________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अधिरोहणीटिप्पणीसहितः ।
३७
न हन्त्यभुक्तं न चाप्यशुद्ध वैद्योक्तमप्यौषधमामयापहम् ॥ २५५ ।। तपांसि तन्याद्विविधानि नित्यं मुखे कटून्यायतिसुन्दराणि । विघ्नन्ति तान्येव कुकर्मराशिं रसायनानीव दुरामयान् यत् ॥ २५६ ।। विशुद्धशीलांगसहस्रधारी भवानिशं निर्मितयोगसिद्धिः । सहोपसँगौस्तनुनि ममः सन् भजस्व गुप्तीः समितीश्च सम्यक् ।। २५७ ।। स्वाध्याययोगेषु दधस्व यत्नं मध्यस्थवृत्त्यानुसरोंगमार्थान् । अगौरवो भैक्ष्यमैटाविषादी हेतौ विशुद्ध वशितेन्द्रियौधः ।। २५८ ॥ ददम्ब धर्मार्थितयैव धान् सदोपदेशान् स्वपरादिसाम्यान् । जगद्धितैषी नवभिश्व कल्पैमें कुलेवा विहराप्रमत्तः ॥ २५९ ।। कृताकृतं स्वस्य तपोजपादि शक्तीरशक्तीः सुकृतेतरे च । सदा समीक्षम्व हृदाथ साध्ये यतस्व हेयं त्यज चाव्ययार्थी ।। २६० ॥
१ सदोषम् । २ करणकालस्यादौ कटूनि क्षुत्पिपासादिसहनजनितदुःखोत्पादकत्वेन कटुकरसानि । ३ करणकालादुत्तरकाले । तपोजनितशुभकर्मानुभवकाले । सुंदराणि आनन्ददायकानि । ४ विशुद्धं निरतिचारं शीलमाचारो ब्रह्मचर्यरूपं तस्यांगानि कारणानि तेषां सहस्रं धारयतीति। ५ निर्मिता निष्टां नीता योगस्य मनोवाकायैकाम्यस्य ज्ञानदर्शनचारित्रसंनिपातलक्षणस्य वा योगानां वा प्राणायामादीनां सिद्धिनिष्पत्तिर्यन स तथा। ६ सह क्षमस्व । ७ क्षुत्पिपासादीन् । ८ शरीरममतारहितः । ९ सेवख। १० योगाश्चोद्देशसमुद्देशानुज्ञादिरूपानुष्ठानविशेषाः। ११ रागद्वेषराहियेन । १२ आगमार्थानुसारेण विचर। १३ ऋद्धिगारवरसगारवसातागारवरहितः सन् । “आच गौरवे" ८.१.१६३
औतः आलं अउश्च भवति--गारवं गउरवं इति प्राकृतसिद्धहेमचन्द्रशब्दानुशासने श्रीहेमचन्द्रसूरिः। १४ भिक्षाकर्म कुर्वन् अट भ्रम। १५ श्रमरहितः सन् । १६ निर्दोषे हेतौ मोक्षकारणे ज्ञानदर्शनचारित्रलक्षणे । वशितेन्द्रियौघः जितेन्द्रियवर्गः । १७ धर्मः पुण्यं स एवार्थी यस्य स तस्य भावस्तया । अत्र एवकारेण न तु वस्त्राहारार्थितया इत्यन्ययोगव्यवच्छेदः । १८ वश्चात्मा सुहृदा अपरश्वात्मव्यतिरिक्तः शत्रुर्वा । वपरौ आदौ येषां ते खपरादयः तेषां साम्यं समभावः प्रतिपाद्यं येषु तान् समतारसप्रतिपादकान् । आदिपदात् अहिहारकुसुमशय्याशिलातलमणिलोष्ठतृणवस्त्रैणादिपरिग्रहः । “स्वपरादिसाम्यात् " इति पाटे तु खपरप्रमुखश्रोतृषु रागद्वेषराहित्येन समताभावात् । १९ नवभिः कल्पैः साध्वाचारैः । ऋतुबद्धकालेऽष्टौ मासकल्पाः । चतुर्मासककाले एकश्चतुर्मासकल्पः । २० उपलक्षणखात् जनपदनगराकरादौ वा शक्त्यभावे कुले उग्रकुलभोगकुलराजन्यकुलक्षत्रियकुललक्षणे भिक्षमाणो विचर । २१ सुकृतं पुण्यं इतरत् च पापम् । २२ मोक्षार्थी।
For Private And Personal Use Only