Book Title: Adhyatma Kalpadrum
Author(s): Dhanvijaygani, Shivram Tanba Dobe
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 34
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिरोहणीटिप्पणीसहितः । न तत्समोऽरिः क्षिपते भवाब्धौ यो धर्मविघ्नादिकृतेश्च जीवम् ॥१६९॥ दाक्षिण्यलज्जे गुरुदेवपूजा पित्रादिभक्तिः सुकृताभिलाषः । परोपकारव्यवहारशुद्धी नृणामिहामुत्र च सम्पदे स्युः ॥ १७० ॥ जिनेप्वभक्तिर्यमिनामवज्ञा कर्मम्वनौचित्यमधर्मसंगः । पित्राद्युपेक्षा परवञ्चनञ्च सृजन्ति पुंसां विपदः समन्तात् ।। १७१ ॥ भक्त्यैव नार्चसि जिनं सुगुरोश्च धर्म नाकर्णयस्यविरतं विरतीन धत्से । सार्थ निरर्थमपि च प्रचिनोप्यघानि मूल्येन केन तदमुत्र समीहसे शम् ॥ १७२ ॥ चतुप्पदैः सिंह इव स्वजात्यैर्मिलन्निमांस्तारयतीह कश्चित् । सहैव तैर्मजति कोऽपि दुर्गे शृगालवच्चेत्यमिलन् वरं सः ॥ १७३ ॥ पूर्ण तटाके तृषितः सदैव भृतेऽपि गेहे क्षुधितः स मूढः । कल्पद्रुमे सत्यपि ही दरिद्रो गुर्वादियोगेऽपि हि यः प्रमादी ॥ १७४ ।। न धर्मचिन्ता गुरुदेवभक्तिर्येषां न वैराग्यलवोऽपि चित्ते । तेषां प्रसूक्लेशफलः पशूनामिवोद्भवः स्यादुदरम्भरीणाम् ॥ १७५ ॥ न देवकार्ये न च संघकीर्ये येषां धनं नश्वरमाशु तेषाम् । तदर्जनायैर्वृजिनैर्भवान्धौ पतिष्यतां किं त्वैवलम्बनं स्यात् ॥ १७६ ॥ यतिशिक्षोपदेशाधिकारः। ये तीर्णा भववारिधिं मुनिवरास्तेभ्यो नमस्कुर्महे येषां नो विषयेषु गृध्यति मनो नो वा कषायैः प्लुतं । १ सुकृतान्तरायनिष्पादनात् । आदिपदात् उन्मार्गप्रवृत्तिकृतेः। २ यो जीवं प्राणिनम्। ३ अची। सा च द्रव्यभावभेदाभ्यां द्विधा । तत्र द्रव्यपूजा पुष्पाहारादिभिः भावपूजा च स्तुतिस्तोत्रादिभिः । ४ आस्रवादिभ्यो निवृत्तीः । ५ सप्रयोजनं । । निष्प्रयोजनं। ७ सुखं स्वर्गापवर्गादिजं। ८ सुगुरुः । ९ कुगुरुः । १० अमिलन् वरं सः (कुगुरुः) । सिंहगालकथा परिशिष्टतोऽवगन्तव्या । .११ साधुसाध्वीश्रावकश्राविकासमुदायः संघः। १२ तु इति वितर्के । १३ आसक्तिं याति । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86