________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अधिरोहीटिप्पणीसहितः । उदासवृत्तिस्थितचित्तवृत्तयः सुखं भैजन्ते यतयः क्षतार्तयः ॥ ७ ॥ विश्वजन्तुषु यदि क्षणमेकं साम्यतो भजसि मानस मैत्रीम् । तत्सुखं परममत्र परत्राप्यनुषे न यदभूत्तव जातु ॥ ८ ॥ न यस्य मित्रं न च कोऽपि शत्रुर्निजः परो वापि न कश्चनास्ते । न चेन्द्रियार्थेषु रमेत चेतः कषायमुक्तं परमः स योगी ॥ ९ ॥ भजस्व मैत्री जगदंगिराशिषु प्रमोदमात्मन् गुणिषु त्वशेषतः । भवार्तिदीनेषु कृपारसं सदाप्युदासवृत्तिं खलु निर्गुणेष्वपि ॥ १० ॥ मैत्री परस्मिन् हितधीः समग्रे भवेत् प्रमोदो गुणपक्षपातः । कृपा भवार्ते प्रतिकर्तुमीहोपेक्षा च माध्यस्थ्यमवार्यदोषे ॥ ११ ॥ चेतनेतरगतेष्वखिलेषु स्पर्शरूपरवगन्धरसेषु । साम्यमेप्यति यदा तव चेतः पाणिगं शिवसुखं हि तदात्मन् ॥ १२ ॥ के गुणास्तव यतः स्तुतिमिच्छस्यद्भुतं किमकृथा मदवान् यत् । कैर्गता नरकभीः सुकृतैस्ते किं जितः पितृपतिर्यदचिन्तः ॥ १३ ॥ गुणस्तवैर्यो गुणिनां परेषामाकोशनिन्दादिभिरात्मनश्च । मनः समं शीलति मोदते वा खिद्येत च व्यत्ययतः स वेत्ता ॥ १४ ॥ न वेत्सि शत्रून् सुहृदश्च नैव हिताहिते स्वं न परं च जन्तो। दुःखं द्विषन् वाञ्छसि शर्म चैतन्निदानमूढः कथमाप्स्यसीष्टं ॥ १५ ॥ १ माध्यस्थ्यम् । २ श्रयन्ते इति पाठान्तरम् । ३ परहितचिन्ता मैत्री परदुःखविनाशिनी तथा करुणा । परसुखतुष्टिर्मुदिता परदोषोपेक्षणमुपेक्षा ॥ इति तुर्यषोडशके श्रीहरिभद्रसूरिः ।
मा कार्षीत कोऽपि पापानि मा भूत कोऽपि च दुःखितः ।
मुच्यता जगदप्येषा मतिमैत्री निगद्यते ॥१॥ अपास्ताशेषदोषाणां वस्तुतत्वावलोकिनाम् । गुणेषु पक्षपातो यः स प्रमोदः प्रकीर्तितः २ दीनेष्वार्तेषु भीतेषु याचमानेषु जीवितं । प्रतीकारपराबुद्धिः कारुण्यमभिधीयते ॥ ३ ॥ क्रूरकर्मसु निःशंकं देवतागुरुनिन्दिषु । आत्मशंसिषु योपेक्षा तन्माभ्यस्थ्यमुदीरितम् ॥४॥
इति योगशास्त्रे श्रीहेमचन्द्रसूरिः। इदं श्लोकपंचकं मूले संनिवेशितं दृश्यते।। ४ चेतनाचेतनगतेषु सर्वेष्विष्टानिष्टेषु । '५ गालिप्रदानदोषोद्भावनप्रमुखैः । ६ करोति । ७ हितं आयतिसुखदायि । अहितं आरातिदुःखदायि ।
For Private And Personal Use Only