________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यात्मकल्पद्रुमः ।
वैराग्यशुद्धधर्मा देवादिसतत्वविद्विरेतिधारी । संवरवान् शुभवृतिः साम्यरहस्यं भज शिवार्थिन् ॥ ४ ॥
[ युग्मकम् ] समताधिकारः। चित्तबालक मा त्याक्षीरजस्रं भावनौषधीः ।
यत्त्वां (ानभूता न च्छलयन्ति च्छलान्विषः ॥ ५ ॥ यदिन्द्रियार्थैः सकलैः सुखं स्यान्नरेन्द्रचक्रित्रिदशाधिपानाम् । तर्द्विन्दवत्येवं पुरो हि साम्यसुधाम्बुधेस्तेन तमाद्रियस्व ॥ ६ ॥
अदृष्टवैचित्र्यवशाजगज्जने विचित्रकर्माशयवाग्विसंस्थुले । मतामोचनद्वारं, विषयत्यागद्वारं, कषायत्यागद्वारं, शास्त्रद्वारं, चित्तदमनद्वारं, वैराग्यद्वारं, शुद्धधर्मद्वार, देवतलद्वारं, विरतिद्वारं, संवरद्वार, शुभवृत्तिद्वारं, साम्यरहस्यद्वारञ्चेति षोडशोपदेशद्वाराणि । ७ ललना च अपत्यं च खं (हिरण्यादि द्रव्यम् ) च देहश्च ललनापत्यस्वदेहास्तेषु ममता ललनापत्यखदेहममता । “द्वद्वान्ते श्रूयमाणं पदं प्रत्येकमभिसंबध्यते ।" तां मुञ्चतीति ममतामुक् । उपपदसमासः । ८ विषयाः (शब्दरूपरसगन्धाख्याः) कषायाः (क्रोधमानमदलोभाः) च ते आदी येषां ते । तेषामवशः । ९ शास्त्ररूपैर्गुणैः रज्जभिः । शास्त्रोदितै र्गुणैः शुभाचरणैश्च ।
१ देवादीनां देवगुरुधर्माणां सतलं स्वरूपं वेत्ति इति देवादिसतत्ववित् । २ विरतिं सर्वसावद्ययोगनिवृत्तिं धरतीति विरतिधारी । ३ संवरो मिथ्यावादिनिरोधोऽस्त्यस्येति संवरवान् । जीवः, अजीवः, पुण्यं, पापं, आस्रवः, संवरः, निर्जरा, बन्धः, मोक्षश्चेति नव तलानि जैनागमे । ४ शुभा पुण्यानुबन्धिनी वृत्तिरावश्यकादिषु प्रवृत्तिर्यस्येति शुभवृत्तिः । ५ भाव्यते वास्यते वैराग्येणात्मा याभिस्ता भावनाः । “साम्यं स्यान्निर्ममत्वेन तत्कृते भावनाः श्रयेत् । अनित्यतामशरणं भवमेकत्वमन्यताम् ॥ अशौचमास्रवविधि संवरं कर्मनिर्जरां। धर्मस्याख्याततां लोकं द्वादशी बोधिभावनाम् ॥” ६ आर्तरौद्रध्यानान्येव दुष्टव्यन्तरविशेषा इत्यक्षरार्थः । भावार्थस्तु चित्तस्य गम्यागम्यकार्याकार्यहेयोपादेयपरिज्ञान विकलत्वेन बालकरूपता। भावनायाश्च स्थैर्यधैर्यायापादकत्वेन ओषधिरूपता । दुर्थ्यानानाञ्च पारवश्यापादकत्वेन दौर्गत्योत्पादकलेनोन्मादादिजनकत्वेन च भूतरूपता। ७ चकी-चक्रवर्ती । ८ बिन्दुतुल्यं भवति । विशेषणसंगत एवकारोऽयोगं व्यवच्छिनत्ति यथा शंखः पाण्डर एव । विशेष्यसंगत एवकारोऽन्ययोगं व्यवच्छिनत्ति यथा पार्थ एव धनुर्धरः । क्रियासंगत एवकारोऽत्यन्तायोगं व्यवच्छिनत्ति यथा नीलं सरोजं भवत्येव । १० कर्माणि कायव्यापाराः, आशयाश्च मनोव्यापाराः, वाचश्च वाग्व्यापारास्तैरवस्थे।
For Private And Personal Use Only