________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अधिरोहणीटिप्पणीसहितः ।
अधीतिनोऽर्चादिकृते जिनागमः प्रमादिनो दुर्गतिपापतेर्मुधा । ज्योतिर्विमूढस्य हि दीपपातिनो गुणाय कस्मै शलभस्य चक्षुषी ॥८९॥ मोदन्ते बहुतर्कतर्कणचणाः केचिजयाद्वादिनां
काव्यैः केचन कल्पितार्थघटनैस्तुष्टाः कविख्यातितः । ज्योतिर्नाटकनीतिलक्षणधनुर्वेदादिशास्त्रैः परे
ब्रूमः प्रेत्यहिते तु कर्मणि जडान् कुक्षिभरीनेव तान् ॥ ९० ॥ किं मोदसे पण्डितनाममात्रात् शास्त्रेष्वधीती जनरञ्जकेषु । तत् किञ्चनाधीप्य कुरुप्ब चाशु न ते भवेद्येन भवाब्धिपातः ॥ ९१ ।। धिगागमैर्माद्यसि रञ्जयन् जनान् नोद्यच्छसि प्रेत्यहिताय संयमे । दधासि कुक्षिभरिमात्रतां मुने क ते क तत् कैष च ते भवान्तरे॥९२॥ धन्याः केऽप्यनधीतिनोऽपि सदर्नुष्ठानेषु बद्धादरा
दुःसाध्येषु परोपदेशलवतः श्रंद्धानशुद्धाशयाः । केचित्त्वागमपाठिनोऽपि दधतस्तत्पुस्तकान् येऽलसाः
अत्रामुत्रहितेषु कर्मसु कथं ते भाविनः प्रेत्यहाः ।। ९३ ॥ धन्यः स मुग्धमतिरप्युदितार्हदाज्ञा
रागेण यः सृजति पुण्यमदुर्विकल्पः । पाठेन किं व्यसनतोऽस्य तु दुर्विकल्पै__ो दुःस्थितोऽत्र सदनुष्ठितिषु प्रमादी ॥ ९४ ॥ अधीतिमात्रेण फलन्ति नागमाः समीहितैर्जीव सुखैर्भवान्तरे । स्वनुष्ठितैः किंतु तदीरितैः, खरो न यत् सिताया वहनश्रमात्सुखी ॥९५
१ पूजाप्रतिष्ठाद्यर्थ । आदिपदात् वादाद्यर्थ अधीतिनः अध्ययनशीलस्य । २ दुर्गतिपतनशीलस्य । अत्र पापतेरिति पतधातोः यङि डी सासहिवावहिचाचलिपापतिरिति सूत्रेण षष्ठयां साधुः । ३ दीपदीप्तिमोहितस्य । ४ बहूनां प्रमाणादिपदानां तर्काणां तर्कणं विचारणं तेन प्रसिद्धाः । ५ लक्षणानि सामुद्रिकशास्त्राणि । आदिपदात् ब्रह्मयामल रुद्रयामल वास्तुशास्त्र कात्यायनवात्स्यायन शकुनशास्त्रैः ६ ब्रूम इति बहुवचनप्रयोगः समानधर्माणामेकवाक्यतासूचनार्थम् । ७ आगमाः । ८ प्रेत्यहितं । ९ संयमः । १० तपःसंयमादि क्रियासु। ११ सुगुरूपदेशात् । १२ सम्यक्त्वनिर्मलचित्ताः । १३ परलोकहितहन्तारः । १४ करोति । १५ शंकाकांक्षादिष्टविकल्परहितः ।
For Private And Personal Use Only