ. १३३ ] अर्थः-पात्र, पात्रबंध, पात्रस्थापनक, पात्रकेसरिका, पटल, रजस्त्राण, गोच्छक, प्रच्छादकत्रय, रजोहरण, व मुखवस्त्रिका हे द्वादश उपधि जिनकल्पी जैनसाधूपाशी असतात. हे बारा व एक मात्रकापेक्षा किंचित अधिक भिक्षाद्रव्य व चोलपट असे चवदा स्थविरकल्प साधूजवळ असतात. उरभ्रदृष्टान्त-एका गृहस्थाने एक बोकड पाळला होता. पाहुणचाराचे वेळी त्याचा उपयोग व्हावा या हेतूने त्याच्या खाण्यापिण्याची व्यवस्था उत्तम ठेविली होती. आपल्या धन्याचा मनोगत हेतु त्याला न कळल्यामुळे तो बोकड खाण्यापिण्याचे सुखांत मग्न झाला होता. याशिवाय दुसरा कोणताही विचार त्याचे डोक्यांत येत नव्हता. एके दिवशी त्या गृहस्थाचे घरी पाहुणा आला. त्याचे उपयोगासाठी जेव्हां त्या बोकडाचे गळ्यावर सुरी आली तेव्हां तो मोख्याने ओरडूं लागला. पण अंतकाली या ओरडण्याचा काय उपयोग? यावज्जीव विषयसेवन करून त्यांच्या दारुण विपाकाचा प्रसंग आल्यावर रडून उपयोग काय ? श्लो. १३२ पहा. करटोत्करट कथाः---करट व उत्करट नांवाचे दोन महातपस्वी होते. ते एका नगराच्या कोटासभोवती असलेल्या खंदकांत येऊन राहिले. वर्षाऋतूंत For Private And Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिशिष्ट. ४५ खंदकांत पाणी भरून त्यांत तपस्वी बुडून किंवा वाहून जाऊन मरूं नयेत ह्मणून देवाने तेथें वृष्टि केली नाही, इतर ठिकाणी वृष्टि झाली. अनावृष्टि होण्याला कारण साधु आहेत हे लोकांस समजल्यावर त्यांनी साधूंस खरपूस मार देऊन काढून लावले. तेव्हां तपस्वी ह्मणाले की या नगरीवर मुसळधार वृष्टि होवो. तदुक्तीप्रमाणे अतिवृष्टि झाल्यामुळे नगरांतील बरेच लोक मेले. या पापामुळे ते तपस्वी नरकांत पडले. श्लो. २५१ पहा. करणसप्ततिः-पिंडविसोही समिई भावण पडिमा य इंद्रियनिरोहो । पडिलेहण गुत्तीओ अभिग्गह चेव करणं तु ॥ अर्थ:-चतुर्विध पिंडविशुद्धि ( दोषरहित आहार, उपाश्रय, वस्त्र व पात्र) पांच समिति, द्वादशभावना, द्वादशप्रतिमा, पञ्चविध इंद्रियनिरोध, पंचवीस प्रतिलेखना, गुप्तित्रय, व चतुर्विध अभिग्रह. कषायः--कोहो माणो माया लोभो चउरो हवंति हु कसाया । इति प्रवचनसारोद्धारे । प्र. र. भाग ३ पृ. १६८. अर्थः-क्रोध मान माया व लोभ हे चार कषाय । काकिणीदृष्टान्तः----एक गृहस्थ द्रव्यार्जनासाठी परदेशी गेला होता. तेथे कांही उद्योगधंदा करून त्याने काही द्रव्य मिळविलें होतें तें घेऊन घराकडे परत येतांना वाटेत खर्च करण्यासाठी त्यांतील एका रुपयाचे पैसे करून घेतले होते. वाट चालून थकल्यामुळे एके ठिकाणी विश्रांति घेण्याकरितां तो थांबला. श्रमपरिहार झाल्यावर पुनः वाट चार लागला आणि काही वेळाने दुस-या मुक्कामावर येऊन पोहोचला. तेथे त्याला आढळून आले की आपला एक पैसा कमी आहे. तेव्हां द्रव्याची पिशवी तेथे एके ठिकाणी लपवून ठेवून तो पैशाचा शोध लावण्यासाठी मागे परतला. पहिल्या मुक्कामी येऊन पोहोचल्यावर त्याला तेथें पैसा आढळला नाही तेव्हां निराश होऊन मागे परतला आणि पुनः दुसऱ्या मुक्कामी येऊन पोहोचला. तेथें पिशवीही त्याला मिळाली नाही. क्षणिक सुखाच्या मागे लागून सर्वस्वही बुडविले व तो उभयतोभ्रष्ट या निंद्य संज्ञस पात्र झाला. श्लो. १३२ पहा. For Private And Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यात्मकल्पद्रुमाचे करीत आहारक कार्मणकाययोग असतां जें श रीर धारण क___ गमन रतो तें) काययोग मिश्रकाययोग (जीव परभवीं चौदपूर्वधर साधु आहारक काययोग स्वर्गवासी देवता वैक्रिय वैक्रिय काययोग मिश्रकाययोग काययोग मिश्रकाययोग औदारिक . औदारिक मनुष्य व तिर्यञ्च गतिः-पंच गईओ नारय तिरिय नर सुर सिद्धनामाओ । इति प्रवचन सारोद्धारे । प्र. र. भाग ३ पृ. ३९४. अर्थः-नारक तिर्यक् नर सुर व सिद्ध या पांच गति । गारव-गारव हे गौरव शब्दाचें प्राकृत रूप आहे. गारव ह्याचा अर्थ लोलुपता अथवा अभिमान असा होतो. गारवाचे तीन प्रकार आहेत-- ऋद्धिगारव, रसगारव, व शाता (सुख ) गारव. गुप्तित्रयं-मनोगुप्ति, वचनगुप्ति व कायगुप्ति. गुरु-- महाव्रतधरा धीरा भैक्ष्यमात्रोपजीविनः । सामायिकस्था धर्मोपदेशका गुरवो मताः ॥ For Private And Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra परिशिष्ट अर्थ:- महाव्रतधर, धैर्ययुक्त, भिक्षाजीवी, चरणसप्तति व करणसमति यांनी युक्त व धर्मोपदेश करणारा तो गुरु. सर्ववरत ( साधुचरित्र ) [ चरण व करण यांमध्यें भेद - जें नित्य केलें पाहिजे तें चरण व प्रयोजन पडल्यास करणें, प्रयोजन नसतां न करणें तें करण. नित्यक्रिया व नैमित्तिकक्रिया. ] चरणसप्तति----वय समणधम्म संजम वेयावच्चं च बंभगुत्तीओ । सामायिकचारित्रछेदोपस्थापनिकचारित्र - परिहारविशुद्धिचारित्र नाणाइतियं तव कोहनिग्गहाइहं चरणमेयं ॥ [ पांच महाव्रतें, दशविध श्रमणधर्म, सप्तदशविधसंयम, दशविध वैयावृत्त्य, नवविध ब्रह्मागुप्ति, ज्ञानदर्शनचारित्रत्रयी, द्वादशविध तप, चतुर्विध कषायनिग्रह ] चारित्र. सूक्ष्म संपरायचारित्र यथाख्यातचारित्र पांच अणुव्रतें १ स्थूलप्राणानिपातविरमणव्रत. www.kobatirth.org २ स्थूल मृषावादविरमणव्रत. ३ स्थूल अदत्तादानविरमणव्रत. ४ स्थूल मैथुन विरमणव्रत. ५ स्थूल परिग्रह परिमाणव्रत. Acharya Shri Kailassagarsuri Gyanmandir तीन गुणवतें १ दिशापरिमाणव्रत. २ देशावका शिकवत. ३ अनर्थदंड विरमणव्रत. ४७ For Private And Personal Use Only देशविरति ( गृहस्थधर्म ) चार शिक्षावतें १ सामायिकत्रत २ पोषवत ३ भोगोपभोग परिमाणत्रत ४ अतिथिसंवि भागवत. हिंसा मृषा अदत्तधन मैथुन परिग्रह साज । किंचित त्यागी अणुव्रती सवित्यागी मुनिराज ॥ ५४ ॥ समयसारनाटक, प्र. र. भाग २ पृ. ५६४ Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यात्मकल्पद्रुमा चौतीस अतिशयःतेषां च देहोऽद्भुतरूपगन्धो निरामयः स्वेदमलोज्झितश्च । श्वासोऽब्जगन्धो रुधिरामिषं तु गोक्षीरधाराधवलं ह्यविस्रम् ।। आहारनीहारविधिस्त्वदृश्यश्चत्वार एतेऽतिशयाः सहोत्थाः । क्षेत्रे स्थितिर्योजनमात्रकेऽपि नृदेवतियग्जनकोटिकोटेः ॥ वाणी नृतिर्यक्सुरलोकभाषासंवादिनी योजनगामिनी च ॥ भामण्डलं चारु च मौलिपृष्ठे विडम्बिताहपंतिमण्डलश्रीः । साग्रे च गयूतिशतद्वये रुजावरेतयो मार्यतिवृष्टयवृष्टयः ।। दुर्भिक्षमन्यस्वकचक्रतो भयं स्यान्नैत एकादश कर्मघातजाः ॥ खे धर्मचक्रं चमराः सपादपीठं मृगेन्द्रासनमुज्ज्वलञ्च । छत्रत्रयं रत्नमयध्वजोऽङ्गिन्यासे च चामीकरपङ्कजानि ॥ वप्रत्रयं चारु चतुर्मुखाङ्गताश्चैत्यद्रुमोऽधोवदनाश्च कण्टकाः । द्रुमानतिर्दुन्दुभिनाद उच्चकैवांतोऽनुकूल: शकुनाः प्रदक्षिणाः ॥ गन्धाम्बुवर्षे बहुवर्णपुष्पवृष्टिः कचश्मश्रुनखाप्रवृद्धिः । चतुर्विधामय॑निकायकोटिर्जघन्यभावादपि पार्श्वदेशे ॥ ऋतूनामिन्द्रियार्थानामनुकूलत्वमित्यमी । एकोनविंशतिःव्याश्चतुस्त्रिंशच मीलिताः ॥ इति अभिधानचिन्तामणौ. ज्ञानपंचकः-(१) मतिज्ञान व (२) श्रुतज्ञान [ वाणीतर्कग्रहणरूप] (३) अवधिज्ञान-- [इंद्रियांशिवाय आत्म्याला रूपि विषयक साक्षात् अर्थग्रहण ज्याचे योगाने होतें तें (४) मनःपर्ययज्ञान- [मनांत चिंतिलेल्या अर्थाचें साक्षात् ग्रहण ज्याचेयोगें होतें तें] (५) केवलज्ञान-लोकालोकांतील सकल पदार्थांच्या स्वरूपाचे भासन ज्या योगें होतें तें] जीवः---जीवच्छक इग वि ति चउ पंचिंदिय आणिंदियसरूवं । इति प्रवचनसारोद्धारे । प्र. र. भाग ३ पृ. ३९४ अर्थः- एकेंद्रिय, द्वींद्रिय, बींद्रिय, चतुरिंद्रिय, पंचेंद्रिय व शरीरोंद्रिय रहित सिद्धरूप जीव. पृथ्वीकाय, अप्काय, व वनस्पतिकाय हे स्थावराचे प्रकार, तेजाकाय, वायुकाय, द्वींद्रियादि पंचेंद्रियान्त हे त्रसाचे प्रकार. For Private And Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ For Private And Personal Use Only सिद्धरूप ( निरिंद्रिय व शरीर रहित ) एकेंद्रिय तेजस्काय वायुकाय जीव नारक ( पंचेंद्रिययुक्त ) रत्नप्रभादि सात नरकांतील जीव स्थावर पृथिवीकाय अपकाय ह्रींद्रिय [ स्पर्श व रसना यांनी युक्त कृमि संसारी तिर्यक् ( एकेंद्रिय स्पर्शेद्रिययुक्त ) त्रस वनस्पतिकाय देव मनुष्य ( पंचेंद्रिययुक्त ) ( पंचेंद्रिययुक्त ) व्यंतर असुरादि किंनरादि त्रींद्रिय 1 स्पर्श रसना व घ्राण यांनीं माकोडा युक्त भावन भोगभूमिभव कर्मभूमिभव आर्य म्लेच्छ चतुरंद्रिय I स्पर्श रसना घ्राण व चक्षु यांनी युक्त माशी, डांस ज्योतिष्क सूर्यचन्द्रादि कल्प संभूत वैमानिक कल्पातीत पंचेंद्रिय (जलचर स्थलचर व खचर) स्पर्श रसना घ्राण चक्षु व कर्ण यांनी युक्त मत्स्य पशुपक्षी परिशिष्ट. ४९ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यात्मकल्पद्रुमा संसारी जीवाच्या पर्याप्ति शक्ति स्थावरपाप्ति त्रसपर्याप्ति आहार पर्याप्ति शरीर प. इंद्रिय श्वासोच्छ्रास द्वींद्रिय, त्रींद्रिय व प. प. चतुरंद्रियपर्याप्ति पंचेंद्रियपर्याप्ति आहार शरीर इंद्रिय श्वासोच्छास भाषा आहार शरीर इंद्रिय श्वासोच्छास भाषा मन तपः-- अणसणमूणोदरिया वित्तीसंखेवणं रसञ्चाओ। कायकिलेसो संलीणया य बन्झो तवो होई ॥ पायच्छित्तं विणओ वेयावच्चं तहेव सज्झाओ। झाणं उस्सगो विय अभितरओ तवो होई ॥ इति प्रवचनसारोद्धारे । प्र. र. भाग ३ पृ. ६३।६४ अर्थः-अनशन, ऊनोदरता, वृत्तिसंक्षेप, रसत्याग, कायक्लेश व संलीनता [ इंद्रियसंयम, कषायसंयम, योगसंयम, विविक्तासन ] हे बाह्यतपाचे प्रकार, प्रायश्चित्त, विनय, वैय्यावृत्त्य [पादसंवाहनादिना गुर्वादिसेवा] स्वाध्याय, ध्यान, कायोत्सर्ग हे आभ्यंतर तपाचे प्रकार, स्वाध्यायतप--वाचना पृच्छना परिवर्तना अनुप्रेक्षा व धर्मकथा. ध्यानतप-धर्म्यध्यान व शुक्लध्यान. कायोत्सर्गतप---ज्यांत सर्व उपाधींचा त्याग करावा लागतो. त्रियोगी:--मनोयोग, वाग्योग, व काययोग यांस त्रियोगी अशी पारिभाषिक संज्ञा आहे. दशदृष्टान्तः-दुर्लभ नरदेहाची प्राप्ति झाली असतां धर्मसञ्चय करण्याची संधी व्यर्थ जाऊ दिली तर ती पुनः मिळणे अशक्य आहे हे दहा दृष्टान्त देऊन स्पष्ट केले आहे. या दहा दृष्टान्तांच्या कथा नरवर्मचरित काव्यांत श्लोक १७०-२९१ यांत सविस्तर सांगितल्या आहेत. (१) चोलकदृष्टांत अथवा परिपाटी भोजनदृष्टांत. श्लो. १७०-१९१ (२) पाशकदृष्टांत. श्लो. For Private And Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org परिशिष्ट. ५१ १९२ - १९८ ( ३ ) सर्पपमिश्रत धान्यराशिदृष्टांत लो. १९९-२०० ( ४ ) द्यूतजेया सभा श्लो. २०१ - २०८ ( ५ ) रत्न व वणिक् पुत्र यांचा दृष्टांत श्लो. २०९ - २१४ ( ६ ) स्वमकथा दृष्टांत श्लो. २१५ - २२७ (७) राधावेध दृष्टांत श्लो. २२८-२७७ ( ८ ) चर्मदृष्टांत अथवा पाण्यावर जमलेल्या शेवाळाचा दृष्टांत श्लो. २७८ - २८२ ( ९ ) युगसभिला ( जूं व शिवळ ) दृष्टांत लो. २८३ - २८८ (१०) स्तंभचूर्णफूत्करण अथवा परमाणुदृष्टांत श्लो. २८९ - २९१. त्यांपैकीं कार्पटिक चोल्लककथा अशी आहे: - एका दरिद्र ब्राह्मणाचा व एका राजपुत्राचा दैववशात् स्नेहसंबंध झाला होता. त्यावेळीं राजपुत्रानें वचन दिलें होतें कीं मी राजा झाल्यावर तू मागशील तें मी तुला देईन. तो राजपुत्र जेव्हां राजा झाला तेव्हां तो ब्राह्मण त्याकडे गेला आणि त्यानें राजापाशीं असा वर मागितला कीं तुझ्या राज्यांत प्रत्येक घरीं पाळीपाळीनें मला भोजन मिळावें. राजानें दुसरा कांहीं वर माग असा आग्रह केला असतां ही मला हाच वर पाहिजे असें ब्राह्मणानें सांगितलें. तेव्हां राजानें आपल्या राजवाड्यांत भोजनास येण्याचे आमंत्रण दिले. त्याप्रमाणें पहिल्या दिवशीं उत्तमोत्तम पदार्थ सेवन करण्यास मिळाले. दुसऱ्या दिवशीं प्रधानाचे घरीं भोजन करण्याची पाळी आली. तेव्हां तेथेही भोजनाचा बेत उत्तमच होता परंतु तो प्रधानाच्या योग्यतेनुरूप होता. पुढे जसा जसा कमी ऐश्वर्याच्या लोकांच्या घरी भोजनाचा प्रसंग येऊं लागला तशी तशी त्या ब्राह्मणाला राजवाड्यांतील भोजनाची अधिकाधिक आठवण होऊं लागली आणि राजवाड्यांतील भोजनाची पाळी पुनः जलदी येईल तर बरे होईल असें मनांत चिंतूं लागला. परंतु राजमंदिरांतील भोजनाची पाळी पुनः आलीच नाहीं. गेली संधी पुनः मिळत नाहीं हेंच खरें ! लो. २२७ पहा. (१) द्रव्य चेतन व अकारण अचेतन व कारण I अजीव धर्मास्तिकायादिपांच 1 जीव अमूर्त Acharya Shri Kailassagarsuri Gyanmandir (२) द्रव्य जीव धर्मास्तिकायादि चार For Private And Personal Use Only पुद्गलास्तिकाय Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५२ अध्यात्मकल्पद्रुमाचे धर्मरत्नत्रयीः-यथावस्थित वस्तूचा जें यथार्थ बोध करतें तें ज्ञान. ज्ञानावरणीय कर्माचा क्षय व क्षयोपशम झाल्यामुळे उत्पन्न झालेला बोध त्याला हेतु जे द्वादशांग, द्वादश उपांग व उत्तराध्ययनादि प्रकीर्णक त्या सर्वांना ज्ञान ही संज्ञा आहे. जीव अजीव पुण्य पाप आस्रव संवर निर्जरा बंध व मोक्ष या नव तत्वांच्या वरूपावर श्रद्धा, जसे की ही तत्वें सत्य आहेत, मिथ्या नाहीत, तें दर्शन. सर्वपापव्यापारापासून ज्ञानश्रद्धानपूर्वक निवृत्त होणे त्यास चारित्र ह्मणतात. ज्ञानमर्थपरिबोधलक्षणं दर्शनं जिनमताभिरोचनम् । पापकार्यविरतिस्वभावकं कीर्तितं चरितमात्मवेदिभिः ॥ ५० ॥ संगतं त्रयमिदं प्रजायते कृत्स्नकर्मविनिवृत्तिकारणम् । पङ्गुलोचनविहीनवद्भवेदेककं न पुनरर्थसाधकम् ॥ ५१ ॥ इति चन्द्रप्रभचरितकाव्ये अष्टादशसर्गे तत्वस्यावगतिर्ज्ञानं श्रद्धानं तस्य दर्शनम् । पापारम्भनिवृत्तिस्तु चारित्रं वर्ण्यते जिनैः ॥ १६२ ।। ज्वालाकलापवद्वते॒रूमेरण्डबीजवत् । ततः स्वभावतो याति जीवः प्रक्षीणबन्धनः ॥ १६३ ॥ इति धर्मशर्माभ्युदयकाव्ये एकविंशे सर्गे ध्यान अशुभ शुभ आर्तध्यान रौद्रध्यान धर्म्यध्यान शुक्लथ्यान आर्तध्यान–इष्टवस्तूच्या वियोगाने, अनिष्टवस्तूच्या संयोगाने किंवा इतरप्रकारांनी मनांत उद्भवणारी दुःखचिंता. रौद्रध्यान-स्वतः जीवहिंसा करून किंवा ती करितांना दुसऱ्यास पाहून, कपटभाषणाने दुसऱ्यास फसवून मनांत हर्ष मानणे. धर्म्यध्यान--शुद्धधर्माचे एकाग्रतेनें चिंतन करणे. याच्या मैत्री, प्रमोद, कारुण्य, व माध्यस्थ्य ह्या चार भावना. शुक्लध्यान--निर्मल आत्म्याच्या स्वरूपाचे तन्मयत्वें ध्यान करणे. For Private And Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिशिष्ट. नवकल्पः-हिवाळ्यांत व उन्हाळ्यांत एका महिन्याहून जास्त दिवस व पावसाळ्यांत चार महिन्यांपेक्षा अधिक दिवस एके ठिकाणी जैन साधूंना रहातां येत नाही, ह्मणून आठ महिन्यांचे आठ कल्प व एक चतुर्मासक कल्प मिळून नव कल्प करून विहार करीत असावे लागते. निर्जराः-दुर्जरं निर्जरत्यात्मा यया कर्म शुभाशुभम् । निर्जरा सा द्विधा ज्ञेया सकामाकामभेदतः ॥ १२२ ॥ सा सकामा स्मृता जैनैर्या व्रतोपक्रमैः कृता। अकामा स्वविपाकेन यथा श्वभ्रनिवासिनाम् ॥ १२३ ॥ सागारमनगारं च जैनरुक्तं व्रतं द्विधा । अणुव्रतादिभेदेन, तयोः सागारमुच्यते ॥ १२४ ॥ अणुव्रतानि पञ्च स्युस्त्रिप्रकार गुणवतम् । शिक्षाव्रतानि चत्वारि सागाराणां जिनागमे ॥ १२५ ।। हिंसानृतवचःस्तेयस्त्रीमैथुनपरिग्रहात् । देशतो विरतिज्ञेया पञ्चधाणुव्रतस्थितिः ॥ १४२ ॥ दिग्देशानर्थदण्डेभ्यो यत्रिधा विनिवर्तनम् । पोतायते भवाम्भोधौ त्रिविधं तद्रुणवतम् ॥ १४३ ॥ सामायिकमथाद्यं स्याच्छिक्षाव्रतमगारिणाम् । आतरौद्रे परित्यज्य त्रिकालं जिनवन्दनात् ॥ १४९ ॥ निवृत्तिभुक्तभोगानां या स्यात्पर्वचतुष्टये । पोषधाख्यं द्वितीयं तच्छिक्षाव्रतमीरितम् ॥ १५० ॥ भोगोपभोगसंख्यानं क्रियते यदलोलुपैः । तृतीयं तत्तदाख्यं स्याहुःखदावानलोदकम् ॥ १५१ ॥ गृहागताय यत्काले शुद्धं दानं यतात्मने । अन्ते सल्लेखना वान्यत्तच्चतुर्थ प्रकीर्त्यते ॥ १५२ ॥ व्रतानि द्वादशैतानि सम्यग्दृष्टिर्बिभर्ति यः । जानुदन्नीकृतागाधभवाम्भोधिः स जायते ॥ १५३ ॥ अनगारं व्रतं द्वेधा बाह्याभ्यन्तरभेदतः । पोढा बाह्यं जिनैः प्रोक्तं तावत्संख्यानमान्तरम् ॥ १५४ ॥ For Private And Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५४ अध्यात्मकल्पद्रुमाचे वृत्तिसंख्यानमौदर्यमुपवासो रसोज्झनम् । रहःस्थितितनुक्लेशौ षोढा बाह्यमिति व्रतम् ॥ १५५ ॥ स्वाध्यायो विनयो ध्यानं व्युत्सगों व्यावृतिस्तथा । प्रायश्चित्तमिति प्रोक्तं तपः षड्विधमान्तरम् ॥ १५६ ॥ यास्तिस्रो गुप्तयः पञ्च ख्याताः समितयोऽपि ताः । जननात् पालनात् पोषादष्टौ तन्मातरः स्मृताः ॥ १५७ ॥ [इति धर्मशर्माभ्युदयकाव्ये एकविंशे सगें ] For Private And Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ निर्जरा Shri Mahavir Jain Aradhana Kendra सकामा अकामा व्रतोपक्रमैः कृता (श्वभ्रनिवासिनां) खविपाकेन जाता सागारव्रतानि अनगारव्रतं तपः For Private And Personal Use Only अणुव्रतानि गुणव्रतानि शिक्षाव्रतानि परिशिष्ट. www.kobatirth.org बाह्य आभ्यन्तरं अहिंसा सत्यं अस्तेयं ब्रह्मचर्य अपरिग्रहः सामायिक पोषधं भोगोपभोग- - संख्यानं अतिथिसंवि. - भागवतं प्रायश्चित्तं विनयः वैयावत्यं खाध्यायः ध्यानं कायोत्सर्ग - दिशापरिमाणव्रतं देशावकाशिकवतं अनर्थदण्डविरमणव्रतं अनशनं ऊनोदरता वृत्तिसंक्षेपः रसत्यागः कायक्लेशः संलीनता Acharya Shri Kailassagarsuri Gyanmandir Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५६ अध्यात्मकल्पद्रुमाचें पतंगादिकांचा प्रमादः - पतंग दृष्टिविषयानें अंध होऊन दीपशिखेवर झडप घालून स्वतःचा नाश करून घेतो. भ्रमर घ्राणेन्द्रियाच्या विषयाला लुब्ध होऊन कमलांत बद्ध होतो. हरिण शब्दविषयाच्या मोहानें व्याधाचे जाळ्यांत सांपडतो. रसनेन्द्रिय विषय लोलुप पक्षी जालबद्ध होऊन मृत्युमुखीं पडतात. कर्णेन्द्रियाच्या विषयाच्या योगानें मोहित झालेल्या सर्पाला गारुडी पकड़तात. रसनेन्द्रियाच्या विषयाच्या सेवनानें मत्स्य गळास अडकून प्राणास मुकतात. स्पर्शेन्द्रियाच्या विषयाचे लालसेनें हस्ती हस्तिनीच्याद्वारे बद्ध होऊन परतंत्र होतो. व्याम रसनेन्द्रियाच्या विषयाच्या प्रबल पाशांत सांपडून मृतिन्धादि दुःख अनुभवतो. श्लोक १३३ पहा. Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ परिग्रह. Shri Mahavir Jain Aradhana Kendra वाह्यपरिग्रह अथवा द्रव्यपरिग्रह आभ्यंतरपरिग्रह रूप्य सुवर्ण द्विपद (दासदासी) मिथ्यात्व नोकषाय अथवा कषाय साहाय्यकारी For Private And Personal Use Only वास्तुक (हवेली, वाडा) कुप्य (तांब्या पितळेची भांडी) चतुष्पद ( गाय, हाँस, घोडा,) हास्य रति अरति भय शोक जुगुप्सा . स्त्रीवेद-- पुरुषवेद नपुंसकवेद परिशिष्ट. www.kobatirth.org कषाय क्रोध मान माया लोभ Acharya Shri Kailassagarsuri Gyanmandir Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५८ अध्यात्मकल्पद्रुमाचे परीषहः-खुहा पिवासा सीउण्हं दसाचेलारइथिओ । चरिया निसीहिआ सेजा अकोस वह जायणा ॥ अलाभ रोग तणफास मलसक्कारपरीसहा । पन्ना अन्नाण सम्मत्तं ईइ बावीस परीसहा ।। प्रवचनसारोद्धारे पृ. २६५ अर्थः-क्षुधा, पिपासा, शीत, उष्ण, दंश, अचेल, अरति, स्त्री, चर्या, निषद्या, शय्या, आक्रोश, वध, याचना, अलाभ, रोग, तृणस्पर्श, मल, संस्कार, प्रज्ञा, अज्ञान, सम्यक्त्व ( अथवा दर्शनपरीषह ). जैनतत्वादर्श पृ. २३६---- २३९ स्पष्टीकरणार्थ पहा. पल्योपम काल:-एक योजन रुंद व एक योजन खोल असा वाटोळा खळगा करून मनुष्याच्या केसापेक्षां पांचशे पट सूक्ष्म अशा केशांच्या अणुरेणुसारख्या बारीक तुकड्यांनी तो असा ठासून ठासून भरून काढावा की ज्यावरून चक्रवतींची सेनाही चालून गेली असतां ज्यांतील एक परमाणु देखील दबणार नाही. या ठासून भरलेल्या तुकड्यांपैकी एकेक तुकडा शंभर शंभर वर्षांनी काढून तो खळगा रिक्त होण्यास लागणारा जो वेळ त्यास पल्योपमकाल ही संज्ञा आहे. अशा पल्योपम कालाच्या कोटिकोटि व्यतीत झाल्या असतां त्यास सागरोपमकाल ह्मणतात. दहा कोटिकोटि सागरोपमकाल व्यतीत झाला असतां एक उत्सर्पिणीकाल व तितकाच काळ लोटून गेला असतां एक अवसर्पिणीकाल होतो. उत्सर्पिणी व अवसर्पिणी मिळून एक कालचक्र ह्मणजे वीस कोटिकोटि सागरोपमकाल. पंचवीस क्रिया:-कायिकी क्रिया, आधिकरणिकी क्रिया, प्राद्वेषिकी क्रिया, परितापनिकी क्रिया, प्राणातिपातिकी क्रिया, आरंभिकी क्रिया, पारिग्राहिकी क्रिया, मायाप्रत्ययिकी क्रिया, मिथ्यादर्शनप्रत्ययिकी क्रिया, इ० इ० [जैनतत्वादर्श पृ. २३२-२३३ पहा ] प्रतिमाः-जेव्हां संयमचारित्राचा अंश जागृत होऊन व भोगाच्या अरुचीचा परिणाम होऊन कोणत्या तरी प्रतिशेचा उदय होतो तेव्हां त्याला प्रतिमा ह्मणतात. प्रतिमांची नांवें खाली दिल्याप्रमाणे आहेत:-- __ १ दर्शनप्रतिमा-आठ मूलगुणांचा संग्रह करून व व्यसनक्रिया वर्जून सम्यग्दर्शनगुणास निर्मल करणे. (एक मासाची) For Private And Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिशिष्ट. ५९ २ व्रतप्रतिमा - पांच अणुव्रतें, तीन गुणवतें, व चार शिक्षात्रतें यांचे पालन. ( दोन मासांची ) ३ सामायिक प्रतिमा -- वचनाचे दहा दोष, कायेचे बारादोष, मनाचे दहा दोष टाळून ममता त्यागून समता ठेवणें. ( तीन मासांची ) ४ पोषधप्रतिमा - पूर्वोक्त सामायिकदत चार प्रहर किंवा आठ प्रहरपर्यंत राणें. (चार मासांची ) ५ सचित्त भोजन परिहारप्रतिमा - ( पांच मासांची ) ६ दिनब्रह्मचर्यप्रतिमा - नवविध गुप्तिसहित ब्रह्मचर्यपालन ( सहा मासांची ) ७ अहोरात्र ब्रह्मचर्यप्रतिमा . - ( सात मासांची ) ८ निरारंभप्रतिमा - पापाचा आरंभ न करतां विवेकानें क्रिया करीत असणें. ( सात अहोरात्र ) ९ परिग्रहप्रतिमा - ( सात अहोरात्र ) १० पापोपदेशत्यागप्रतिमा . - ( सात अहोरात्र ) ११ उचितग्राहिप्रतिमा. घर दार सोडून मठांत साधूप्रमाणे राहणे. ( एक अहोरात्र ) १२ ( एक रात्रि) मुहपत्ती पडिलेहण सांगितलें आहे. [प्र. र. भाग २ पृ. ५५९ -- ५६० समयसारनाटक ] प्रतिलेखनाः --- प्रतिक्रमणसूत्र पृ. ३७५ - ३७६ यांत मुखानंतक पडिलेहण अथवा मुहपत्ती पडिलेहण कसें करावें याची माहिती आहे. करीत असतां कोणकोणत्या गोष्टींचें चिंतन करावें हें खालीं १ सूत्र व अर्थ यांचें तत्व उत्तम प्रकारें हृदयांत धारण करतों. २ सम्यक्त्व मोहनीय ३ मिश्रमोहनीय ४ व मिथ्यात्वमोहनीय यांचा त्याग करतो. ५ कामराग ६ स्नेहराग व ७ दृष्टिराग यांना सोडतों. ८ देवतत्व ९ गुरुतत्व व १० धर्मतत्व यांचा आदर करतों. ११ कुदेव १२ कुगुरु व १३ कुधर्म यांचा त्याग करतों. १४ ज्ञान १५ दर्शन १६ चारित्र यांचा आदर करतो. १७ ज्ञान १८ दर्शन १९ चारित्र विराधनेचा त्याग करतों. २० मनोगुप्ति २१ बचनगुप्ति व २२ काय गुप्ति यांचा आदर करतों. २३ मनोदंड २४ वाग्दंड व २५ कायदंड यांना सोडतो. याच प्रमाणे पंचवीस शरीरप्रतिलेखना आहेत. प्रमादः - प्रमादाचे प्रकार आठ आहेत:- अज्ञान, संशय, विपर्यय, राग, द्वेष, स्मृतिभ्रंश, योगदुः प्रणिधान व धर्मानादर. For Private And Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ၆ ဝ अध्यात्मकल्पद्रुमाचें श्री प्रसन्नचन्द्रराजर्षिकथाः --- प्रसन्नचन्द्र नांवाचा एक राजर्षि होता. महावीरस्वामीचा उपदेश श्रवण करून तो संसारविरक्त होता झाला. पुत्रास गादीवर स्थापन करून आपण पूर्ण साधु बनला. एके समयीं दोन गृहस्थ त्याजकडे आले त्यांपैकी एकजण, साधु होऊन जन्मसार्थक्य केल्याबद्दल राजर्षीची प्रशंसा करूं लागला. तेव्हां दुसरा ह्मणाला, बालकाला गादीवर बसवून आपण साधु बनला आणि त्यामुळे प्रजेला आणि बालराजाला आपत्तींत ढकलले. कारण- परचक्र आले आहे. हा वृत्तान्त ऐकून राजर्षीचे चित्त पुत्राकडे लागलें. मनांतल्या मनांत तो शत्रूंशी लढू लागला. शेवटीं निःशस्त्र झालों असें मनांत भावून आपल्या माथ्यावरील मुकुट शत्रूस फेंकून मारण्याच्या इराद्यानें त्यानें मस्तकाकडे हात नेला तों लुंचित मुंडाला स्पर्श झाला. त्या बरोबर शुद्धीवर येऊन व पश्चात्ताप पावून ह्मणाला अहह म्यां हें काय केलें ! आः किं चक्रे मया घिग् धिग् विराद्धं प्रथमं व्रतं । शुद्धमानाशयो भूयः स्वं निन्दत्यतिचारिणम् । मनोद्धानि कर्माणि मनसैव क्षिपस्तदा || श्लोक २३५ पहा. Acharya Shri Kailassagarsuri Gyanmandir पापः - अशुभप्रवृत्त्यात्मकं आयतिदुःखदायि कर्म पापं । पिंडविशुद्धि: --- दोषरहित आहार, उपाश्रय, वस्त्र व पात्र यांचा - स्वीकार करणे. पुद्गलः --- "सप्ततत्वानि" या टीपेखालीं दिलेले श्लोक ९० - ९२ पहा. पुण्यः -- शुभप्रवृत्त्यात्मकं आयति सुखदायि कर्म पुण्यम् । पोषधोपवासव्रतः - चार किंवा आठ प्रहर समता ठेवून आहार, शरीरसंस्कार, मैथुन व सावद्यव्यापार यांचा त्याग करून स्वाध्याय ध्यानांत प्रवृत्त राहणें व जीवाला ज्ञानध्यानाच्या योगानें पुष्ट करणें तें पोषधत्रत. ब्रह्मचर्यगुप्तिः -- सहि कद्द निसिज्झिदिय कुडुंतर पुण्यकीलियपणीए । अमायाहार विभूषणाय नव बंभगुत्तीओ ॥ प्रवचनसारोद्धारे । प्र. र. भाग ३ पृ. १६६ इति अर्थ :--- वसति, कथा, निषद्या (आसन), इंद्रिय, कुड्यांतर, पूर्वक्रीडित, पौष्टिक भोजन (प्रणीत ), अतिमात्राहार, विभूषण या सर्व वस्तूंच्या परित्यागानें ब्रह्मचर्य पाळतां येतें. For Private And Personal Use Only बाहुबलिकथा: - बाहुबली हा भरतचक्रवर्तीचा पुत्र. यानें फार तपस्या केली होती. परंतु मानत्याग न केल्यामुळे त्याला तपश्चर्येचें फळ जें केवलज्ञान तें प्राप्त झालें नव्हतें. मानमुक्ति होण्याबरोबर केवल ज्ञानप्राप्ति झाली. भावना - भाव्यते ( वास्यते ) वैराग्येणात्मा याभिस्ता भावनाः । Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिशिष्ट. अनित्यत्व, अशरणता, संसार, एकत्व, अन्यत्व, अशुचिल्व, आस्रव, संवर, निर्जरा, लोकस्वभाव, बोधिदुर्लभता, धर्मकथक. [मन वचन व काय यांच्या योगाने में शुभाशुभकर्म जीव ग्रहण करतो त्यास आस्रव ह्मणतात. आत्रवाचा निरोध तो संवर. संसाराला हेतुभूत जी कर्मसंतति तिचा समूळ नाश जिच्या योगाने होतो ती निर्जरा. बोधिदुर्लभता झणजे धर्मज्ञानदुर्लभता.] उपाध्याय श्रीविनयविजयगणिकृत "शान्तसुधारस" नांवाच्या गेयकाव्यांत षोडश भावनांचे स्वरूप उत्तम रीतीनें वर्णिले आहे. भिक्षुक दृष्टान्तः--एक गृहस्थ अति दारिद्यपीडित होता. तो द्रव्याजनाची इच्छा मनांत धरून परदेशी जावयास निघाला तेव्हां तो एका गांवीं येऊन एका देवळांत उतरला. तेथेच एक साधुही पूर्वीच येऊन राहिला होता. त्या साधूजवळील मनोवांच्छित वस्तु देणा-या सिद्धिकुंभाचा चमत्कार पाहून त्या दारिद्यपीडिताने आपली कथा सांगितली. तेव्हां साधूला दया येऊन त्याला सांगितले की कुंभसिद्धि विद्या किंवा सिद्ध केलेला सिद्धिकुंभ यांपैकी जे तुला पाहिजे तें मी देण्यास तयार आहे. कुंभसिद्धिविद्येपेक्षां आयता सिद्धकुंभ बरा हे जडमतीला वाटून त्याने साधूपासून तो कुंभ घेतला व घरी परत आला. घटाच्या सामर्थ्याने त्याला ऋद्धि प्राप्त झाली. पण एके दिवशी मदिरोन्मत्त होऊन तो कुंभ हातात घेऊन नाचूं लागला असतां खाली पडून फुटला. अशा अविचाराने आपल्या सर्व ऐश्वर्याचे मूलसाधन नाहीसे झाल्याबद्दल त्याला अति-दुःख झाले. सद्धर्म हा सिद्धिकुंभाप्रमाणे आहे. प्रमादपरवश होऊन आपल्या हातून त्याचा नाश होणार नाही अशाबद्दल आपण काळजी घेतली पाहिजे. श्लोक १३२ पहा. मदः- जाइ कुल रूव बल सुय तव लाभिस्सरिय अहमयमत्तो। एआई चिअ बंधइ असुहाई बहु च संसारे ॥ इति प्रवचनसारोद्धारे । प्र, र. भाग ३ पृ ४१५ अर्थ:----जातिमद, कुलमद, रूपमद, बलमद, श्रुतमद, तपोमद, लाभमद व ऐश्वर्यमद या आठ मदांनी उन्मत्त झालेला पुरुष संसारात अनेक पापें जोडतो. महाव्रतः-अहिंसासूनृतास्तेयब्रह्मचयाँपरिग्रहाः । पञ्चभिः पञ्चभिर्युक्ता भावनाभिर्विमुक्तये ॥ १. जीवदया. २. सर्वपरिग्रहत्याग, For Private And Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यामकल्पद्रुमाचें न यत् प्रमादयोगेन जीवितव्यपरोपणम् । त्रसानां स्थावराणां च तदहिंसाव्रत मतम् ॥ प्रियं पथ्यं वचस्तथ्यं सूनृतव्रतमुच्यते । तत्तथ्यमपि नो तथ्यमप्रियञ्चाहितञ्च यत् ॥ अनादानमदत्तस्यास्तेयव्रतमुदीरितम् । बाह्याः प्राणा नृणामों हरता तं हता हि ते ॥ 'दिव्यौदारिककामानां कृतानुमतिकारितैः । मनोवाकायतस्त्यागो ब्रह्माष्टादशधा मतम् ॥ सर्वभावेषु मूर्छायास्त्यागः स्यादपरिग्रहः । यदि सत्स्वपि जीयेत मूर्च्छया चित्तविप्लवः ॥ महाव्रतभावना:-मनोगुप्त्येषणादानेयांभिः समितिभिः सदा। दृष्टान्नपानग्रहणेनाहिंसां भावयेत्सुधीः ॥ हांस्यलोभभयक्रोधप्रत्याख्यानै निरन्तरम् । आलोच्य भाषणमपि भावयेत्सूनृतं व्रतम् ॥ आलोच्यावग्रहे याचाऽभीक्ष्णावग्रह्याचनम् । एतावन्मात्रमेवैतदित्यवग्रहधारणम् ॥ समानधार्मिकेभ्यश्च तथावग्रहयाचनम् । अनुज्ञापि तथा नाम्नासनमस्सेयभावना ॥ स्त्रीषण्डपशुमद्वेश्मासनकुड्यान्तरोज्झनात् । सरागस्त्रीकथात्यागात् प्राग्रतस्मृतिवर्जनात् ।। स्त्रीरम्यांगेक्षणवांगसंस्कारपरिवर्जनात् । प्रेणीतात्यशनत्यागाद्ब्रह्मचर्य तु भावयेत् ॥ स्पर्शे रसे च गन्धे च रूपे शब्दे च हारिणि । पञ्चसु हीन्द्रियार्थेषु गाढं गाय॑स्य वर्जनम् ॥ एतेष्वेवामनोज्ञेषु सर्वथा द्वेषवर्जनम् । आकिश्चन्यव्रतस्यैवं भावनाः पञ्च कीर्तिताः ॥ १. देवतांच्या वैक्रियशरीरसंबंधी जे कामभोग व तिर्यग् मनुष्य यांच्या औदारिक शरीरसंबंधी जे कामभोग. २. एषणासमिति (आहारादि चार वस्तूंसंबंधानें ) आदाननिक्षेप समिति व ईर्यासमिति । ३. स्निग्धमधुरादि अन्नाचा आहार, For Private And Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org परिशिष्ट. ६३ महाप्रातिहार्यः -- इंद्रा देशकारी देवांनीं श्रीऋषभदेवाच्या संमानार्थ केलेली कृत्ये त्यांस प्रातिहार्य हाणतात. Acharya Shri Kailassagarsuri Gyanmandir किंकिल्लि कुसुमबुट्टी देवज्झुणि चामरासणाई च । भावलय भेरि छत्तं जयंति जिणपाडिहेराई || इति प्रवचनसारोद्धारे । प्र० २० भाग ३ पृ. ११४ अर्थ :- अशोकवृक्ष, कुसुमवृष्टि, दिव्यध्वनि, चामर, आसन, भावलय, भेरि व छत्र हीं अष्टमहाप्रातिहार्ये. तें. मिथ्यात्वः - अभिग्रह मिथ्यात्व - मी समजलों तेंच सत्य आहे असा ग्रह अनभिग्रह मिथ्यात्व --- सर्व धर्ममतें चांगलीं आहेत असें मानणें तें अभिनिवेशमिथ्यात्व --- जाणून बुजून असल्याचे ठायीं कदाग्रह तें. संशयमिध्यात्व — जिनोक्त तत्वांचे ठायीं शंका तें. अनाभोगमिध्यात्व - धर्माधर्माची उपादेयानुपादेयता पशूप्रमाणें न सम जणें तें मूल अतिशय: - भगवान् जिनाच्या ठायीं चार अतिशय आहेत -- १ ज्ञानातिशय (त्रैकालिकशान ) २ वचनातिशय ( अग्राम्यता महार्थता - अव्याहतार्थत्वादि ) अपायापगमातिशय ( उपद्रवनिवारकता ) ४ पूजातिशय (त्रैलोक्यपूजनीयता ) - मोक्षसाधनचतुरङ्गीः -- चत्तारि परमंगाणि दुलहाणीह जंतुणो । माणुसतं सुई सद्धा संजमंमि य वीरियं ॥ [ उत्तराध्ययनसूत्रे तृतीयाध्ययने गाथा प्रथमा ] चत्वारि परमांगानि दुर्लभाणीह जन्तोः । मानुषत्वं श्रुतिः श्रद्धा संयमे च वीर्यम् ॥ श्रुतिर्धर्मस्य श्रवणम् । श्रद्धा धर्मे रुचिः । संयमवीर्यं साध्वाचारपालने सामर्थ्यम् । For Private And Personal Use Only इति च्छाया रजोहरण: - जमिनीवर वस्तु ठेवतेवेळी किंवा स्वतः बसतेवेळीं जीवहिंसा होऊं नये ह्मणून जमीन वगैरे झाडण्याकरितां सुमारे दीड हात लांबीच्या दांड्यास मऊ लोकरीच्या वीत वीत दोऱ्यांचा झुबका लावलेली संमार्जनी ( झाडणी ) जैनाजवळ, विशेषत: जैन साधूपाशीं असते. तिला रजोहरण हें नांव आहे. लेश्या: - छलेसाओ कन्हा नीला काऊय तेय पहा सिया । Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यात्मकल्पद्रुमाचें ...इति प्रवचनसारोद्धारे । प्र. र. भाग ३ पृ. ३९४. लेश्या शब्दाचा अर्थ अध्यवसायविशेष असा आहे. कृष्ण, नील, कापोत, तेजः, पद्म, व शुक्ल ह्या सहा लेश्यांचे स्वरूप खाली दिलेल्या दृष्टांतावरून स्पष्ट कळेल. सहाजण सोबतीने वाट चालत असतां एका जांभळीच्या जवळ येऊन पोहोचले. तेव्हां त्यांपैकी एकाच्या मनांत विचार आला की पिकलेली जांभळे हाती येण्याकरितां झाडच मूळापासून तोडावे. विचाराप्रमाणे कृती करण्यास प्रवृत्त झाला तो त्यास दुसरा ह्मणाला मोठी शाखा तोडावी हे माझ्या विचारास येते. हे ऐकून तिसरा सुचवितो की फलयुक्त लघुशाखा छेदावी. चवथ्याला ही गोष्ट पसंत न पडल्यामुळे, घोंस खाली पडतील अशी युक्ति लढवावी असें त्याने आपल्या सोबत्यांस सांगितले. त्यावर पांचवा उत्तर करतो की पिकलेली जांभळे वर चढून तोडून खावी. शेवटीं सहावा झणाला गळून खाली पडलेली पक्क जांभळे वेंचून खावी हे सर्वात उत्तम. वणित्रयी दृष्टान्तः-एका शेट्याला तीन पुत्र होते. त्यांना प्रत्येकी एक एक हजार रुपये देऊन परदेशी व्यापार करावयास पाठविले. तेथे एका पुत्राने आपले धन नाचतमाशे करण्यांत व खाण्यापिण्यांत घालविले. दुसऱ्याने व्यापारधंदा करण्याकडे खर्च करून त्यापासून होणारे उत्पन्नावर आपला निर्वाह चालविला व मूलधन कायम ठेवले. तिसऱ्यानेही व्यापार केला परंतु उत्पन्नापैकी अवश्य तेवढाच भाग खर्च करून बाकीचे उत्पन्न मूलधनांत जमा करीत असे. ईशकृपेनें प्राप्त झालेला महादुर्लभ अशा नरदेहाचा लाभ वणिकपुत्राच्या मूलधनाप्रमाणे आहे. त्याचा सदुपयोग किंवा दुरुपयोग किंवा नाश ज्या त्या व्यक्तीवर अवलंबून आहे. श्लोक १३२ पहा. वसुराजकथाः-पर्वत, वसु व नारद यांना एके वेळी त्यांच्या गुरूने सांगितले की तुह्मांपैकी प्रत्येकाने हा एकेक पिष्टकुक्कुट कोणासही दिसणार नाही अशा ठिकाणी मारून टाकावा. पहिल्या दोघांनी एकांती जाऊन पिष्टकुक्कुटाचा वध केला. नारदाने मात्र केला नाही कारण त्याने आपल्या मनात विचार केला की .. "नास्त्येव स्थानमपि तद्यत्र कोऽपि न पश्यति". वैयावृत्त्यः-आयरिय उवज्झाय तवस्सि सेहे गिलाण साहुसु । समणोन्न संघ कुल गण वेयावचं हवह दसहा ॥ आचार्य, उपाध्याय, तपस्वी, शिष्य, ग्लान, साधु, समनोज्ञ (ज्याची स्वतःसारखी समाचारी आहे), संघ, समानगच्छांचा समूह, समान आचार्यांची शिष्य For Private And Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिशिष्ट. परंपरा-यांना अन्नवस्त्रादि अर्पण करणे, त्यांची शुश्रूषा करणे याप्रमाणे वैयावृत्य दहा प्रकारांचे आहे, श्रमणधर्मः-खंति य मद्दवज्जव मुत्ती तव संजमे य बोधव्वा । सञ्चं सोयं अकिंचणं च बंभं च जइधम्मो ॥ [ शान्ति, मार्दव, आर्जव, लोभत्याग, तप, संयम (आत्रवाची त्यागवृत्ति ), सत्य, शौच, अकिंचनता, ब्रह्मचर्य.] शाकटिक दृष्टान्तः-अमुक रस्ता वाईट आहे व अमुक रस्ता चांगला आहे हे माहीत असतांही वाईट रस्त्यानेच आपली गाडी एका गाडीवाल्याने हांकली व अर्थात् ती मोडली. तेव्हां जाणूनबुजून आपण आपल्या पायावर धोंडा पाडून घेण्यासारखे कृत्य केले याबद्दल त्याला पश्चात्ताप झाला. पाप करून पापाचे फळ प्राप्त झाल्यावर पुण्य केले असते तर बरे झाले असतें हैं ह्मणणे शुष्क आहे. श्लोक १३२ पहा. श्राद्धधर्म अथवा श्रावकधर्म. (देशविरतिचारित्ररूप द्वादशविध गृहस्थधर्म ) अणुव्रतें:-(१) स्थूलप्राणातिपातविरमणव्रत. (२) स्थूल मृषावादविरमणव्रत. (३) स्थूल अदत्तादानविरमणबत. (४) स्थूल परस्त्रीगमनविरमगवत. (५) स्थूल परिग्रहपरिमाणवत. गुणवतें--(६) दिक् परिमाणवत. (७) देशावकाशित. [हे सहाव्या व्रताचे संक्षेपवत आहे. या व्रतांत गमन करण्याची मर्यादा अधिक संकुचित करावी लागते ] (८) अनर्थदण्डविरमणव्रत [स्वतःचा कांहीं एक अर्थ ज्यांपासून साधत नाही अशा पापक्रियांस अनर्थदंड ह्मणतात]. शिक्षात्रते:-(९) सामायिकवत [ समतापालनरूपवत ] (१०) पोषधोपवासव्रत [ द्वितीया, पंचमी, अष्टमी, एकादशी व चतुर्दशी ह्या पर्वतिथींस चार किंवा आठ प्रहरपर्यंत व्रत पाळणे ] ११ भोगोपभोगसंख्यानव्रत-[ एकवार ज्यांचा उपयोग होतो ते भोग; जसें, आहार, पुष्प, विलेपन; वारंवार ज्यांचा उपयोग होतो ते उपभोग; जसें, भवन, वस्त्र, स्त्री इत्यादि ] १२ अतिथिसंविभागवत. [धर्मशर्माभ्युदयकाव्ये एकविंशे सर्गे श्लोकाः १२४, १२५, १४२, १४३, १४९-१५३.] For Private And Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यात्मकल्पद्रुमाचे शीलाङ्गसहस्रः-जोए करणे सण्णा इंदिय भोमाइ समणधम्मा य । सीलंग सहस्साणं अठारसगस्स निप्पत्ती ॥ ' इति प्रवचनसारोद्धारे । प्र. र. भाग ३ पृ. ३३७-३३९. अर्थ:-तीन योग, तीन करण, चार संज्ञा, पांच इंद्रियें, भूम्यादि ह्मणजे पृथिवीकायादि दश व दशविध श्रमणधर्म यांचे प्रस्ताराने शीलाचे अठरा हजार भेद उत्पन्न होतात. जे नोक जे नो क जे नाणुमयंति रति६००० राति ६००० ६००० मणसा २००० वयसा २००० तणुणा २००० निजिअ निजिअ । निजिअ . निजिअ आहारसन्ना भयसन्ना परिग्गहसन्ना मेहुणसन्ना ५०० ५०० श्रोत्रंद्रिय चक्षुरिंद्रिय १०० १०० घ्राणेंद्रिय । जिव्हेंद्रिय १०० १०० | स्पर्शद्रिय १०० चतुरिं-पंचेंद्रिवनस्प-टींद्रि- त्रींद्रि-दिया पृथिवीका अपका-तेिजस्का वायुकायारंभ १० यारंभ यारंभ | यारंभ | १० १० १० यारंभ यारंभ| " यारंभ | अजीवारंभ १०० १० १० | १० खंतिजुआ समहवा सअज्ज-मुत्तिजु तवजु- ससंज- सञ्चजु सोयजु अकिंच... ते मुणी वंदे ते वा ते० आ ते आते० मा ते आ ते.आ ते. णा ते. बंभजुआ ते. "ये मुनयो निर्जिताहारभयपरिग्रहमैथुनसंज्ञाः क्षान्तिमार्दवार्जवपरित्यागतपःसंयमसत्यशौचाकिश्चनताब्रह्मचर्ययुक्ता वाङ्मनःकायैः श्रोत्रादिपञ्चज्ञानेन्द्रियैश्च स्थावरत्रसारंभमजीवारंभञ्च न कुर्वन्ति न कारयन्ति नानुमन्यन्ते तान् वन्देऽहम्" या अर्थाची जी मागधी गाथा आहे तिच्या अर्थाचाच वर प्रस्तार दाखविला आहे. षट्कायः--पृथ्वीकाय, जलकाय, वनस्पतिकाय हे तीन प्रकारचे स्थावरभेद व अग्निकाय, वायुकाय, आणि शरीरी हे तीन त्रसभेद मिळून पड्काय. For Private And Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra जीव ( जीवास्तिकाय ) www.kobatirth.org परिशिष्ट. पडद्रव्याणि अजीव Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ६७ धर्मास्तिकाय अधर्मास्तिकाय आकाशास्तिकाय पुद्गलास्तिकाय सिद्ध संसारी [ धर्मशर्माभ्युदयकाव्ये एकविंशे सर्गे श्लो० ८१ - ९२. ] धर्मास्तिकाय जीव व पुद्गल यांना गतिसाहाय्यद अधर्मास्तिकाय स्थितिसाहा - य्यद आणि आकाशास्तिकाय, अवकाशदायक आहे. जेथपर्यंत धर्मास्तिकाय अधर्मास्तिकाय व आकाशास्तिकाय हीं तीन द्रव्ये एकमेकांत मिळून गेलेलीं आहेत तेथपर्यंत लोकप्रदेश व जेथें केवळ आकाशास्तिकाय द्रव्य आहे तो अलोकप्रदेश. काल Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org .org Acharya Shri Kailassagarsuri Gyanmandir अध्यात्मकल्पद्रुमाचें द्रव्य अजीव सजीव धर्मास्तिकायादि पांच सिद्ध संसारी स्थावर त्रस r पृथिवीकाय अपकाय वनस्पतिकाय तेजस्काय वायुकाय शरीरी सूक्ष्म बादर द्वींद्रिय त्रींद्रिय चतुरिंद्रिय पंचेंद्रिय पर्याप्त अपयोप्त नारक तिर्यक् नर देव सप्तविध ।। सप्तविध जलचरस्थलचर नभश्वरकर्मभूमिभवअकर्मभूमिभव स्थलचर--- भवनवासी व्यन्तर ज्योतिष्क वैमानिक ( दशविध) (अष्टविध) (पञ्चविध) (द्विविध) भवनवासी देव-असुर-नाग-सुपर्ण-विद्युत्-अग्नि-द्वीप-उदधि-दिक्वात-धनिककुमार. व्यंतर-पिशाच-भूत-यक्ष-राक्षस-किंनर-किंपुरुष-महोरग-गंधर्व, ज्योतिष्क-चंद्र-सूर्य-नक्षत्र-ग्रह-तारागण. For Private And Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिशिष्ट. वैमानिक कल्पातीत कल्पसंभूत (द्वादशविध) - - - धेयकविमानवासी (नवविध) अनुत्तरविमानवासी देव विजय वैजयन्त जयन्त अपराजित सर्वार्थसिद्ध [उत्तराध्ययनसूत्र-अध्ययन ३६] षडावश्यकानिः-समता वंदन थुतिकरन पडिकमनो सज्झाओ। काउम्सग्गमुद्रावरन ए षडावसिक भाओ ॥ ___ इति समयसार नाटके । प्र. र. भाग २ पृ. ५६५ समता, बन्दन, स्तुतिकरण, प्रतिक्रमण, स्वाध्याय, व कायोत्सर्ग मुद्राधारण ह्या सहा आवश्यक क्रिया. [प्रतिक्रमण ( पडिक्कमणं ) हणजे मागे फिरणे. संयमरूप स्थानकापासून असंयमरूप स्थानकाकडे जाणे ते क्रमण आणि असंयमरूप स्थानकापासून संयमस्थानकाकडे परत फिरणें तें प्रतिक्रमण. "स्वस्थानावत्परं स्थानं प्रमादस्य वशाद्वतः । तत्रैव क्रमणं भूयः प्रतिक्रमणमुच्यते ॥"] [कायोत्सर्गः ( काउसम्ग ) अतिचारशुद्ध्यर्थं कायस्य व्युत्सर्जनं कायममत्ववर्जनम् ।। पोडशभियः-१-९ परिग्रह वियोगचिन्ता १० इहभवभय, ११ परलो. कभय ( दुर्गतिगमनभय ), १२ मरणभय, १३ वेदनाभय (रोगादिकष्टभय), १४ अनरक्षाभय (कोणी त्राता नसल्यामुळे उत्पन्न होणारे भय), १५ अनगुप्तभय (चौरभय विचार ), व १६ अकस्मात भय. प्र. र. भाग २ पृ. ४३३ समयसारनाटक. सप्ततत्वानिः---जीवाजीवासवा बन्धसंवरावपि निर्जरा। मोक्षश्वेतीह तत्वानि सप्त स्युर्जिनशासने ॥ ८ ॥ For Private And Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७० अध्यात्मकल्पद्रुमा बन्धान्त विनोः पुण्यपापयोः पृथगुक्तितः । पदार्था नव जायन्ते तान्येव भुवनत्रये ॥ ९ ॥ [जीवः] अमूर्तश्चेतनाचिह्नः कर्ता भोक्तातनुप्रभः । ऊर्ध्वगामी स्मृतो जीवः स्थित्युत्पत्तिव्ययात्मकः ॥ १० ॥ [अजीवः] धर्माधर्मों नभः कालः पुद्गलश्चेति पश्चधा। अजीवः कथ्यते सम्यग्जिनैस्तत्वार्थदर्शिभिः ॥ ८१ ॥ षड्व्व्याणीति वर्ण्यन्ते समं जीवेन तान्यपि । विना कालेन तान्येव यान्ति पञ्चास्तिकायताम् ॥ ८२ ॥ धर्मः स तात्विकैरुक्तो यो भवेद्गतिकारणम् । जीवादीनां पदार्थानां मत्स्यानामुदकं यथा ॥ ८३ ॥ छायेव धर्मतप्तानामश्वादीनामिव क्षितिः । द्रव्याणां पुद्गलादीनामधर्मः स्थितिकारणम् ॥ ८४ ॥ लोकाकाशमभिव्याप्य स्थितावेतावनिष्क्रियौ । नित्यावप्रेरको हेतू मूर्तिहीनावुभावपि ॥ ८५ ॥ पुद्गलादिपदार्थानामवगाहैकलक्षणः । लोकाकाशः स्मृतो व्यापी शुद्धाकाशो बहिस्ततः ॥ ८६ ॥ धर्माधमैकजीवाः स्युरसंख्येयप्रदेशकाः । व्योमानन्तप्रदेशं तु सर्वज्ञैः प्रतिपाद्यते ॥ ८७ ॥ जीवादीनां पदार्थानां परिणामोपयोगतः । वर्तनालक्षणः कालोऽनंशो नित्यश्च निश्चयात् ॥ ८८ ॥ कालो दिनकरादीनामुदयास्तक्रियात्मकः । औपचारिक एवासौ मुख्यकालस्य सूचकः ॥ ८९ ।। रूपगन्धरसस्पर्शशब्दवन्तश्च पुद्गलाः । द्विधा स्कन्धाणुभेदेन त्रैलोक्यारम्भहेतवः ॥ ९० ॥ भूमितैलतमोगन्धकर्माणुप्रकृतिः क्रमात् । स्थूलास्थूलादिभेदाः स्युस्तेषां षोढा जिनागमे ॥ ९१ ॥ For Private And Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिशिष्ट. भाषाहारशरीराख्यप्राणापानादिमूर्तिमत् । यत्किञ्चिदस्ति तत्सर्व स्थूलं सूक्ष्मं च पुद्गलम् ॥ ९२ ॥ [आस्रवः] शरीरवाङ्मनःकर्मयोग एवास्रवो मतः । शुभाशुभविकल्पोऽसौ पुण्यपापानुषङ्गतः ॥ ९४ ॥ [बन्धः ] सकषायतयादत्ते जीवोऽसंख्यप्रदेशगान् । पुद्गलान् कर्मणो योग्यान् बन्धः स इह कथ्यते ॥ १०६ ॥ मिथ्यादृक् च प्रमादाश्च योगाश्चाविरतिस्तथा । कषायाश्च स्मृता जन्तोः पञ्च बन्धस्य हेतवः ॥ १०७ ॥ प्रकृतिस्थित्यनुभागप्रदेशानां विभेदतः । चतुर्विधः प्रणीतोऽसौ जैनागमविचक्षणैः ॥ १०८ ॥ अष्टौ प्रकृतयः प्रोक्ता ज्ञानावृतिहगावृती । वेद्यं च मोहनीयायुर्नामगोत्रान्तराययुक् ॥ १०९ ॥ [संवरः] आस्रवद्वाररोधेन शुभाशुभविशेषतः । कर्म संवियते येन संवरः स निगद्यते ॥ ११८ ॥ आस्रवः संसृतेर्मूलं मोक्षमूलं तु संवरः ॥ १२० ॥ [निर्जरा] दुर्जरं निर्जरत्यात्मा यया कर्म शुभाशुभम् । निर्जरा सा द्विधा शेया सकामाकामभेदतः ॥ १२२ ॥ सा सकामा स्मृता जैनैर्या व्रतोपक्रमैः कृता । अकामा स्वविपाकेन यथा श्वभ्रादिवासिनाम् ॥ १२३ ॥ [मोक्षः] अभावाद्वन्धहेतूनां निर्जरायाश्च यो भवेत् । निःशेषकर्मनिमोक्षः स मोक्षः कथ्यते जिनैः ॥ १६० ॥ इति धर्मशर्माभ्युदयकाव्ये एकविंशे सगें सप्तक्षेत्री:-जिनबिंब, जिनमंदिर, पुस्तक, साधु, साध्वी, श्रावक, श्राविका, साधु आदि चार क्षेत्रांना संघ अशी संज्ञा आहे. For Private And Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ७२ अध्यात्म कल्पद्रुमाचं समिति - इरिया भासा एसण आयाणाईसु तह य परिहवणा । सम्मंजू उपवत्ता सा समई पंचहा एवं ॥ इति प्रवचनसारोद्धारे Acharya Shri Kailassagarsuri Gyanmandir प्र. र. भाग ३ पृ. २०८ अर्थ – ईर्यासमिति ( यत्नेन चंक्रमणं ) ह्मणजे चालतांना पायाखाली चिरडून जाऊन जीवांची हिंसा होऊ नये यास्तव नीट पाहून चालणें ; भाषासमिति ( विचार्य भाषणम् ) विचार करून बोलणें; एषणासमिति ( शुद्धाहारादिग्रहणम् ) दोषरहित आहारादिकांचे ग्रहण; प्रादाननिक्षेपसमिति (वस्त्रपात्रप्रभुखोपकरणानां ग्रहणं मुञ्चनं वा ) कोणतीही वस्तु ठेवतांना किंवा उचलून घेतांना नीट पाहून ठेवणें किंवा घेणें; परिष्ठापनासमिति ( उच्चारपरिष्ठापना ) पुरोष, श्लेष्म, मल, अन्न पाणी वगैरे जीवरहित भूमिकेवर टाकणें. सम्यक्त्व - धर्मातगुरुतत्वानां श्रद्धानं यत्सुनिर्मलम् | शङ्कादिदोषनिर्मुक्तं सम्यक्त्वं तन्निगद्यते ॥ १२७ ॥ तत्र धर्मः स एवासैर्यः प्रोक्तो दशलक्षणः । आप्तास्त एव ये दोषैरष्टादशभिरुज्झिताः ॥ १२८ ॥ गुरु: स एव यो ग्रन्थैर्मुक्तो बायैरिवान्तरैः । तत्वं तदेव जीवादि यदुक्तं सर्वदर्शिभिः ॥ १२९ ॥ शङ्काकाङ्क्षा विचिकित्सा मूढदृष्टिः प्रशंसनम् | संस्तवश्चेत्यतीचाराः सम्यग्दृष्टेरुदाहृताः ॥ १३० ॥ अदेवे देवबुद्धिर्या गुरुधीर गुरावपि । अतत्वे तत्वबुद्धिश्च तन्मिथ्यात्वं विलक्षणम् ॥ १३१ ॥ मधुमांसासवत्यागः पञ्चोदुम्बरवर्जनम् । अमी मूलगुणाः सम्यग्दृष्टेष्टौ प्रकीर्तिताः ॥ १३२ ॥ द्यूतं मांसं सुरा वेश्या पापधिः स्तेयवृत्तिता । परदाराभियोगश्च त्याज्यो धर्मधुरन्धरैः ॥ १३३ ॥ मोहादमूनि यः सप्त व्यसनान्यत्रसेवते । अपारे दुःखकान्तारे संसारे भ्रमीति सः ॥ १३४ ॥ इति धर्मशर्माभ्युदयकाव्ये एकविंशे स संयम- पंचासवा विरमणं पंचिंदियनिगहो कसायजओ । दंत्तस्स बिरई सत्तरसहा संयमो होई || इति प्रवचन सारोद्धारे । प्र. र. भाग ३ पृ. १६२ For Private And Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिशिष्ट. [ पचासवाद्विरमणं पचेन्द्रियनिग्रहः कषायजयः । दण्डयविरतिश्चेत्संयमः सप्तदशभेद: ॥ ] अर्थ :-- पंचास्रवविरमण, पंचेंद्रियनिग्रह, कषायजय व दंड त्रयविरति असे सतरा भेद. पंचास्रव - हिंसा, अनृत, चौर्य, मैथुन, परिग्रह. दण्डत्रय - जीवाची चारित्रधर्मरूपलक्ष्मी ज्यांच्या योगानें दंड भोगते ते मनोवचनकायरूप तीन दंड. ७३ संवर - ज्या क्रियांचे योगानें बंधभूत कर्माचा संकोच होत जातो त्यांना संवर ह्मणतात. पांच समिति, तीन गुप्ति, दशविध यतिधर्म, द्वादश भावना, द्वाविंशति परीषद व पञ्चविध चारित्र हे संवराचे भेद. For Private And Personal Use Only सात नरक पृथिवी :- घम्मा वंसा सेला अंजण रिह्वा मघा य माघवई । अर्थः- धर्मा, वंशा, शैला, अंजना, रिष्ठा, मघा व माघवती ह्या सात नरक पृथिवी. रक्षप्रभा, शर्कराप्रभा, वालुकाप्रभा, पंकप्रभा, धूमप्रभा, तमः प्रभा व महातमःप्रभा ही वरील सप्तनरकभूमींचीं अनुक्रमें सार्थ नांवें आहेत. सात भयें - लोकभय, परलोकभय, आदानभय, अकस्माद्भय, जीविकाभय, मरणभय, व अयशोभय. सिद्धरूप जीव = परमेश्वर - अर्हन्- अष्टमहाप्रातिहार्य व चार मूल अतिशय हे बारा गुण ज्याचे ठायीं आहेत व जो अष्टादशदूषणरहित आहे. सिंहशुगालदृष्टान्त - एक सिंह स्वाश्रितपशूसह एका वनांत रहात असे. तेथें एकदा आग लागली तेव्हां सिंहानें आपल्या आश्रयास रहाणाऱ्या सर्व पशूंस क्रमाक्रमानें आपल्या पाठीवर घेऊन नदीवरून उडी मारून वणव्यांतून त्यांचे प्राण वांचविले. ह्या प्रसंगी एक कोल्हाही त्या पशूंमध्ये होता. दुसऱ्या एका प्रसंगीं पुनः वनास आग लागली तेव्हां पूर्वोक्त कोल्ह्यानें आपल्या सभोंवती जमलेल्या पशूंस सांगितलें कीं मी तुझांला नदीच्या परतीराला नेतों. माझी शेपटी धरा. बिचाऱ्या अडचणींत सांपडलेल्या प्राण्यांस त्याच्या योग्यायोग्यतेचा विचार करण्यास वेळ नसल्यामुळे कांहींनी त्याची शेपटी धरली. तेव्हां कोल्ह्याने नदीवरून उडी मारण्याचा प्रयत्न केला परंतु तो आपल्या बरोब रच्या पशूंसह नदींत पडून बुडून मेला. संसाराच्या परतीराला नेण्यास सद्गुरूच समर्थ आहे. कुगुरूचा आश्रय हितावह नाहीं. श्लोक. १७३ पहा. Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यात्मकल्पद्रुमाचे सुवर्णफूत्करणकथा:-अतिशय परिश्रम करून एका मनुष्याने सुवर्णमिश्रित माती गोळा केली होती. त्या मातीतून सूक्ष्मसुवर्णरज निराळे करण्यासाठी कुंकून यत्न करू लागला. या त्याच्या वेडगळ कृतीमुळे सर्व माती मात्र उडून गेली आणि त्याला सुवर्णाचा कण देखील मिळाला नाही. यावरून "ध्मातं सुवर्ण फूत्कारेण हारितम्" अशी ह्मण प्रचारांत आली. श्लोक ८० पहा. Noorn For Private And Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शोधनपत्रम् । पृष्टम् १ (रत्नाकरपञ्चविंशतिका) टिप्पणी १ ज्ञानवागपायापगम. श्लोकः १२ संगादवांछि " १३ गभीरनाभि० टिक ५ परित्यागतपःसंयम " " " (अध्यात्मकल्पद्रुमः) ४ शुभवृत्तिः शब्दस्पर्शरूप० २४ किमेवम् दधत् सकौतुक्रः १४४ १४४ न्ववलम्बनं नु इति २०१ तरी निर्मज. २२४ क्षिप्ता १८ . तृणस्त्रैणादि० (परिशिष्ट) ७ इंद्रिय १ . मिश्रित " ४५ ओळ For Private And Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir FERROL BIRTEENTELE ELLE STELLE SIBILIEN SULLT TE BRENGEN TEET DET ELLE EL L E FIES HJERTE TE NE ETTE TELE TEST BE FILTER BILLEDER ELETE LLLLS TELELE TURE PRECEDENTES SIRET BETERE, FRUTERTERELE DE FIBELENETELLTILL ERIET ENDELEEEEEEEEEEEEEEEEEEEEEEEEEEEEE the EPILERE PENTECEDENTELLUTEENITTEL BEZLEI I ER ET FLERELE EELELIEVE ELLEHETEL HELEEEEEEEEEEEEEEEEEEEEEEELLLE TITTEE LEE MIL LAIGLELE FEDELE EELNE BUTTE LEE ELELE For Private And Personal Use Only