________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यात्मकल्पद्रुमः ।
कृती हि सर्व परिणामरम्यं विचार्य गृह्णाति चिरस्थितीह । भवान्तरेऽनन्तसुखाप्तये तदात्मन् किमाचारमिमं जहासि ॥ १६ ॥ निजः परो वेति कृतो विभागो रागादिभिस्ते त्वरयस्तवात्मन् । चतुर्गतिक्लेशविधानतस्तत्प्रमाणयन्नस्यरिनिर्मितं किम् ॥ १७ ॥ अनादिरात्मा न निजः परो वा कस्यापि कश्चिन्न रिपुः सुहृद्वा । स्थिरा न देहाकृतयोऽणवश्च तथापि साम्यं किमुपैषि नैषु ॥ १८ ॥ यथा विदां लेप्यमया न तत्वात् सुखाय मातापितृपुत्रदाराः। तथा परेऽपीह, विशीर्णतत्तदाकारमेतद्धि समं समग्रम् ॥ १९ ॥ जानन्ति कामान्निखिलाः ससंज्ञाः अर्थ नराः कर्म च केऽपि धर्म । जैनं च केचिद् गुरुदेवशुद्धं केचित् शिवं केऽपि च केऽपि साम्यम् ॥२०॥ स्निह्यन्ति तावद्धि निजा निजेषु पश्यन्ति यावन्निजमर्थमेभ्यः । इमां भवेऽत्रापि समीक्ष्य रीति स्वार्थे न कः प्रेत्यहिते यतेत ॥ २१ ॥ स्वप्मेन्द्रजालादिषु यद्वदाप्तैरोषश्च तोषश्च मुधा पदीर्थैः । तथा भवेऽस्मिन् विषयैः समस्तैरेवं विभाव्यात्मलयेऽवधेहि ॥ २२ ॥ एष मे जनयिता जननीयं बन्धवः पुनरिमे स्वजनाश्च । द्रव्यमेतदिति जातममत्वो नैव पश्यसि कृतान्तवशत्वम् ॥ २३ ॥ नो धनैः परिजनैः स्वजनैर्वा दैवतैः परिचितैरपि मन्त्रैः । रक्ष्यतेऽत्र खलु कोऽपि कृतान्तान्नो विभावयसि मूढ किमेव ॥ २४ ॥ तैर्भवेऽपि यदहो सुखमिच्छंस्तस्य साधनतया प्रतिभातैः । मुह्यसि प्रतिकलं विषयेषु प्रीतिमेषि न तु साम्यसतत्वे ॥ २५ ॥ किं कषायकलुषं कुरुषे स्वं केषु चिन्ननु मनोरिधियात्मन् । तेऽपि ते हि जनकादिकरूपैरिष्टतां दधुरनन्तभवेषु ॥ २६ ॥
१ नारकितिर्यडुरसुराणां गतिः । २ सत्यतया मन्यसे । ३ शरीराकाराः । ४ विनष्टमातापितृपुत्रकलत्राद्याकारम् । ५ कामगुणान् शब्दादिविषयान् । “पदैकदेशे पदसमुदायोपचारात् ।” ६ सर्वे संज्ञिनोऽसंज्ञिनश्च प्राणिनः । ७ आदिपदात् मरुमरीचिकादिभ्रमपरिग्रहः । ८ दारिद्यादिभिः साम्राज्यादिभिर्वा । ९ कृतान्तवशं स्वम् इति वा पाठः ।
For Private And Personal Use Only